समाचारं

इन्टेल् इत्यस्य वित्तपोषणदुःखाः बाइडेन्-दलस्य चिप्-रणनीतिं अव्यवस्थितं कुर्वन्ति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ifeng.com technology news बीजिंगसमये ४ सितम्बर् दिनाङ्के इति ब्लूमबर्ग् इत्यस्य अनुसारं,अमेरिकीचिपनिर्माणे पुनर्जागरणस्य नेतृत्वाय बाइडेन्-हैरिस् प्रशासनेन इन्टेल् कॉर्प इत्यस्य उपरि महत् दावः कृतः, परन्तु सः दावः कष्टे धावति यतः इन्टेल् वर्धमानवित्तीयक्लेशानां सामनां करोतितत् दशकेषु अमेरिकायाः ​​महत्त्वाकांक्षिणी औद्योगिकनीत्यां महत् आघातं कर्तुं शक्नोति।

अनुदानस्य सम्भावना अस्पष्टा अस्ति, इन्टेल् इत्यस्य धनस्य अत्यन्तं आवश्यकता वर्तते ।

पञ्चमासाभ्यः पूर्वं ट्रम्पप्रशासनं इन्टेल्-सीईओ पैट् गेल्सिङ्गर्-इत्यनेन सह एरिजोना-नगरं गत्वा २० अरब-डॉलर्-पर्यन्तं सम्भाव्य-प्रोत्साहन-पैकेज्-इत्यस्य घोषणां कृतवान् । परन्तु अद्यत्वे अनिश्चितता अस्ति यत् इन्टेल् कदा वास्तवतः धनं प्राप्स्यति इति।इन्टेल् इत्यस्य दुःखानि सर्वकारीयनीतिलक्ष्याणां प्राप्तिं अपि प्रभावितं कर्तुं शक्नुवन्ति, यत्र पञ्चदशकस्य कृते अत्याधुनिकचिप्सस्य सुरक्षिता आपूर्तिशृङ्खलायाः निर्माणं, २०३० तमवर्षपर्यन्तं वैश्विक उन्नतप्रोसेसरबाजारस्य पञ्चमांशं ग्रहीतुं प्रयत्नः च अस्ति

ब्लूमबर्ग् इत्यस्य नवीनतमप्रतिवेदनानुसारं इन्टेल् इत्यस्य विक्रयस्य न्यूनता अपेक्षितापेक्षया अधिका अस्ति । धनस्य विशालः रक्तस्रावः कम्पनीमण्डलानि अधिककट्टरपंथीपरिपाटनानां विषये विचारं कर्तुं बाध्यं कृतवन्तः, यथा विनिर्माण-इकायानां विच्छेदनं वा विश्वे कारखानानां निर्माणस्य योजनानां कटनं वा एषा स्थितिः निःसंदेहं इन्टेल्-संस्थायाः सर्वकारीयवित्तपोषणार्थं प्रयत्नस्य कठिनतां वर्धयति, सम्प्रति च बाह्यसमर्थनस्य तत्कालीनावश्यकता वर्तते

चिप्-अधिनियमस्य अन्तर्गतं इन्टेल्-संस्थायाः ८.५ बिलियन-डॉलर्-अनुदानं, ११ बिलियन-डॉलर्-रूप्यकाणां ऋणं च प्राप्तव्यम् आसीत्, परन्तु कम्पनीयाः प्रमुख-उपार्जनानि प्राप्तुं, कठोर-यथोचित-परिश्रमं च पारयितुं च एतत् धनं मुक्तम्अधुना यावत् इन्टेल्-संस्थायाः किमपि धनं न प्राप्तम् ।वार्तायां इन्टेल् इत्यनेन सर्वकारस्य विलम्बेन असन्तुष्टिः प्रकटिता, धनं शीघ्रं मुक्तं भवेत् इति आग्रहः च कृतः । परन्तु वार्तायां विवरणं गोपनीयं भवति इति कारणेन द्वयोः पक्षयोः अपि अधिकानि सूचनानि प्रकाशयितुं न इच्छितम्।

अमेरिकी वाणिज्यविभागः चिप्-अधिनियमस्य वित्तपोषणस्य उत्तरदायी एजेन्सी इति नाम्ना वार्तायां टिप्पणीं न कृतवान् । इन्टेल् इत्यनेन उक्तं यत् एरिजोना, न्यू मेक्सिको, ओहायो, ओरेगन च देशेषु तस्य परियोजनासु महती प्रगतिः अभवत् तथा च वित्तपोषणसम्झौतानां हस्ताक्षरं यथाशीघ्रं सम्पन्नं कर्तुं प्रतीक्षते।

२०२२ तमस्य वर्षस्य सितम्बरमासे अमेरिकीराष्ट्रपतिः जो बाइडेन्, इन्टेल्-सङ्घस्य मुख्यकार्यकारी पैट् गेल्सिङ्गर् (वामभागे) च ओहायो-राज्यस्य न्यू अल्बानी-नगरस्य समीपे इन्टेल्-चिप्-निर्माण-संयंत्रस्य भूमिपूजन-समारोहे आगतवन्तौ बाइडेन् इत्यनेन तत् स्थलं "स्वप्नक्षेत्रम्" इति उक्तम् ।

निराशाजनकवित्तीयप्रतिवेदनं, परिच्छेदाः चिन्ताम् जनयन्ति

अगस्तमासस्य प्रथमे दिने इन्टेल्-संस्थायाः विनाशकारीं वित्तीयप्रतिवेदनं प्रकाशितम्, येन तस्य स्टॉक्-मूल्ये दशकेषु सर्वाधिकं दुर्गतिः अभवत् । तस्मिन् एव काले द्वौ प्रमुखौ क्रेडिट् रेटिंग् एजेन्सी अपि इन्टेल् इत्यस्य ऋणमूल्याङ्कनं जंक बाण्ड् स्तरात् किञ्चित् उपरि न्यूनीकृतवन्तौ । अस्य विकटतायाः प्रतिक्रियारूपेण इन्टेल् इत्यनेन घोषितं यत् सः प्रायः १५,००० जनान् परित्यजति इति ।

आव्हानानां सम्मुखे गेल्सिङ्गर् गतसप्ताहे निवेशकसमागमे उक्तवान् यत् इन्टेल् वर्तमानसमस्यानां समाधानार्थं प्रतिबद्धः अस्ति तथा च उद्योगपरिवर्तनेन उत्पद्यमानस्य दबावस्य सामना कर्तुं कम्पनीं लचीलतया कुशलतया च कार्यं कर्तुं आवश्यकम् इति बोधितवान्।

वैश्विकनिर्माणयोजनानां पुनर्मूल्यांकनस्य सामना भवति

वैश्विकचिपनिर्माणक्षेत्रे चिप् विधेयकेन सह सम्बद्धानां सर्वेषां कम्पनीनां राजनैतिकप्रतिबद्धतायाः अपेक्षया विपण्यस्थितेः आधारेण स्वरणनीतयः समायोजयितुं आवश्यकता वर्तते। अमेरिकी वाणिज्यविभागस्य चिप् कार्यालयस्य प्रमुखः माइक श्मिट् इत्यनेन साक्षात्कारे सूचितं यत्,चिप् उद्योगः विश्वस्य चक्रीयतमेषु प्रतिस्पर्धात्मकेषु च क्षेत्रेषु अन्यतमः अस्ति, अतः परिवर्तनस्य प्रतिक्रियायै सः लचीलाः एव तिष्ठति ।

तदतिरिक्तं अमेरिकीवाणिज्यसचिवः गिना रैमोण्डो इत्यनेन एनवीडिया तथा एडवांस्ड माइक्रो डिवाइसेस् (amd) इत्यस्य कार्यकारीभ्यः आमन्त्रणं प्रेषितं यत् ते इन्टेल् इत्यस्य ओहायो संयंत्रे निर्माणविषये विचारं कर्तुं प्रोत्साहयन्ति इति विषये परिचिताः जनाः वदन्ति। एकदा अयं कारखानः कार्यान्वितः जातः तदा विश्वस्य बृहत्तमः चिप्-निर्माण-आधारः भविष्यति इति अपेक्षा अस्ति । परन्तु सम्प्रति द्वयोः अपि कम्पनीयोः स्पष्टाभिप्रायः न प्रकटितः । एनवीडिया इत्यनेन उक्तं यत् सः इन्टेल् इत्यस्य सम्भाव्यसप्लायररूपेण व्यवहार्यतायाः मूल्याङ्कनं कुर्वन् अस्ति, यदा एएमडी इत्यस्य मुख्यकार्यकारी लिसा सु इत्यनेन प्रासंगिकप्रश्नानां परिहारः कृतः, विद्यमानस्य आपूर्तिकर्ता टीएसएमसी इत्यस्य विषये सा सन्तुष्टा इति च बोधितम्।

प्रेससमयपर्यन्तं एनवीडिया एएमडी च किमपि वक्तुं अनागतवन्तौ । (लेखक/हान तियानशु) २.

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।