समाचारं

चीनस्य वस्त्रसंस्कृतेः वैश्विकं गन्तुं नूतनः अध्यायः - "शतफैशनमुखाः" विदेशयोजनायाः पत्रकारसम्मेलनं सफलतया आयोजितम्

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ३ दिनाङ्के प्रातःकाले चीन-फैशन-डिजाइनर-सङ्घस्य, चीनी-फैशन-संस्कृतेः अनुसन्धान-सङ्घस्य, चीन-राष्ट्रीय-संस्कृतेः कला-प्रतिष्ठानस्य च, फैशन-कला-व्यावसायिक-समित्याः च सह-प्रायोजितस्य अन्तर्राष्ट्रीय-सुपरमॉडेल्-महोदयेन हू बिङ्ग-महोदयेन आरब्धम् of the china fashion designers association and the chinese fashion सांस्कृतिकसंशोधनसङ्घस्य अन्तर्राष्ट्रीयसञ्चारप्रवर्धनसमित्या आयोजितस्य "100 fashionable faces" विदेशयोजनायाः पत्रकारसम्मेलनं बीजिंग रेनवुड् ओपेरा हाउस् इत्यत्र भव्यरूपेण आयोजितम्। अस्य भव्यस्य आयोजनस्य उद्देश्यं चीनीयवस्त्रसंस्कृतेः अन्तर्राष्ट्रीयप्रसारं प्रवर्धयितुं, चीनदेशस्य विदेशदेशानां च मध्ये सांस्कृतिकविनिमयं सहकार्यं च गभीरं कर्तुं, चीनीयवस्त्रसंस्कृतेः विश्वे प्रवेशाय नूतनं अध्यायं संयुक्तरूपेण उद्घाटयितुं च अस्ति।
चीनराष्ट्रीयसंस्कृतिकलाप्रतिष्ठानस्य अध्यक्षः बाई गुओकिंग् महोदयः पत्रकारसम्मेलने महत्त्वपूर्णं भाषणं कृतवान्, चीनीराष्ट्रस्य सांस्कृतिकनिधिरूपेण चीनीयवस्त्रसंस्कृतेः महत्त्वपूर्णस्थितौ बलं दत्तवान्, "१०० फैशन" इत्यस्य विषये च महतीं आशां कृतवान् faces" overseas plan, expecting the plan to become a चीनीयसंस्कृतेः अन्तर्राष्ट्रीयप्रसारं प्रवर्तयितुं महत्त्वपूर्णः सेतुः।
तदनन्तरमेव चीनीय-फैशन-संस्कृति-संशोधन-सङ्घस्य अध्यक्षा सुश्री झाङ्ग ज़ुएङ्ग्, चीन-फैशन-डिजाइनर्-सङ्घस्य पूर्णकालिक-उपाध्यक्षः झी फाङ्गमिङ्ग-महोदयः च क्रमशः "१०० फैशन-मुखाः" इति पूर्णसमर्थनं प्रकटयन्तौ भाषणं कृतवन्तौ । विदेशेषु योजनां कृत्वा विश्वे चीनीयवेषसंस्कृतेः प्रचारं प्रसारणं च सक्रियरूपेण प्रवर्धयितुं प्रतिज्ञायते।
पत्रकारसम्मेलने चीनीयफैशनसंस्कृतिसंशोधनसङ्घस्य अन्तर्राष्ट्रीयसञ्चारप्रवर्धनसमितेः उपनिदेशिका सुश्री झाङ्ग नैक्सिन् इत्यनेन "100 फैशनफेस्" इति विदेशयोजनायाः समग्रसंकल्पनायाः भविष्यस्य खाका च विस्तरेण परिचयः कृतः। कार्यक्रमस्य उद्देश्यं फैशन उद्योगे उत्कृष्टप्रतिभानां आविष्कारः प्रचारः च अस्ति अस्य मञ्चस्य माध्यमेन चीनीयवस्त्रब्राण्ड्, डिजाइनर, मॉडल्, स्किन केयर तथा मेकअप ब्राण्ड्, स्टाइलिस्ट् इत्यादीनां क्षेत्राणां अधिकानि उत्कृष्टप्रतिभाः विदेशेषु मञ्चे आनयिष्यन्ते, विशेषतः it विश्वस्य “चत्वारि प्रमुखेषु फैशनसप्ताहेषु” अन्यतमः अस्ति ।
उल्लेखनीयं यत् चीनीयफैशनसंस्कृतिसंशोधनसङ्घस्य अन्तर्राष्ट्रीयसञ्चारप्रवर्धनकार्यसमितेः वैश्विकप्रचारराजदूतरूपेण अन्तर्राष्ट्रीयसुपरमॉडेलरूपेण च हू बिङ्गमहोदयः फैशन-उद्योगे युवानां डिजाइनर-उदयमानप्रतिभानां आविष्कारं प्रचारं च कर्तुं बहुवर्षेभ्यः प्रतिबद्धः अस्ति , तथा च तेषां विश्वमञ्चे गन्तुं साहाय्यं कर्तुं कोऽपि प्रयासः न त्यक्तवान् । पत्रकारसम्मेलने हू बिङ्गमहोदयः चीनीयवस्त्रसंस्कृतेः विषये स्वस्य अद्वितीयं अन्वेषणं साझां कृतवान् तथा च अस्याः योजनायाः वैश्विकप्रचारस्य प्रचारार्थं सर्वं कर्तुं प्रतिज्ञातवान् येन अधिकाः जनाः चीनीयवस्त्रसंस्कृतेः अवगन्तुं प्रेम्णा च शक्नुवन्ति।
प्रातः ११:०५ वादने स्थले अतिथीनां साक्ष्या आधिकारिकतया प्रारम्भः अभवत् । चीन-फैशन-डिजाइनर-सङ्घस्य, चीनी-फैशन-संस्कृतेः अनुसन्धान-सङ्घस्य, चीन-राष्ट्रीय-संस्कृतेः कला-प्रतिष्ठानस्य च नेतारः, परियोजनायाः आरम्भकः श्री हू बिङ्गः च संयुक्तरूपेण आरम्भ-बटनं दबावन् अस्य महत्त्वपूर्णस्य सांस्कृतिक-सञ्चारस्य आधिकारिक-प्रारम्भस्य चिह्नं कृतवन्तः प्रकल्प।
पत्रकारसम्मेलनस्य अन्ते सर्वे अतिथयः मञ्चे समूहचित्रं गृहीतवन्तः, एतत् ऐतिहासिकं क्षणं जमयित्वा अस्य पत्रकारसम्मेलनस्य सफलं निष्कर्षं कृतवन्तः।
"100 फैशनयुक्तमुखाः" विदेशयोजनायाः पत्रकारसम्मेलनस्य सफलं आयोजनं न केवलं चीनीयवस्त्रसंस्कृतेः अन्तर्राष्ट्रीयप्रसारस्य नूतनस्य अध्यायस्य प्रतीकं भवति, अपितु चीनीयवस्त्रसंस्कृतेः प्रति ध्यानं दातुं प्रेम्णा च अधिकान् जनान् अवश्यमेव प्रेरयिष्यति। सर्वेषां पक्षानां संयुक्तप्रयत्नेन वयं मन्यामहे यत् चीनीयवस्त्रसंस्कृतिः वैश्विकस्तरस्य उज्ज्वलतया प्रकाशयिष्यति।
प्रतिवेदन/प्रतिक्रिया