समाचारं

शिल्पकलाभिः सह स्वस्य मूलआकांक्षायाः प्रति निष्ठावान् औपचारिकवेषविशेषज्ञः गोल्डलियनः ५६ वर्षाणि यावत् निरन्तरं कार्यं कुर्वन् अस्ति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गोल्डलियन् इत्यस्य परिवारस्य देशस्य च प्रबलः भावः अस्ति यतः १९६८ तमे वर्षे स्थापनात् आरभ्य देशस्य आह्वानस्य सक्रियरूपेण प्रतिक्रियाम् अददात्, उच्चगुणवत्तायुक्तविकासद्वारा नूतनानां उत्पादकशक्तीनां निर्माणं च त्वरितम् अकरोत्, येन उद्यमानाम् उग्रविपण्यप्रतिस्पर्धायां निरन्तरं प्रगतिः कर्तुं साहाय्यं कृतम्

गोल्डलियन भण्डार

मूल अभिप्रायः शिल्पकला च, अर्धशतकम्अग्रे गच्छतु

गोल्डलियनस्य जन्म १९६८ तमे वर्षे अभवत् ।यदा तस्य स्थापना अभवत् तदा ६० वर्गमीटर् व्यासस्य पारिवारिकहस्तशिल्पकार्यशालायां बन्धनस्य निर्माणार्थं केवलं संस्थापकस्य डॉ. जेङ्ग क्षियान्जी इत्यस्य सरलसाधनानाम् उपरि अवलम्बितम् आसीत् यथा कैंचीयुगलं, सिलाईयन्त्रं च डॉ. जेङ्ग ज़ियान्जी इत्यस्य परिश्रमस्य अनन्तरं गोल्डलियनः गृहे एव नाम अभवत् "गोल्ड्लियन् - एकस्य पुरुषस्य जगत्" इति विज्ञापननारा सम्पूर्णे विश्वे प्रसिद्धः अभवत् ।

ब्राण्ड्-विकासस्य ५६ वर्षेषु गोल्डलियन् सदैव वस्त्रनिर्माणस्य कठोर-व्यावहारिक-परम्परायाः, उत्तम-शिल्पस्य च पालनम् अकरोत्, अस्य व्यवसायः क्रमेण उच्चस्तरीय-सम्बन्धात् सज्ज-वस्त्र-जूता-चर्म-वस्तूनि, उपसाधन-सामग्री च यावत् विस्तारितः अस्ति मुख्यभूमिं प्रति औपचारिकपरिधानसंस्कृतिं आनयितुं प्रथमः ब्राण्ड् तेषु एकः देशस्य सुधारस्य उद्घाटनस्य च सक्रियः प्रतिभागी साक्षी च अस्ति। गोल्डलियनः कोर-प्रौद्योगिकी-अनुसन्धान-विकासयोः पूर्णतया निवेशं करोति, उच्च-आवृत्ति-बहु-परिदृश्य-उत्पादैः सह कोर-उत्पादानाम् "उत्पाद-शक्तिः"-प्रणालीं चालयति, उच्च-गुणवत्ता-विकासं च प्रवर्धयति

गोल्डलियन लोगो

उद्योगमानकेषु निरन्तरं सुधारं कुर्वन्तु उद्योगस्य मापदण्डान् च स्थापयन्तु

विकासदिशारूपेण नूतनगुणवत्तायुक्ता उत्पादकता सह नूतनयुगे प्रवेशं कुर्वन् गोल्डलियनः स्वस्य चातुर्यस्य पालनम् करोति, क्लासिकशिल्पस्य उत्तराधिकारं प्राप्नोति, नवीनतां चालयितुं स्वविकसितप्रौद्योगिक्याः संयोजनं करोति, ब्राण्डविकासाय च खातस्य निर्माणं करोति सम्प्रति गोल्डलियन इत्यनेन ७४ पेटन्ट-अधिकारः प्राप्ताः, येषु ७ आविष्कार-पेटन्ट्, ४५ उपयोगिता-माडल-पेटन्ट्, २२ उपस्थिति-पेटन्ट् च सन्ति ।

गोल्डलियनः "गुणवत्तायुक्तशक्तिनिर्माणम्" इति देशस्य विकासरणनीत्याः सक्रियरूपेण प्रतिक्रियां ददाति तथा च "उच्चगुणवत्तायुक्तव्यापारपुरुषपरिधानं", "उच्चगुणवत्तायुक्तं टाई", "हल्काव्यापारशर्ट्" इत्यादीनां अनेकानाम् राष्ट्रिय-उद्योग-मानकानां मसौदे भागं गृह्णाति तस्मिन् एव काले ब्राण्ड् २०२३ तमे वर्षे २०२४ तमे वर्षे च क्रमशः वर्षद्वयं यावत् "चीनवस्त्रपेटन्ट उत्कृष्टतापुरस्कारं" प्राप्तवान्, तथा च "चीनस्य उपभोक्तृषु उच्चगुणवत्ताविकासाय प्राधान्यब्राण्डानां अनुशंसितसूची" सहितं २०१ उपभोक्तृबाजारसम्मानानां कृते चयनितः अस्ति मालविपणनम्" इति बहुवारं ।

गोल्डलियन प्रमाणपत्र

चीनी संस्कृतिं उत्तराधिकारं प्राप्य ब्राण्ड आकर्षणं विकीर्णं कुर्वन्तु

गोल्डलियनस्य परिवारस्य देशस्य च विषये प्रबलः भावः अस्ति, सः सर्वदा स्वस्य सामाजिकदायित्वस्य निर्वहणार्थं कार्याणि कृतवान्, पारम्परिकसंस्कृतेः उत्तराधिकारं च स्वस्य ब्राण्डदायित्वं मन्यते

गोल्डलियनस्य संस्थापकः डॉ. त्साङ्ग ह्सिएन्-त्जुः १९९३ तमे वर्षे पुरातनग्रीष्मकालीनमहलस्य दर्शनार्थं आमन्त्रितः आसीत् ।पुरानग्रीष्मकालीनमहलस्य भग्नावशेषं दृष्ट्वा सः पुरातनग्रीष्मकालीनमहलस्य भग्नावशेषस्य रक्षणाय, मरम्मताय च ८० लक्षं आरएमबी दानं कर्तुं निश्चयं कृतवान् अधिनियमेन प्रत्यक्षतया पुरातनग्रीष्मकालीनमहलस्य भित्तिस्य पुनर्निर्माणस्य प्रक्रियायाः प्रचारः कृतः, येन विश्वं वर्तमानं युआन्मिंग्युआन् खंडहर उद्यानं द्रष्टुं शक्नोति। गोल्डलियन समूहस्य अध्यक्षः ज़ेङ्ग झीमिंग् सर्वदा देशभक्तिभावनाः प्रसारितवान्, तथा च पुरातनग्रीष्मकालीनमहलेन सह गहनसहकार्यं कर्तुं समूहेन सह कार्यं कृतवान् उभयपक्षेण संयुक्तरूपेण प्राच्यसौन्दर्यविन्यासस्य प्रचारार्थं उत्पादानाम् एकां श्रृङ्खलां विमोचितम् नवीन राष्ट्रीय प्रवृत्ति। तस्मिन् एव काले गोल्डलियन् इत्यनेन "गोल्ड्लियन·ओल्ड् समर पैलेस् चतुर्थः सांस्कृतिकः रचनात्मकः च डिजाइनप्रतियोगिता" प्रायोजितः, यया संयुक्तरूपेण ओल्ड ग्रीष्मकालीनपैलेसस्य सांस्कृतिकावशेषसम्पदां विकासं परिवर्तनं च प्रवर्धितम्

goldlion xingguofu·yuanmingyuan संयुक्त श्रृंखला वस्त्र

उपभोक्तृणां नवीनपीढीयाः पारम्परिकसंस्कृतेः च मध्ये सम्बन्धं उत्तमरीत्या स्थापयितुं गोल्डलियनेन नूतनस्य चीनीयशैल्याः व्याख्यां कर्तुं, चीनीयसौन्दर्यशास्त्रं समकालीनपुरुषवस्त्रेषु एकीकृत्य, चीनीयजीवनशैल्याः अनुभवं नूतनपीढीं प्रति प्रदातुं च नूतनं उपब्राण्ड् goldlion 3388 इति निर्मितम् उपभोक्तृभ्यः, तथा च ब्राण्ड् ऐतिहासिकविरासतां अन्वेषणस्य भावनां च प्रस्तुतं कुर्वन्ति।

golidlion3388 सांस्कृतिक जीवन संग्रहालय

५६ वर्षाणां परिश्रमस्य, परिश्रमस्य च अनन्तरं अर्धशतकं यावत् एतत् नवीनं वर्तते । चुनौतीनां अवसरानां च सम्मुखे "शिल्पकला" तथा "उच्चगुणवत्ता" विकासस्य यात्रायां गोल्डलियनः उपभोक्तृसमूहानां जीवनशैलीं सम्यक् अवगन्तुं, निरन्तरं नूतनानां प्रौद्योगिकीनां, डिजाइन-अवधारणानां च अन्वेषणं करिष्यति, उपभोक्तृभ्यः अधिकानि उत्कृष्टानि समुचितानि च प्रदास्यति products wearing experience इत्यनेन goldlion इत्यस्य शताब्दपुराणस्य ब्राण्ड्-यात्रायां अपि अग्रे गन्तुं शक्यते!

स्रोतः चीन उद्यमी दैनिक

(स्रोतः : वित्तीयव्यापारसूचना)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया