समाचारं

चार्जिंग-परिदृश्यस्य विस्तारः निरन्तरं भवति, तथा च डोङ्गफेङ्ग-योद्धा-प्रौद्योगिकी एनआईओ-चार्जिंग-जालपुटे पूर्णतया एकीकृता अस्ति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

५ सितम्बर दिनाङ्के डोंगफेङ्ग मोटर ग्रुप् कम्पनी लिमिटेड मेङ्गशी ऑटोमोटिव टेक्नोलॉजी कम्पनी लिमिटेड ("डोंगफेङ्ग मेंगशी") तथा वुहान एनआईओ ऊर्जा कम्पनी लिमिटेड ("नियो ऊर्जा") इत्यनेन आधिकारिकतया चार्जिंग सेवा सहकार्यसम्झौता कृता ऊर्जायाः चार्जिंगजालं डोङ्गफेङ्ग मेङ्गशी इत्यस्य कृते उन्मुखं भविष्यति मुक्तप्रौद्योगिक्या सह वयं मिलित्वा उपयोक्तृभ्यः अधिकसुविधाजनकाः कुशलाः च चार्जिंगसेवाः प्रदातुं कार्यं कुर्मः।

सहयोगसम्झौतेन डोङ्गफेङ्ग् वॉरियर् टेक्नोलॉजी एनआईओ ऊर्जा चार्जिंग् नेटवर्क् इत्यनेन सह पूर्णतया सम्बद्धा भविष्यति। 5 सितम्बरतः आरभ्य, dongfeng warrior उपयोक्तारः warrior app तथा कार मशीनस्य माध्यमेन राष्ट्रव्यापिरूपेण nio energy चार्जिंग ढेरस्य स्थानं, मूल्यं, स्थितिं, उपयोगम् अन्यसूचनाः च जाँचयितुं शक्नुवन्ति, तथा च शीघ्रमेव स्कैनिङ्गं, चार्जिंगं, भुगतानं च सम्पूर्णं कर्तुं शक्नुवन्ति संचालनं, तथा च ढेरं अन्वेष्टुं यावत् भुक्तिं यावत् एक-स्थान-व्यापक-चार्जिंग-सेवायाः सहजतया आनन्दं लभते, तथा च चार्जिंग-अनुभवः कार्यक्षमता च पूर्णतया उन्नयनं भवति

नवीन ऊर्जावाहनानां "राष्ट्रीयदल" इति नाम्ना डोङ्गफेङ्ग मेङ्गशी प्रौद्योगिकी नूतन ऊर्जा-उद्योगस्य विकासे मुक्तता, समावेशी, विजय-सहकार्यं च इति अवधारणानां सदैव पालनम् अकरोत्, यत् चीनस्य समन्वितविकासं साधारणप्रगतिं च प्रवर्धयितुं साहाय्यं करोति वाहनम् । एनआईओ ऊर्जायाः चार्जिंग-जालस्य अभिगमेन सह, डोङ्गफेङ्ग-योद्धा-प्रौद्योगिक्याः चार्जिंग-टर्मिनलस्य संख्या अपि अधिकं वर्धयिष्यति, एनआईओ-ऊर्जा-प्रणालीं प्रत्येकं “योद्धा”-इत्यस्य सशक्तिकरणं अपि कर्तुं शक्नोति उत्तमदीर्घदूरयात्रानुभवयुक्ताः उपयोक्तारः।

अधुना यावत् मेङ्गशी-कार-चार्जिंग्-नक्शा ९,००,००० तः अधिकैः चार्जिंग्-बन्दूकैः सह सम्बद्धः अस्ति, यः देशस्य ३४० तः अधिकानि नगराणि आच्छादयति । भविष्ये डोङ्गफेङ्ग मेङ्गशी प्रौद्योगिकी अधिकानि उच्चगुणवत्तायुक्तानि भागिनानि एकीकृत्य मेङ्गशीवाहनानां चार्जिंगक्षेत्रस्य निरन्तरं विस्तारं करिष्यति तथा च उपयोक्तृभ्यः मार्गे गृहे च ऊर्जां पुनः पूरयितुं पूर्णपरिदृश्यकवरेजं प्राप्तुं शक्नोति।