समाचारं

दीर्घकालीनवादं अनुसृत्य बीएमडब्ल्यू-कम्पनी चेङ्गडु-वाहनप्रदर्शने कथाद्वयं कथितवती

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वार्षिकः चेङ्गडु-वाहनप्रदर्शनः अगस्त-मासस्य अन्ते वाहन-विपण्ये किञ्चित् उत्साहं, चहल-पहलं च योजयति । अस्मिन् वर्षे प्रदर्शनस्य परिमाणं नूतनं उच्चतमं स्तरं प्राप्तवान्, अनेके नूतनाः उत्पादाः च अनावरणं कृतवन्तः ।

२०२४ तमस्य वर्षस्य चेङ्गडु-वाहनप्रदर्शनस्य प्रथमदिने बीएमडब्ल्यू-समूहस्य बीएमडब्ल्यू-मिनी-ब्राण्ड्-योः कुलम् १३ नवीनकारानाम् अनावरणं कृतम्, येन चेङ्गडु-वाहनप्रदर्शने बीएमडब्ल्यू-इत्यनेन भागं गृहीतानाम् अत्यन्तं नवीनकारानाम् निर्माणं जातम्

चीनदेशस्य चतुर्णां प्रमुखेषु ए-वर्गस्य वाहनप्रदर्शनेषु अन्यतमः चेङ्गडु-वाहनप्रदर्शनः मध्यपश्चिमे वाहन-उद्योगस्य विकासाय सर्वदा मौसमस्य फलकं, बैरोमीटर् च अभवत् उद्यमैः उद्योगैः च अस्य मूल्यं भवति इति महत्त्वपूर्णं कारणं अस्ति यत् पाश्चात्यवाहनविपण्यस्य विकासक्षमता, जीवनशक्तिः च पूर्णतया सत्यापिता अस्ति। दक्षिणपश्चिमविपण्यं विकीर्णं केन्द्रत्वेन चेङ्गडु न केवलं देशे सर्वाधिकं वाहनानां संख्यायुक्तं नगरं, अपितु वाहनस्य उपभोगस्य अग्रणीं मुख्यशक्तिः अपि अस्ति

आँकडानुसारं २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते देशे मोटरवाहनानां संख्या ४४ कोटिः अभवत् । प्रासंगिकतथ्यानुसारं चेङ्गडुनगरे ३० तः अधिकाः वाहननिर्मातारः सन्ति, येषु यात्रीकाराः, बसकम्पनयः, ट्रकाः इत्यादयः मॉडलाः सन्ति

"अस्माभिः मुख्यतया चेङ्गडु-वाहनप्रदर्शने द्वौ कथाः कथिताः - बीएमडब्ल्यू एम तथा बीएमडब्ल्यू एक्स। बीएमडब्ल्यू एम इत्यस्य इतिहासः ५२ वर्षाणि, तथा च बीएमडब्ल्यू एक्स परिवारस्य इतिहासः २५ वर्षाणि इति बीएमडब्ल्यू समूहस्य ग्रेटर चाइना इन् इत्यस्य अध्यक्षः मुख्यकार्यकारी च अवदत् गाओ क्षियाङ्गस्य नेत्रेषु चेङ्गडु-नगरं बीएमडब्ल्यू-संस्थायाः कृते अतीव महत्त्वपूर्णेषु प्रमुखेषु च नगरेषु अन्यतमम् अस्ति । अस्य कारणात् बीएमडब्ल्यू इत्यनेन नूतनस्य बीएमडब्ल्यू एक्स३ इत्यस्य दीर्घचक्रस्थानस्य संस्करणं, यस्य मूलतः गुआङ्गझौ आटो शो इत्यत्र पदार्पणस्य योजना आसीत्, तत् चेङ्गडु ऑटो शो इत्यत्र स्वस्य बूथं प्रति स्थानान्तरितवान्

"चेङ्गडु-नगरस्य पश्चिममण्डलस्य च विपण्यस्य सामरिकं महत्त्वं विचार्य, तथा च एसयूवी-माडलाः पश्चिमजिल्हे ग्राहकैः अपि अनुकूलाः सन्ति, वयं विशेषतया नूतनं x3 दीर्घ-चक्र-आधार-संस्करणं चेङ्गडु-आटो-प्रदर्शने तस्य वैश्विक-प्रीमियर-कृते आनयामः। एतत् कारं विशेषतया अस्ति चीनीयविपण्यस्य कृते डिजाइनं कृतम् इदं स्वयमेव निर्मितम् अस्ति तथा च अस्माकं तस्मिन् पूर्णविश्वासः अस्ति” इति गाओ क्षियाङ्गः अवदत्।

बीएमडब्ल्यू समूहस्य ग्रेटर चीनस्य अध्यक्षः मुख्यकार्यकारी च गाओ क्षियाङ्गः

"एम" "एक्स" च चेङ्गडु-वाहनप्रदर्शने अग्रणीः भवन्ति, प्रकाशन्ते च

बीएमडब्ल्यू चेङ्गडु ऑटो शो इत्यस्मिन् प्रदर्शकानां पङ्क्तितः न्याय्यं चेत्, नूतनं बीएमडब्ल्यू एक्स३ दीर्घचक्रस्थानसंस्करणं नूतनं बीएमडब्ल्यू एम ५ च निःसंदेहं बृहत्तमेषु आकर्षणेषु अन्यतमम् अस्ति पूर्वं चेङ्गडु-वाहनप्रदर्शने वैश्विकं पदार्पणं कृतवान्, उत्तरं चीनदेशे पदार्पणं कृतवान् ।

बीएमडब्ल्यू इत्यस्य प्रतिनिधिमाडलानाम् एकः इति नाम्ना ३५ लक्षं उपयोक्तारः सन्ति, चीनदेशः च विश्वे बीएमडब्ल्यू एक्स३ इत्यस्य बृहत्तमः एकविपण्यः अस्ति । अद्यत्वे नूतनं bmw x3 दीर्घचक्रस्थानसंस्करणं चतुर्थपीढीयां प्रथमं प्रवेशं कृतवान्, यत् चीनीयप्रयोक्तृभ्यः अत्याधुनिकडिजाइनसौन्दर्यशास्त्रेण, उत्तमव्यावहारिककार्यैः, bmw इत्यस्य प्रतिष्ठितवाहनचालनस्य अनुरागेण च पूर्णं निष्कपटतां प्रदाति।

विशेषतया, नूतनस्य bmw x3 दीर्घचक्रस्थानसंस्करणस्य प्रथमवारं विस्तारितः चक्राधारः अस्ति, मानकचक्रस्थानसंस्करणात् 110 मि.मी -leading. , क्रमशः ४८६५ मि.मी., १९२० मि.मी., आयतनस्य उदारतायाः च अभूतपूर्वं भावः दर्शयति ।

डिजाइनस्य दृष्ट्या नूतनं bmw x3 दीर्घ व्हीलबेस संस्करणं "मानवता-आधारित", "उत्तम न्यूनतमवाद", "प्रेरणा प्रौद्योगिकी" इत्यादीनां अवधारणानां माध्यमेन नूतनयुगे bmw इत्यस्य डिजाइनभाषायाः मुख्यविषयं प्रस्तुतं करोति तस्मिन् एव काले नूतनकारेन चीन-अनन्य-उच्च-अन्त-विशेषतानां श्रृङ्खला अपि स्वीकृता अस्ति, यथा चीन-अनन्य-पृष्ठ-सीटानि बृहत्तर-प्रवणता-कोणैः, मोट-सीट-कुशनैः च, स्ववर्गस्य अद्वितीयं विहङ्गम-तारक-पट्टिका-वितानम्, तथा च क पृष्ठभागस्य केन्द्रस्य आर्मरेस्ट् मध्ये वायरलेस् चार्जिंग पैड् अनन्यविलासिताविन्यासाः विलासितायाः मूल्यस्य च द्वयं वर्धनं प्राप्नुवन्ति ।

योजनानुसारं नूतनं bmw x3 दीर्घचक्रस्थानसंस्करणं २०२५ तमस्य वर्षस्य प्रथमत्रिमासे वितरितं भविष्यति, आगामिवर्षस्य द्वितीयत्रिमासे नूतनं bmw x3 m50 अपि देशे प्रवर्तयिष्यते

नूतनस्य bmw m5 इत्यस्य पदार्पणेन अपि बहु ध्यानं प्रत्याशा च आकृष्टा अस्ति । bmw m5 सर्वदा bmw m अभिनवप्रौद्योगिक्याः दीपः अस्ति । पौराणिकविकासस्य प्रायः ४० वर्षेषु प्रत्येकं पीढी तत्कालीनस्य bmw m इत्यस्य सर्वाधिकशक्तिशालिनः उन्नतशक्तिप्रणाल्याः सुसज्जिता अस्ति । अद्यत्वे सप्तमपीढीयां विकसितः नूतनः बीएमडब्ल्यू एम ५ प्रथमवारं ले मन्सस्य २४ घण्टायां बीएमडब्ल्यू एम हाइब्रिड् वी८ रेसिंगकारात् प्राप्तेन उच्चप्रदर्शनयुक्तेन संकरप्रौद्योगिक्या सुसज्जितः अस्ति, येन बीएमडब्ल्यू एम इत्यस्य प्रथमः उच्च- प्रदर्शन संकरकारः।

कथ्यते यत् संकर-ड्राइव-प्रणाल्यां ४.४-लीटर-एम-अनन्य-उच्च-प्रदर्शन-v8-युग्म-टर्बो-चार्जड्-इञ्जिनं, उच्च-प्रदर्शन-विद्युत्-मोटरं च भवति, यत् आन्तरिक-दहन-इञ्जिनस्य कार्यक्षमतां अधिकं सुधारयति, न्यून-गतिषु अधिकं टोर्क्-उत्पादनं च प्रदाति , अधिकतमशक्तिः ५३५ किलोवाट् (७२७ अश्वशक्तिः ), यस्य शिखरटोर्क् १,००० एन·एम, तथा च १०० किलोमीटर्तः १०० किलोमीटर्पर्यन्तं त्वरणं केवलं ३.५ सेकेण्ड् मध्ये, अन्तिमवाहनसुखस्य अनुसरणं तृप्तं करोति तत्सह, ग्राहकानाम् कृते electric (विद्युत्), econtrol, hybrid (हाइब्रिड्), तथा च dynamic and dynamic plus मोड् अपि प्रदाति, येन एतत् "रोड् रेसिंग कार" पेट्रोल, विद्युत्, अथवा हाइब्रिड् इत्यनेन चालितं भवति

ज्ञातव्यं यत् २०२४ तमः वर्षः एम उत्पादानाम् अस्ति । नूतनस्य bmw m5 इत्यस्य अतिरिक्तं नूतनं bmw m2 coupe तथा नूतनं bmw m3, नूतनं bmw x1 m35li, प्रथमं घरेलुरूपेण निर्मितं bmw m performance car, तथा च नव उन्नत bmw m240i coupe इत्येतयोः अपि ऑटो शो इत्यस्मिन् अनावरणं कृत्वा प्रक्षेपणं कृतम् . अस्मिन् वर्षे अन्ते चीनदेशे बीएमडब्ल्यू इत्यनेन प्रस्तावितानां एम उच्चप्रदर्शनकारानाम्, प्रदर्शनमाडलानाञ्च संख्या २३ यावत् भविष्यति, यत्र प्रायः सर्वान् बीएमडब्ल्यू-विपण्यखण्डान् आच्छादयति तदतिरिक्तं bmw m carnival, bmw प्रशंसकानां कृते सामान्यः उत्सवः अपि अस्मिन् वर्षे नवम्बरमासे "fast and furious" इति प्रदर्शनकार्निवलस्य आयोजनार्थं पुनः आगमिष्यति।

तदतिरिक्तं अस्मिन् चेङ्गडु-आटो-प्रदर्शने बीएमडब्ल्यू-संस्थायाः विभिन्नविलासिता-बाजार-विभागेषु अभिनव-उत्पादाः, यथा बीएमडब्ल्यू-एक्स्-५-ब्लैक्-फ्लेम्-स्पेशल्-एडिशन, नूतन-बीएमडब्ल्यू-३-श्रृङ्खला-परिवारः, नूतन-बीएमडब्ल्यू-४-श्रृङ्खला-चतुर्द्वार-कूप-, नूतन-बीएमडब्ल्यू ५३०आइ च... the new mini family, are also on display appearance and प्रेक्षकाणां ध्यानं "कठिनतया नियन्त्रयति"।

नवीनं bmw m5

"बीएमडब्ल्यू दीर्घकालीनवादस्य अनुसरणं करोति"।

द्रष्टुं शक्यते यत् भवेत् तत् उत्पादं यत् "नवीनीकरणं निरन्तरं करोति तथा च चालने मजेयम् एव तिष्ठति" अथवा एकः विसर्जनशीलः ब्राण्ड-क्रियाकलापः यः कार-संस्कृतेः संप्रेषणं करोति तथा च अद्वितीय-अनुभवानाम् निर्माणं करोति, ते सर्वे जटिल-विपण्यस्य सामना कर्तुं bmw-संस्थायाः सामरिक-निश्चयं संप्रेषयन्ति: शुद्धस्य पालनम् driving fun.ब्राण्डस्य सारः नवीनतायाः सह परिवर्तनं आलिंगयितुं नूतनसफलतायाः दिशि गन्तुं च अस्ति।

अस्मिन् वर्षे आरम्भात् एव वाहनविपण्ये प्रतिस्पर्धा सर्वत्र प्रचलिता अस्ति परन्तु बीएमडब्ल्यू, यः “मन्दगोधूलिसमये प्रबलपाइन-वृक्षान् पश्यति, अद्यापि च शान्ततया अराजकमेघानां मध्ये उड्डीयते”, सः सर्वदा स्वस्य रणनीतिकनिश्चयस्य पालनम् अकरोत् रणनीत्याः अर्थः अस्ति यत् वयं पर्याप्तं उच्चैः स्थित्वा पर्याप्तं दूरं पश्यामः वा इति

"एकः कम्पनीरूपेण अस्माकं निरन्तरं विपण्यभागः, लाभप्रदता, विक्रेतृणां लाभप्रदता, उपभोक्तृमागधा च सन्तुलनं करणीयम्। वर्तमानं मूल्ययुद्धं वाहननिर्मातृणां, उपभोक्तृणां, विक्रेतृणां च कृते अस्वस्थं, अस्थायित्वं च अस्ति। वयं आशास्महे यत् यथासम्भवं स्वकीयं लयं निर्वाहयितुम्, प्राप्तुं च शक्नुमः विक्रयतालस्य विक्रयगुणवत्तायाश्च दृष्ट्या उत्तमः संतुलनः।" गाओ क्षियाङ्गः स्पष्टतया अवदत् यत् सः आशास्ति यत् अल्पकालीनहितस्य प्रयोजनार्थं विपण्यं अधिकं दीर्घकालीनं न्यूनप्रतिस्पर्धात्मकं च भवितुम् अर्हति, चीनस्य कृते च एकत्र कार्यं कर्तुं शक्नोति। दीर्घकालं यावत् योगदानं ददातु -अवधिः, वाहनबाजारस्य स्थायित्वं स्वस्थं च विकासः।

तस्य मतेन वाहन-उद्योगे स्पर्धा मैराथन-दौडः इव अस्ति, उत्तरदायित्वं प्रथमं स्थापयित्वा एव वयं स्थिरतां प्राप्तुं शक्नुमः, दीर्घकालीन-वादेन एव सफलतां प्राप्तुं शक्नुमः |. "बीएमडब्ल्यू दीर्घकालीनग्राहकरुचिं स्वस्य सर्वोच्चप्राथमिकतारूपेण स्थापयति। वयम् अद्यत्वे न केवलं ग्राहकानाम् कृते सन्तोषजनकं उत्पादं वितरामः, अपितु स्पष्टोत्पादनियोजनेन सह भविष्यस्य सज्जतां कुर्मः, अस्माकं विकासदिशि आत्मविश्वासं च कुर्मः।

वस्तुतः दत्तांशपक्षतः बीएमडब्ल्यू इत्यस्य रणनीतिः परिणामं दर्शयितुं आरब्धा अस्ति । आधिकारिकदत्तांशैः ज्ञायते यत् अस्मिन् वर्षे प्रथमार्धे बीएमडब्ल्यू-समूहेन चीनीयविपण्ये कुलम् प्रायः ३७५,९०० बीएमडब्ल्यू-मिनी-ब्राण्ड्-काराः वितरिताः अस्मिन् वर्षे प्रथमसप्तमासेषु चीनीयविपण्ये बीएमडब्ल्यू-संस्थायाः शुद्धविद्युत्माडलस्य विक्रयः वर्षे वर्षे २०% अधिकं वर्धितः ।

आगामिनी नूतनपीढीयाः मॉडल् भविष्ये बीएमडब्ल्यू इत्यस्य कृते सशक्तवृद्धिबिन्दुः भविष्यति इति अपेक्षा अस्ति । योजनायाः अनुसारं बीएमडब्ल्यू इत्यस्य नूतनपीढीयाः मॉडल् अस्मिन् शरदऋतौ परीक्षणनिर्माणं आरभेत, चीनीय अनुसंधानविकासदलः २०२५ तमे वर्षे नूतनपीढीयाः मॉडल् इत्यस्य मार्गपरीक्षणं आरभेत इति अपेक्षा अस्ति नवीन-पीढी-माडल-युक्ता षष्ठ-पीढीयाः शक्ति-बैटरी-प्रणाली अस्मिन् वर्षे समाप्तेः पूर्वं परीक्षण-उत्पादनं आरभ्यते, प्रथमं "नव-पीढी"-माडलं च २०२६ तमे वर्षे शेन्याङ्ग-नगरे आधिकारिकतया उत्पादनं प्रारभ्यते

नूतनपीढीयाः मॉडलस्य सज्जतायै बीएमडब्ल्यू गहनं किन्तु विधिपूर्वकं सज्जतां कुर्वन् अस्ति । अस्मिन् वर्षे एव एप्रिलमासे बीएमडब्ल्यू इत्यनेन घोषितं यत् सः शेन्याङ्ग-उत्पादन-आधारे अपरं २० अरब-युआन्-रूप्यकाणां निवेशं करिष्यति यत् तस्य उपयोगं दाडोङ्ग-कारखाने बृहत्-परिमाणस्य उन्नयनस्य प्रौद्योगिकी-नवीनीकरणस्य च कृते करिष्यति, येन नूतन-पीढी-माडल-स्थानीय-वाहन-उत्पादनस्य आधारः अग्रे स्थापितः तथा च नूतनस्य बीएमडब्ल्यू इत्यस्य षष्ठी-पीढीयाः विद्युत्-बैटरी-परियोजना, मॉडलानां पीढीनां कृते महत्त्वपूर्णा सहायक-परियोजना, गतवर्षे एव पूर्ण-निर्माणं आरब्धवती परियोजनायां कुलनिवेशः १० अरब-युआन् अस्ति, यत् विद्यमानस्य विद्युत्-बैटरी-उत्पादनस्य क्षेत्रस्य पञ्चगुणम् अस्ति

“विपण्यवातावरणं यथा यथा अधिकं चुनौतीपूर्णं भवति तथा तथा भविष्ये अस्माकं दृढतया निवेशस्य आवश्यकता वर्तते यद्यपि वर्तमानविपण्ये बहवः आव्हानाः सन्ति तथापि अस्मिन् विषये वयं विशेषतया चिन्ता न अनुभविष्यामः यतोहि वयं मन्यामहे यत् दीर्घकालं यावत् विपण्यं च... उद्योगः स्थायिभविष्यस्य दिशि गमिष्यति।" भविष्यस्य दृष्ट्या गाओ क्षियाङ्गः चीनीयबाजारस्य विषये आशावादी अस्ति तथा च चीनीयबाजारस्य दीर्घकालीनविकासे बीएमडब्ल्यू दृढतया निवेशं करिष्यति इति बोधयति।

सः अवदत् यत् विगत ३० वर्षेषु बीएमडब्ल्यू चीनस्य विपण्यां तीव्रगत्या विकसितवती अस्ति तथा च चीनस्य अर्थव्यवस्थायाः सह मिलित्वा बीएमडब्ल्यू चीनस्य द्रुतगत्या आर्थिकविकासस्य लाभार्थी अस्ति। "अस्माकं विश्वासः अस्ति यत् वर्तमानचुनौत्यः अस्थायीः अस्ति तथा च चीनीयविपण्यस्य दीर्घकालीनविकासे वयं विश्वसिमः। बीएमडब्ल्यू-संस्थायाः दृढः रणनीतिकः दृढनिश्चयः अस्ति। यदा उद्योगस्य तरङ्गः आहतः तदा अस्माकं स्वकीयः दृढता आत्मविश्वासः च, स्वतन्त्रचिन्तनं स्वतन्त्रविवेकं च भवति। " गाओ क्षियाङ्गः अवदत्।" पाठ/वांग निअनियन

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया