समाचारं

"स्नो ड्रैगन" इत्यत्र सवारः भूत्वा नाविकस्य ग्रन्थिं बद्धुं शिक्षमाणाः शङ्घाई-समुद्रीविश्वविद्यालयस्य नवीनाः छात्राः नौकायानस्य आकर्षणं अनुभवन्ति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कतिपयदिनानि पूर्वं शङ्घाई समुद्रीविश्वविद्यालयस्य मर्चन्ट् मरीन् महाविद्यालयस्य नेविगेशन प्रौद्योगिक्याः, समुद्रीय-इञ्जिनीयरिङ्गस्य, समुद्रीय-इलेक्ट्रॉनिक-विद्युत्-इञ्जिनीयरिङ्गस्य, ऊर्जा-विद्युत्-इञ्जिनीयरिङ्ग-विषये मुख्यशिक्षकाणां नवीनशिक्षकाणां प्रतिनिधिभिः "स्नो ड्रैगन"-याने आरुह्य चीन-ध्रुव-केन्द्रं गतवन्तः । समुद्रीसंस्कृतेः आकर्षणं पूर्वमेव अनुभवितुं।
नवीनशिक्षकप्रतिनिधिभिः "स्नो ड्रैगन" इत्यस्य सम्मुखे समूहचित्रं गृहीतम्।
विद्यालयस्य व्यापारिकसमुद्रीमहाविद्यालयस्य छात्रसङ्घस्य मेरुदण्डस्य नेतृत्वे २०२४ तमस्य वर्षस्य वर्गस्य नवीनप्रतिनिधिः महता अपेक्षायाः सह चीनस्य ध्रुवप्रदेशेषु घरेलु-आधार-निरीक्षणार्थम् आगतवन्तः इदं भ्रमणं न केवलं सरलं ब्राउजिंग्, अपितु तेषां नौकायानस्वप्नस्य प्रक्षेपणसमारोहः अपि अस्ति । तेषां स्वागतं कुर्वन् ध्रुवकेन्द्रस्य युवालीगसमितेः उपसचिवः "स्नो ड्रैगन" इत्यस्य मुख्यः अभियंता च डोङ्ग हेङ्गः आसीत् .
नूतनानां छात्राणां प्रतिनिधिभिः "हिम-अजगरः" इति स्थलं गतं ।
चीनस्य प्रथमः ध्रुववैज्ञानिकसंशोधनजहाजः इति नाम्ना "स्नो ड्रैगन" इत्यनेन उपयोगे स्थापिते आरभ्य अनेके अण्टार्कटिक-आर्कटिक-संशोधन-मिशनाः सफलतया कृताः, येन मम देशस्य ध्रुववैज्ञानिक-संशोधनस्य ठोस-आधारः प्रदत्तः |. न केवलं वैज्ञानिकानां कृते अज्ञातविश्वस्य अन्वेषणस्य मञ्चः, अपितु राष्ट्रियसमुद्रविकासरणनीत्याः अपि महत्त्वपूर्णः भागः अस्ति । ग्राण्डमास्टर डोङ्ग हेङ्ग् इत्यनेन ध्रुवीयजलस्य हिमखण्डं भग्नस्य "हिम-अजगरस्य" दृश्यस्य वर्णनं सजीवभाषायां कृतम् ।
तदनन्तरं नवीनशिक्षकाः क्रमेण "हिम-अजगरस्य" मूलक्षेत्रं गतवन्तः । प्रथमं वयं सेतुः आसीत्, यः सम्पूर्णस्य जहाजस्य आज्ञाकेन्द्रम् अस्ति विभिन्नाः उन्नताः नौकायानसाधनाः, नियन्त्रणप्रणाली च उपस्थितान् छात्रान् आश्चर्यचकितं कृतवन्तः । ततः जहाजस्य उदरस्य गहने इञ्जिन-कक्षः आगतः, यत् जहाजस्य हृदयं भवति छात्राः जटिल-यान्त्रिक-संरचनायाः, सटीक-सञ्चालन-प्रक्रियायाः च गभीरं प्रभाविताः अभवन् अन्ते उन्नतवैज्ञानिकसंशोधनसुविधाभिः सुसज्जिता प्रयोगशाला अस्ति, यत्र छात्राः ज्ञातवन्तः यत् जहाजे स्थिताः वैज्ञानिकाः एतेषां उपकरणानां उपयोगेन विविधसंशोधनं कथं कुर्वन्ति
भ्रमणानन्तरं नेविगेशन प्रौद्योगिक्यां मुख्यशिक्षकः नवीनः छात्रः झेङ्ग रोङ्गझी अवदत् यत्, “नामाङ्कनं कृत्वा नेविगेशनज्ञानस्य विषये अधिकं ज्ञात्वा भविष्ये नेविगेशन-उद्योगे स्वं समर्पयिष्यामि इति आशासे” इति
नवीनशिक्षकप्रतिनिधिः नाविकस्य ग्रन्थिं बद्धुं शिक्षन्ति
तस्मिन् एव दिने स्वस्य वरिष्ठभ्रातृभगिनीनां नेतृत्वे नवीनाः छात्राः शङ्घाई-समुद्री-विश्वविद्यालयस्य परिसरं अपि गत्वा "चीन-समुद्री" प्रकाशस्तम्भः, विशेष-संयुक्त-द्रव-माल-सिमुलेटर् "वुसोङ्ग्", तथा च समुद्रीय-स्थलानां दर्शनं कृतवन्तः "तियानकिन्" नौकायन जहाज। नवीनाः छात्राः सपाटग्रन्थिः, लौंगग्रन्थिः, ड्रैग् ग्रन्थिः इत्यादीनि नाविकग्रन्थिविधयः अपि ज्ञातवन्तः, हैननविश्वविद्यालयस्य परिसरसंस्कृतेः समुद्रीसंस्कृतेः च गहनतया अनुभवं कृतवन्तः
परिसरस्य प्रकाशस्तम्भस्य पुरतः नवीनशिक्षकप्रतिनिधिः समूहचित्रं गृह्णन्ति
लेखकः चू शुटिंग्
पाठः चू shuting चित्राणि: शंघाई समुद्री विश्वविद्यालय सम्पादकः: वू जिन्जियाओ सम्पादकः: प्रशंसक लिपिंग
अस्य लेखस्य पुनर्मुद्रणकाले स्रोतः सूचयन्तु ।
प्रतिवेदन/प्रतिक्रिया