समाचारं

जिशी ऑटोमोबाइलस्य यान् फेङ्गः : वयं कदापि आदर्शैः सह मानदण्डं न निर्धारितवन्तः जिशी इत्यस्य मानदण्डः लैण्ड रोवरः अस्ति।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आफ्-रोड्-संस्कृतेः वर्धमान-लोकप्रियतायाः कारणात् घरेलु-वाहन-विपण्ये विविध-आकारस्य बहवः "वर्ग-पेटी"-माडलाः उद्भूताः, ये एतत् वर्धमानं विपण्य-केकं साझां कर्तुं प्रयतन्ते आफ्-रोड्-वाहन-विपण्ये "नवागतः" इति नाम्ना जिशी-आटोमोबाइलः घरेलु-ऑफ-रोड्-वाहन-विपण्ये तीव्र-प्रतिस्पर्धायाः सामना कर्तुं नूतनानि वाहनानि निरन्तरं विमोचयति

२०२४ तमे वर्षे चेङ्गडु-आटो-प्रदर्शने जिशी-आटोमोबाइल-संस्थायाः एकत्रैव जिशी ०१ फिशिंग्-मास्टर-एडिशन, आफ्-रोड्-मास्टर-एडिशन-इत्येतयोः मॉडलयोः अनावरणं कृतम् । भविष्ये जिशी आटोमोबाइल प्रतिवर्षं एकस्य दरेन नूतनानि उत्पादनानि प्रक्षेपयिष्यति।

एकवर्षपूर्वं जिशी ऑटोमोबाइलस्य प्रथमं मॉडलं जिशी ०१ प्रक्षेपितम् आसीत् यत् इदं ६-सीट्-७-सीट्-विन्यासेषु उपलभ्यते, विस्तारित-परिधि-प्लग-इन्-संकर-प्रणाल्या च सुसज्जितम् अस्ति । तस्मिन् एव वर्षे नवम्बरमासे प्रसवः आरब्धः ।

"जीशी मोटर्स् आगामिवर्षे जिशी ०१ इत्यस्य फेसलिफ्ट्ड् मॉडल् प्रक्षेपयिष्यति। समग्ररूपेण डिजाइनं सम्पन्नम् अस्ति, अधुना परियोजनायाः कार्यान्वयनपदे प्रवेशं कुर्वन् अस्ति। तदतिरिक्तं द्वितीयं मॉडल् अपि विकासाधीनम् अस्ति, वैश्विकबाजारस्य कृते मॉडल् भविष्यति . " जिशी ऑटोमोबाइलस्य सहसंस्थापकः मुख्यकार्यकारी च यान फेङ्गः "दैनिक आर्थिकसमाचारस्य" संवाददातृणा सह साक्षात्कारे प्रकटितवान् ।

चित्रस्रोतः : कम्पनीद्वारा प्रदत्तं चित्रम्

बहुविध-उत्पादानाम् सामूहिक-उत्पादनस्य प्रचारं कुर्वन् जिशी-आटोमोबाइल-संस्था स्वस्य विदेश-योजनानि पूर्णतया प्रारभते । अस्मिन् चेङ्गडु-वाहनप्रदर्शने जिशी ऑटोमोबाइल-संस्थायाः कतार-कुवैत-अजरबैजान-फिलिपीन्स-इजिप्ट्-देशयोः डीलरैः सह अनन्य-एजेन्सी-सम्झौतेषु हस्ताक्षरं कृतम्, तथा च मध्यपूर्व-आफ्रिका, तथा मध्य एशिया।

वस्तुतः जिशी ०१ इत्यस्य विक्रयस्य पर्याप्तं भागं पूर्वमेव विदेशेषु विपणानाम् अस्ति ।"अधुना यावत् जिशी ०१ प्रायः ४,००० वाहनानां कृते वितरितम् अस्ति, तथा च प्रायः १/३ विदेशेषु ग्राहकाः सन्ति।" स्वगत्या .

अतः पूर्वं जिशी आटोमोबाइलः मध्य एशिया, मध्यपूर्वः, दक्षिणपूर्व एशिया च विपण्येषु प्रविष्टः आसीत् । योजनानुसारं आगामिषु वर्षद्वयेषु त्रयः यावत् जिशी आटोमोबाइलः प्रायः ३०,००० तः ५०,००० यावत् वाहनानां विक्रयं करिष्यति । तेषु आगामिवर्षे विदेशेषु विपण्येषु जिशी-आटोमोबाइलस्य विक्रयः आन्तरिकविपण्येषु विक्रयः अधिकः भविष्यति, अथवा न्यूनातिन्यूनं विक्रयद्वयं समानं भविष्यति

यथार्थतया नूतनः कारनिर्माता इति नाम्ना बहिः जगत् जिशी ऑटोमोबाइलस्य आर्थिकस्थितेः विषये जिज्ञासापूर्णः अस्ति । ज्ञातं यत् जिशी ऑटोमोबाइलस्य समर्थनं वेइकियाओ समूहेन कृतम् अस्ति, यस्य मोटर वाहनस्य एल्युमिनियमसामग्रीणां क्षेत्रे अनुसंधानविकासस्य निर्माणक्षमतायाः च पर्याप्ताः लाभाः सन्ति ।

२०२३ तमे वर्षे वेइकियाओ समूहेन बीजिंग लैन्क्वेलिंग् ऑटोमोबाइलस्य ५०% भागाः अधिग्रहीताः, ततः हेबेई नूतन ऊर्जावाहननिर्मातृकम्पन्योः लिङ्गटु ऑटोमोबाइलस्य नियन्त्रणं गृहीतवान्, यत् एकदा तस्मिन् एव वर्षे जुलैमासे वेइकियाओ समूहस्य तथा किङ्ग्डाओ लिकाङ्ग् द इत्यस्य जिले वेइकियाओ नवीन ऊर्जा वाहन प्रबन्धन मुख्यालय तथा नवीन ऊर्जा वाहन केन्द्रीय अनुसन्धान संस्थान सहित चतुर्णां परियोजनाओं पर सहकार सम्झौताओं पर हस्ताक्षर किया, जिशी ऑटोमोबाइल, लुओके इंटेलिजेण्ट्, वेइकियाओ समूह तथा बीएआईसी निर्माण द्वारा संयुक्त रूप से निर्मित, प्रथम the model is jishi ०१.

"वित्तपोषणस्य विषयस्य विषये वेइकियाओ समूहः जिशी ऑटोमोबाइलस्य आधारशिलारूपेण कार्यं करिष्यति तथा च अन्तिमसमर्थने उपयोक्तृणां सहायतां करिष्यति।" परन्तु जिशी ऑटोमोबाइल् इति एकमात्रं कारब्राण्ड् न अस्ति यस्य निवेशः वेइकियाओ समूहेन कृतः, अत्र २१२ ऑफ-रोड् वाहनम् अपि अस्ति । अस्मिन् विषये .यान् फेङ्गः अवदत् यत् - "भ्राता ब्राण्ड् २१२ अधिकं जन-अनुकूलः भवितुम् स्थितः अस्ति, यदा तु जिशी उच्चस्तरीयः इति स्थितिः अस्ति।"

यद्यपि जिशी ऑटोमोबाइलस्य उत्पादनियोजनाय विदेशेषु विपण्यप्रचाराय च स्वकीयाः स्पष्टयोजनाः सन्ति, यतोहि प्रथमस्य मॉडलस्य जिशी ०१ इत्यस्य रूपं, शरीरस्य आकारः, आन्तरिकस्थानं, चालनरूपं च आदर्श l8 इत्यस्य समीपे अस्ति, तथापि तस्य लेबलं "अनुकरणम्" इति अपि कृतम् अस्ति " "प्रतिस्थापन" लेबल ।

अस्य प्रतिक्रियारूपेण यान् फेङ्गः अवदत् यत् "अस्माभिः कदापि आदर्शस्य लक्ष्यं न कृतम्। वस्तुतः जिशी सर्वदा लैण्ड रोवरस्य विरुद्धं बेन्चमार्किंग् कृतवती अस्ति, यतः केवलं लैण्ड रोवरेन एव सर्वभूमिविलासिता एसयूवी इति पदस्य विषये उक्तम्। अतः दृष्ट्या अपि समाविष्टम् स्वरूपम्‌,वयं क्लासिक-रेन्ज-रोवर-डिफेण्डर्-इत्येतयोः पुनरुत्पादनं, अध्ययनं, श्रद्धांजलिम् अपि दत्तवन्तः । " " .

अवगम्यते यत् विकसितानां २ तः ३ पर्यन्तं तदनन्तरं मॉडल् मध्ये जिशी ऑटोमोबाइलः सर्वक्षेत्रीय-एसयूवी-पट्टिकायां अटति, विस्तारित-परिधि-शक्ति-रूपं च निरन्तरं चयनं करिष्यति