समाचारं

2025 हुण्डाई ioniq 5 विमोचितम्: दीर्घतरं क्रूजिंग् रेंज, नवीनं xrt मॉडलम्

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन ४ सितम्बर् दिनाङ्के ज्ञापितं यत् हुण्डाई मोटर इत्यनेन २०२५ तमस्य वर्षस्य हुण्डाई ioniq ५ (ani krypton 5) मॉडल् अमेरिकादेशे विमोचितम् । फेसलिफ्ट् संस्करणरूपेण नूतनकारस्य रूपेण आन्तरिकविवरणेषु च समायोजनं कृतम् अस्ति, बैटरीक्षमता च उन्नयनं कृतम् अस्ति । तदतिरिक्तं नूतनकारस्य xrt संस्करणं (off-road version) अपि योजितम् अस्ति । २०२५ तमस्य वर्षस्य ioniq 5 इत्यस्य उत्पादनं अमेरिकादेशे भविष्यति, अस्मिन् शरदऋतौ विक्रेतृषु आगमिष्यति ।

आईटी हाउस् इत्यनेन अवलोकितं यत् अस्य फेसलिफ्ट् इत्यस्य केन्द्रबिन्दुः नूतनं एक्सआरटी मॉडल् प्रक्षेपणं भवति नूतनं कारं रूपविवरणेषु अनन्यं डिजाइनं स्वीकुर्वति, यत्र अग्रे छद्मवेशप्रतिमानयुक्तं पटलं, अरङ्गितसामग्रीभिः निर्मितं अग्रे बम्परः, मैट्रिक्सः च सन्ति अन्तः टङ्कयन्तु। कारस्य अग्रे पृष्ठे च चक्रकमानयोः पृष्ठभागयोः इत्यादिषु विवरणेषु अपि छद्मरूपस्य उपयोगः भवति । नूतनं कारं १८ इञ्च् कृष्णवर्णीयं रिम्स्, सर्वभूभागीयटायरं च सज्जीकृतम् अस्ति, भूमौ निष्कासनं २३ मि.मी.तः १७८ मि.मी.पर्यन्तं वर्धितम् अस्ति । xrt मॉडल् द्वयोः अनन्यबाह्यवर्णयोः उपलभ्यते : अल्टीमेट् रेड् तथा कॉस्मिक ब्लू पर्ल् इति ।

उपरिष्टाद् चित्रे हुण्डाई ioniq 5 xrt मॉडल् दृश्यते

आन्तरिकस्य दृष्ट्या xrt मॉडल् संयुक्तपर्दे डिजाइनस्य उपयोगं निरन्तरं कुर्वन् अस्ति, तथा च xrt चिह्नं आसनपृष्ठं, द्वारं च इत्यादिषु विवरणेषु योजितं भवति यत् तस्य अद्वितीयं परिचयं दर्शयति

अमेरिकादेशे प्रक्षेपितस्य २०२५ तमस्य वर्षस्य ioniq 5 इत्यस्य संस्करणे बम्पर् तथा स्पोइलर् इत्यादीनि विवरणानि समायोजितानि सन्ति, एट्लास् व्हाइट् मैट् (श्वेत मैट्), इकोट्रोनिक ग्रे मैट् (ग्रे मैट्) तथा सेलाडन् ग्रे मेट् (cyanine matte ) इत्यादीनि रूपाणि च योजिताः सन्ति वर्णाः । नूतनं कारं नूतनपीढीयाः इन्फोटेन्मेण्ट्-प्रणाल्याः अपि सुसज्जितम् अस्ति, वायरलेस् एप्पल् कारप्ले तथा एण्ड्रॉयड् ऑटो मोबाईल्-फोन-अन्तरसंयोजनं समर्थयति, तथा च ओटीए-अपडेट्-कार्यं भवति

उपरिष्टाद् चित्रं २०२५ तमस्य वर्षस्य हुण्डाई ioniq ५ इत्यस्य अस्ति

बैटरी-विषये मानक-परिधि-संस्करणस्य बैटरी-क्षमता ५८ किलोवाट्-घण्टातः ६३ किलोवाट्-घण्टापर्यन्तं वर्धिता, तथा च क्रूजिंग्-परिधिः ३५४ किलोमीटर्-तः ३८६ किलोमीटर्-अधिकं यावत् वर्धिता अस्ति; ८४ किलोवाटघण्टापर्यन्तं भवति । एक्स्आरटी मॉडल् द्वय-मोटर-सर्व-चक्र-चालन-प्रणाली, ८४-किलोवाट्-घण्टायाः बैटरी-पैक् च सह आगच्छति ।

ज्ञातव्यं यत् २०२५ तमे वर्षे ioniq 5 इत्येतत् प्रथमं आधुनिकं मॉडलं यत् टेस्ला इत्यस्य उत्तर-अमेरिकन चार्जिंग् स्टैण्डर्ड् (nacs) पोर्ट् इत्यनेन सुसज्जितम् अस्ति, यत् टेस्ला इत्यस्य सुपरचार्जिंग् नेटवर्क् इत्यत्र एडाप्टरं विना चार्जं कर्तुं शक्नोति २०२४ तमस्य वर्षस्य चतुर्थे त्रैमासिके आरभ्य नवीनाः अथवा फेसलिफ्ट्-कृताः हुण्डाई-विद्युत्वाहनानि विशेषतया एनएसीएस-बन्दरगाहैः सुसज्जितानि भविष्यन्ति ।

२०२५ तमे वर्षे ioniq 5 इत्येतत् जॉर्जियादेशे हुण्डाई-संस्थायाः नूतने मेटाप्लाण्ट्-संयंत्रे उत्पादितं प्रथमं मॉडलं भविष्यति, यस्य अर्थः अस्ति यत् एतत् मॉडल् $३,७५० कर-क्रेडिट्-प्राप्त्यर्थं पात्रम् अस्ति