समाचारं

nio’s august power-up report released: विद्युत्विनिमयस्य काउण्टी-काउण्टी योजना आधिकारिकतया प्रारब्धा

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन ४ सितम्बर् दिनाङ्के ज्ञापितं यत् एनआईओ इत्यनेन ४ सितम्बर् दिनाङ्के "एनआईओ ऊर्जा अगस्त पावर-अप रिपोर्ट्" इति प्रकाशितम्, यत्र नूतनस्य आधारभूतसंरचनाविन्यासयोजनायाः आधिकारिकप्रक्षेपणस्य घोषणा कृता

प्रतिवेदने सूचितं यत् "विद्युत्विनिमयस्य काउण्टी-व्यापी" "चार्जिंग काउण्टी-व्यापी" इति प्रमुखयोजनाद्वयं कार्यान्वितम् अस्ति ।

३१ अगस्ट २०१९ पर्यन्तम् ।एनआईओ इत्यनेन कुलम् २,४९८ बैटरी-अदला-बदली-स्थानकानि, २३,२०२ चार्जिंग्-पिल्स् च नियोजिताः, येन ५१.९ मिलियन-तमेभ्यः अधिकानि बैटरी-अदला-बदली-सेवानि प्रदत्तानि सन्ति ।

अगस्तमासे एनआईओ इत्यनेन ४० नवीनविद्युत्विनिमयस्थानकानि योजिताः, येषु ३५ चतुर्थपीढीयाः विद्युत्विनिमयस्थानकानाम् नवीनतमपीढीयाः सन्ति ।

"विद्युतविनिमयकाउण्टीः काउण्टीश्च" योजनायाः चालिताः पञ्च काउण्टीस्तरीयाः प्रशासनिकक्षेत्राणि, येषु वेइफाङ्ग-नगरस्य वेइचेङ्ग-मण्डलं, वेन्झौ-नगरस्य पिंगयाङ्ग-मण्डलं, लियूपान्शुई-नगरस्य झोङ्गशान-मण्डलं, यान्चेङ्ग-नगरस्य शेयाङ्ग-मण्डलं, ताइयुआन्-नगरस्य किङ्ग्सु-मण्डलं च सन्ति , welcomed the प्रथमं एनआईओ विद्युत् अदला-बदली-स्थानकं निर्मितम् ।

तदतिरिक्तं एनआईओ इत्यनेन प्रथमवारं २८५ नवीनचार्जिंग-ढेराः अपि योजिताः, नव-काउण्टी-स्तरीय-प्रशासनिकजिल्हेषु चार्जिंग-सुविधाः अपि स्थापिताः, येन "चार्जिंग-काउण्टी-प्रवेश"-योजनायाः आधिकारिक-प्रारम्भः अभवत्

२०२४ तमस्य वर्षस्य एनआईओ पावर-अप-दिवसस्य आयोजने २० अगस्तदिनाङ्के एनआईओ इत्यनेन स्वस्य चार्जिंग्-स्वैपिंग-जालस्य नवीनतम-निर्माण-आँकडानां घोषणा अपि कृता तथा च चार्जिंग्-काउण्टी-व्यापी तथा पावर-अप-साझेदार-योजना आरब्धा

एनआईओ इत्यस्य लक्ष्यं २०२५ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं राष्ट्रव्यापी चार्जिंग-काउण्टी-कवरेजं प्राप्तुं, २०२५ तमस्य वर्षस्य मध्यभागे देशे १३ प्रान्तीय-स्तरीय-प्रशासनिकक्षेत्रेषु बैटरी-अदला-बदली-कवरेजं प्राप्तुं च अस्ति

२०२५ तमस्य वर्षस्य अन्ते एनआईओ-संस्थायाः योजना अस्ति यत् २७ प्रान्तीयस्तरीयप्रशासनिकक्षेत्रेषु विद्युत्-अदला-बदली सम्पन्नं कर्तुं शक्नोति, यत्र २३०० तः अधिकानि काउण्टी-स्तरीय-प्रशासनिकक्षेत्राणि सन्ति

२०२६ तमे वर्षात् आरभ्य एनआईओ अवशिष्टेषु प्रान्तीयप्रशासनिकक्षेत्रेषु काउण्टीषु काउण्टीषु च विद्युत्विनिमयं कार्यान्वितुं कठिनं कार्यं करिष्यति, येन अधिकाः उपयोक्तारः उच्चगुणवत्तायुक्ताः शक्ति-अप-सेवानां आनन्दं लब्धुं शक्नुवन्ति