समाचारं

के वेन्झे जमानतं पोस्ट् कर्तुं न अस्वीकृतवान्? द्वीपे जनमतम् : राजनैतिकवाणीं वर्धयितुं न्यायिक-उत्पीडनस्य प्रतिबिम्बं निर्मातुं शक्नोति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइपे-जिल्लान्यायालयेन (अतः परं "उत्तरन्यायालयः" इति उच्यते) द्वितीयदिनाङ्के निर्णयः कृतः यत् ताइपे-जिल्लान्यायालयः (अतः परं "उत्तरन्यायालयः" इति उच्यते) जनपक्षस्य अध्यक्षस्य के वेन्झे इत्यस्य कृते जमानतरहितं प्रत्यागन्तुं अर्हति , बीजिंग-नगरस्य काण्ड-प्रकरणे, अभियोजकस्य विरोधस्य अनन्तरं । ताइवानदेशस्य "उच्चन्यायालयेन" चतुर्थे दिनाङ्के रिमाण्ड् निरस्तं कृतम्, अद्य (५ दिनाङ्के) उत्तरन्यायालयस्य न्यायाधीशेन लु झेन्ग्ये इत्यनेन न्यायाधीशः कृतः। परन्तु के वेन्झे इत्यनेन पूर्वमेव अग्रणीत्वं स्वीकृत्य घोषितं यत् "यदि अहं जमानतं पोस्ट् कर्तुं नकारयामि तर्हि तेभ्यः अहं निरुद्धः भविष्यामि" एतेन के वेन्झे इत्यस्य "राजनैतिकपीडन" रणनीतिः अधिकं ध्यानं आकर्षयति स्म द्वीपे केचन जनमताः मन्यन्ते यत् के वेन्झे इत्यस्य निरोधः अथवा जमानतरूपेण पदस्थापनं भवति चेदपि सः एतत् नाटकं निरन्तरं कर्तुं ददाति, यत् युन्लिन् काउण्टी मजिस्ट्रेट् सु ज़िफेन् इत्यस्य इतिहासं पुनरावृत्तिं कर्तुं शक्नोति यः न्यायालये जमानतं न अस्वीकृतवान् यतः सः घूसस्य जमानतस्य च विषये सम्बद्धः आसीत् .

के वेन्झे किं युक्तिं क्रीडति ? द्वीपे केचन टिप्पण्याः मन्यन्ते यत् इदानीं सः यत् कठोरं मनोवृत्तिं दर्शयति तत् सु ज़िफेन् घूसप्रकरणस्य सदृशम् अस्ति। सार्वजनिकसूचनाः दर्शयति यत् २००८ तमे वर्षे अभियोजकाः अचानकं युन्लिन् काउण्टी मजिस्ट्रेट् सु ज़िफेन् इत्यस्य निवासस्थानं गत्वा सु झीफेन् इत्यस्य प्रत्यक्षतया गृहीतवन्तः यत् सः ५ मिलियन एनटी डॉलर (nt$, अधः एवम्) घूसं स्वीकृतवान् इति आधारेण युन्लिन् जिलान्यायालये निरोधाय आवेदनं कुर्वन्तु। परदिने न्यायालयेन निर्णयः कृतः यत् सु झीफेन् इत्यस्य जमानतेन 6 मिलियन एनटी डॉलरस्य मुक्तिः भवेत् यतः अभियोजकः तं सम्मनं विना गृहीतवान्, अतः सु झीफेन् न्यायप्रशासनस्य रूक्षतायाः विरोधं कृत्वा न्यायालये जमानतं स्थापयितुं न अस्वीकृतवान् न्यायालयात् बहिः गच्छन्ती सा क्रुद्धा हस्तकपाटहस्तान् उत्थाप्य विरोधरूपेण उद्घोषयति स्म, जनसमूहं प्रभावितं कृतवती ।

सु ज़िफेन् जमानतस्य अस्वीकारस्य अनन्तरं न्यायालयेन तस्य निरोधः निरोधः इति परिवर्तितः परन्तु सुः अनशनं कृत्वा विरोधं कर्तुं निरोधकेन्द्रे औषधं सेवितुं न अस्वीकृतवान्, येन बहिः जगति महत् राजनैतिकप्रभावः अभवत् झीफेन् निर्दोषः अभवत् । टिप्पणीकाराः मन्यन्ते यत् को वेन्झे जमानतं पोस्ट् कर्तुं नकारयित्वा ततः निरुद्धं कृत्वा "सु ज़िफेन् मॉडल्" अनुसरणं कर्तुं प्रयतते इव दृश्यते, न्यायपालिकायाः ​​उत्पीडनस्य प्रतिबिम्बं निर्माय, स्वरं उत्थाप्य, जनपक्षस्य जीवनरेखां निरन्तरं कुर्वन्।

भाष्यकाराः अपि सूचितवन्तः यत् के वेन्झे इत्यस्य रणनीतिः प्रभावी भवितुम् अर्हति वा इति पूर्णतया तस्मिन् निर्भरं भवति यत् सः इमान्दारः आत्मनिर्भरः च भवितुम् अर्हति वा इति। सु ज़िफेन् न्यायिकपरीक्षां सहित्वा स्वनाम स्वच्छं कृत्वा उच्चतरराजनैतिकवाणीं निर्मितवती । परन्तु यदि के वेन्झे राजनैतिकदानस्य, बीजिंग-नगरस्य, उत्तर-नगरस्य च भूमिः इति त्रीणि परीक्षानि उत्तीर्णं कर्तुं न शक्नोति तर्हि कुओमिन्टाङ्गस्य विश्वसनीयता पूर्णतया नष्टा भविष्यति

तदतिरिक्तं के वेन्झे इत्यनेन प्रायः ७० घण्टानां अभियोजनस्य रक्षायाः च द्वन्द्वयुद्धस्य अनुभवः कृतः, जमानतं विना प्रत्यागतस्य च अनन्तरं सः अभियोजनपक्षस्य आलोचनां कृतवान् यत् सः उत्पीडनं दुरुपयोगं च कृत्वा प्रवृत्तेः नेतृत्वं कर्तुं कथाः निर्मितवान् ताइवान-मुद्दा-अनुसन्धान-केन्द्रेण (tpoc) ज्ञातं यत् ताइपे-जिल्ला-अभियोजक-कार्यालयेन सह सम्बद्धेषु सन्देश-चर्चासु २१.१% जनाः ताइपे-जिल्ला-अभियोजक-कार्यालयस्य “कचरा” इति आलोचनां कृतवन्तः, १५.८% जनाः “नील-पक्षिणः” (नील-पक्षिणः” (इत्यस्य युवासमर्थकाः) पतनस्य उपहासं कृतवन्तः लोकतान्त्रिकप्रगतिशीलपक्षः). क्रमशः ९.८% जनाः बीजिंग-चिकित्सापरीक्षा अतीव लज्जाजनकं घृणितञ्च इति चिन्तयन्ति स्म ।(स्ट्रेट् हेराल्ड् ताइवानस्य संवाददाता लिन् जिंग्क्सियनः)