समाचारं

पञ्चमपीढीयाः हुण्डाई सांता फे, यः लघु-अफ-रोडिंग्-विषये केन्द्रितः अस्ति, सः केवलं "वर्ग-पेटी"-आकारः इव सरलः नास्ति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सांता फे बीजिंग हुण्डाई इत्यस्य प्रमुखः एसयूवी अस्ति । परन्तु वस्तुनिष्ठरूपेण विपण्यप्रदर्शनस्य दृष्ट्या सान्ताफे, हाइलैण्डर्, टिगुआन् एल इत्येतयोः मध्ये खलु महत् अन्तरम् अस्ति ।

परन्तु पञ्चमपीढीयाः सांताफे-इत्यस्य प्रक्षेपणेन एतत् सर्वं परिवर्तयितुं शक्नोति ।

३० अगस्तदिनाङ्के उद्घाटितस्य २०२४ तमस्य वर्षस्य चेङ्गडु-वाहनप्रदर्शने बीजिंग-हुण्डाई-संस्थायाः पञ्चम-पीढीयाः सांताफे-इत्यस्य २०२४-माडलस्य आधिकारिकरूपेण प्रक्षेपणं कृतम् । वर्तमानस्य मॉडलस्य तुलने २०२४ तमस्य वर्षस्य सांता फे इत्यस्य मूल्यं पूर्णतया न्यूनीकृतम् अस्ति, बाह्यविन्यासः अपि सर्वथा नूतनः अस्ति । नूतनं कारं सांता फे इत्यस्य गोलरूपेण डिजाइनशैल्याः परिवर्तनं करोति, तस्य स्थाने अपि "वर्गपेटी" आकारं स्वीकुर्वति यत् ऑफ-रोड् वाहनस्य सदृशं भवति, यत् अतीव आकर्षकं दृश्यते अग्रे केन्द्रजालस्य उपरि, एकः थ्रू-टाइप् दिवा रनिंग लाइट् उभयतः h-आकारस्य हेडलाइट्स् एकस्मिन् संयोजयति, यत् प्रौद्योगिकीयम् अपि च ज्ञातुं शक्यते

पार्श्वतः दृष्ट्वा २०२४ तमस्य वर्षस्य सांताफे इत्यस्य कोणीयरेखाः, वर्गाकारशरीरं च किञ्चित् रेन्ज रोवर इव दृश्यते । छतम् सामानस्य स्थापनेन सुसज्जितम् अस्ति, तथा च b/c/d स्तम्भाः अपि कृष्णाः कृत्वा लम्बितस्य छतस्य प्रभावः निर्मिताः सन्ति । सी-स्तम्भे २०० किलोग्रामं वहितुं समर्थः आरोहणहस्तः अपि अस्ति । बृहत् बहु-स्पोक् चक्राणि अपि सम्पूर्णे याने विलासितायाः भावः योजयन्ति ।

नूतनकारस्य टेललाइट् डिजाइनः हेडलाइट् प्रतिध्वनयति यत् एतत् एच् आकारं अपि स्वीकुर्वति तथा च कृष्णवर्णीयेन अलङ्कारिकपट्टिकायाः ​​सह सम्बद्धम् अस्ति । यतः उपरि logo, आङ्ग्लचिह्नं च भवति, तस्मात् पुच्छप्रकाशाः तुल्यकालिकरूपेण अधः स्थापिताः सन्ति । दीर्घता, विस्तारः, ऊर्ध्वता च क्रमशः ४८३०/१९००/१७७० (१७८०) मि.मी., चक्रस्य आधारः २८१५ मि.मी.

आन्तरिकभागे नूतनं कारं नूतनं डिजाइनशैलीं अपि स्वीकुर्वति, येन जनानां सरलं उत्तमं च भावः प्राप्यते । चतुःस्पोक् सुगतिचक्रं, इलेक्ट्रॉनिक डैम्परः, गुप्तवातानुकूलनवेण्ट् च सर्वे स्फूर्तिदायकाः सन्ति । प्रवेशस्तरीयं मॉडलं विहाय अन्ये चत्वारः मॉडल् द्वयात्मकैः १२.३-इञ्च्-विशालैः संयुक्त-पर्देभिः सुसज्जिताः सन्ति ।

4g नेटवर्क, ota उन्नयन, carplay, मोबाइल app रिमोट् कण्ट्रोल्, l2 लेवल असिस्टेड् ड्राइविंग्, लेदर स्टीयरिंग व्हील, ब्लूटूथ की, इलेक्ट्रिक ट्रंक, अग्रे पृष्ठे च रडारं तथा च अनुकूली उच्चनिम्नपुञ्जाः सर्वेषां मॉडलानां कृते मानकविशेषताः सन्ति

मध्यतः उच्चस्तरीयमाडलस्य विषये तु विन्यासाः अधिकं समृद्धाः सन्ति । निरन्तरं ध्वनिपरिचयः, hud हेड-अप प्रदर्शनं, स्वचालितं दूरस्थं च पार्किङ्गं, nfc/uwb डिजिटलकुंजी, वायुप्रवाहं तापनमालिशं च प्रति ध्यानं, द्वितीयपङ्क्तिशून्यगुरुत्वाकर्षणसीटानि, पृष्ठभागस्य सनशेड्स् तथा गोपनीयताकाचः, 2024 सांता फे इत्यपि उपलभ्यते त्वं सम्पूर्णम् ।

आसनविन्यासस्य विषये यद्यपि आधिकारिकतया प्रारब्धाः संस्करणाः ५-सीट्-६-सीट्-माडलाः सन्ति तथापि अधिक-उपभोक्तृणां कार-आवश्यकतानां पूर्तये ५-सीट्-माडलं २+३+२ ७-सीट्-विन्यासेन सुसज्जितं कर्तुं शक्यते

शक्तिस्य दृष्ट्या सर्वेषु मॉडल्-मध्ये २.०t टर्बोचार्जड् इञ्जिनं भवति, यस्य मेलनं ८-गति-मैनुअल्-ट्रांसमिशन्-सहितं भवति । अधिकतमशक्तिः १८२ किलोवाट्, अधिकतमं टोर्क् ३५३ एनएम, यत् वर्तमानमाडलात् किञ्चित् अधिकम् अस्ति ।

चतुश्चक्रचालकस्य मॉडल् अपि आफ्-रोड्-स्नो-मोड्-इत्यनेन सुसज्जितम् अस्ति, येन २०२४ तमस्य वर्षस्य सांता फे-इत्यस्य कतिपयानि ऑफ-रोड्-क्षमतानि प्राप्यन्ते । उल्लेखनीयं यत् प्रवेशस्तरीयस्य मॉडलस्य अतिरिक्तं द्विचक्रचालकसंस्करणं वैकल्पिकचतुश्चक्रचालककार्येण सुसज्जितं भवितुम् अर्हति, अपि च ऑफ-रोड्-स्नोमोड्-कार्यं अपि साक्षात्कर्तुं शक्नोति

एकत्र गृहीत्वा, अस्मिन् समये प्रक्षेपितं २०२४ सांताफे, मूल्यकमीकरणस्य आधारेण, आन्तरिक-बाह्य-निर्माणस्य, प्रौद्योगिकी-विन्यासस्य, शक्तिस्य च दृष्ट्या पूर्णतया उन्नयनं कृतम् अस्ति, यत् निश्चितरूपेण सांता-फे-वाहनं समानस्तरस्य मॉडल्-मध्ये प्रतिस्पर्धां करिष्यति .बलं अधिकं सुधरति।