समाचारं

किं रूसी "हैयान्" क्षेपणास्त्रनियोजनस्थलं अमेरिकादेशेन आविष्कृतम्?

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रायटर्-पत्रिकायाः ​​२ सेप्टेम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकी-संशोधकद्वयं रूसस्य हैयान्-क्षेपणास्त्रस्य सम्भाव्यं परिनियोजनस्थानं आविष्कृतम् इति अवदन् । अयं क्षेपणास्त्रः परमाणुशस्त्राणि वहितुं समर्थः नूतनः परमाणुसञ्चालितः क्रूजक्षेपणास्त्रः अस्ति, रूसराष्ट्रपतिना व्लादिमीर् पुटिन् इत्यनेन "अजेयः" इति वर्णितः

पुटिन् उक्तवान् यत् नाटो-संस्थायाः स्काईफॉल इति कथयति अस्य क्षेपणास्त्रस्य व्याप्तिः प्रायः असीमितं भवति, अमेरिकी-क्षेपणास्त्र-रक्षा-प्रणालीं च परिहरितुं शक्नोति ।

परन्तु केचन पाश्चात्यविशेषज्ञाः पुटिन् इत्यस्य दावानां विषये हैयान्-क्षेपणास्त्रस्य सामरिकमूल्यं च प्रश्नं कृतवन्तः यत् एतेन मास्को-नगरं अतिरिक्तक्षमता न दास्यति, विकिरणस्य लीकेजस्य सम्भाव्यं जोखिमं च उत्पद्यते इति

वाणिज्यिक उपग्रहकम्पनी प्लैनेट् लैब्स् इत्यनेन जुलैमासस्य २६ दिनाङ्के गृहीतानाम् चित्राणां उपयोगेन द्वयोः शोधकर्तृयोः परमाणुशिरः भण्डारणसुविधायाः समीपे निर्माणपरियोजना आविष्कृता तेषां मतं यत् एतत् "हैयान्"-क्षेपणानां परिनियोजनस्थानं भवितुम् अर्हति । मास्कोतः उत्तरदिशि प्रायः २९५ मीलदूरे (४७५ किलोमीटर्) दूरे वोलोग्डा-नगरे एषा सुविधा अस्ति ।

अमेरिकी नौसेनाविश्लेषणकेन्द्रस्य विश्लेषकः डेकर एवर्लिथः उपग्रहचित्रद्वारा निर्माणाधीना नव क्षैतिजप्रक्षेपणस्थानकान् आविष्कृतवान् । सः अवदत् यत् प्रक्षेपणपट्टिकाः त्रयः समूहाः विभक्ताः, तेषां आक्रमणात् रक्षणार्थं वा एकस्य समूहस्य आकस्मिकविस्फोटं कृत्वा अन्येषां क्षेपणास्त्राणां विस्फोटं न कर्तुं वा उच्चरक्षकमार्गेषु स्थापिताः।

▲रूसी "हैयान्" क्षेपणास्त्रस्य परिनियोजनस्थलं इति मन्यमानाः उपग्रहचित्रेषु ज्ञायते यत् रूसस्य वोलोग्डा-नगरे परमाणुशिरःभण्डारणबङ्कर् (दक्षिणतः) प्रक्षेपणपट्टिकाः (नीचवामभागे) च शङ्किताः सन्ति (रायटर) ९.

गार्डरेल् मार्गैः अनेकभवनैः सह, पञ्चभिः विद्यमानैः परमाणुशिरः भण्डारणबङ्करैः च सम्बद्धः अस्ति । एतानि भवनानि एकं स्थानं भवितुम् अर्हन्ति यत्र क्षेपणास्त्राणां तस्य घटकानां च मरम्मतं, परिपालनं च भवति इति एवरिथ् इत्यस्य मतम् ।

आधारः "बृहत्, नियत-क्षेपणास्त्र-प्रणालीनां कृते अस्ति, अधुना ते (रूसः) यत् एकमात्रं विशालं नियत-क्षेपणास्त्र-प्रणालीं विकसयन्ति तत् स्काईफॉल-क्षेपणास्त्रम्" इति एवर्लिथ् अवदत्

एवरिथस्य मूल्याङ्कनस्य विषये टिप्पणीं कर्तुं अनुरोधानाम् प्रतिक्रियां न दत्तवान् रूसस्य रक्षामन्त्रालयः न च अमेरिकादेशे रूसीदूतावासः तथा च हैयान्-क्षेपणास्त्रस्य सामरिकमूल्यं, परीक्षण-अभिलेखं, सम्भाव्य-जोखिमं च

क्रेमलिनस्य प्रवक्ता ते प्रश्नाः रक्षामन्त्रालयस्य उत्तरं दातुं सन्ति इति उक्तवान्, ततः परं टिप्पणीं कर्तुं न अस्वीकृतवान्।

विदेशविभागः, सी.आय.ए., राष्ट्रियगुप्तचरनिदेशकस्य कार्यालयं, वायुसेनायाः राष्ट्रियवायुअन्तरिक्षगुप्तचरकेन्द्रं च किमपि वक्तुं अनागतवन्तः।

एवरेस्ट् अपि च अन्यः शोधकर्तारः मिडिल्बरी ​​स्कूल् आफ् इन्टरनेशनल् स्टडीज् इत्यस्य जेफ्री लुईस् इत्यनेन उक्तं यत् हैयान् क्षेपणास्त्रस्य सम्भाव्यप्रक्षेपणस्थलस्य आविष्कारस्य अर्थः अस्ति यत् रूसः अन्तिमेषु वर्षेषु परीक्षणसमस्यानां श्रृङ्खलायाः अनन्तरं अग्रे गच्छति .

उपग्रहचित्रं दृष्ट्वा लुईस् एवरिथ् इत्यस्य मूल्याङ्कनस्य सहमतिम् अददात् । सः अवदत् यत् चित्राणि "किमपि अतीव अद्वितीयं, अतीव भिन्नं दर्शयन्ति। तथा च स्पष्टतया वयं जानीमः यत् रूसदेशः एतत् परमाणुशक्तियुक्तं क्षेपणास्त्रं विकसयति।"

अमेरिकनवैज्ञानिकसङ्घस्य हन्स् क्रिस्टेन्सेन् अपि एवरिथ् इत्यस्य अनुरोधेन उपग्रहचित्रेषु अध्ययनं कृतवान् । उपग्रहचित्रेषु हैयान्-क्षेपणास्त्रेण सह सम्बद्धाः "सम्भवतः" प्रक्षेपणपट्टिकाः अन्ये च विशेषताः दृश्यन्ते इति सः अवदत् । परन्तु सः अवदत् यत् स्पष्टं मूल्याङ्कनं कर्तुं न शक्यते यतोहि मास्को सामान्यतया परमाणुशिरः भण्डारणसुविधानां पार्श्वे क्षेपणास्त्रप्रक्षेपकान् न स्थापयति।

एवर्लिथ्, लुईस्, क्रिस्टेन्सेन् इत्यादयः त्रयः विशेषज्ञाः अवदन् यत् स्थलाधारितक्षेपणास्त्रस्य कृते परमाणुशिरः - अन्तरमहाद्वीपीय-बैलिस्टिक-क्षेपणास्त्रेषु नियोजितान् विहाय - प्रक्षेपणस्थलात् दूरं संग्रहणं मास्को-नगरस्य सामान्या प्रथा अस्ति

परन्तु लुईस्, एवर्लिथ् च दर्शितवन्तौ यत् वोलोग्डा-नगरे "पेट्रेल्"-क्षेपणानां परिनियोजनेन रूसीसैनिकाः परमाणु-क्षेपणानि समीपे एव संग्रहीतुं शक्नुवन्ति येन तेषां शीघ्रं प्रक्षेपणं कर्तुं शक्यते

रूसस्य आधिकारिकसमाचारसंस्थायाः tass इत्यस्य प्रथमदिनाङ्कस्य प्रतिवेदनानुसारं रूसस्य उपविदेशमन्त्री सर्गेई रियाब्कोवः अवदत् यत् पाश्चात्यदेशानां कार्याणां प्रतिक्रियारूपेण रूसः परमाणुशस्त्राणां उपयोगस्य मार्गदर्शिकानां संशोधनं करिष्यति येन रूस-युक्रेनयोः मध्ये द्वन्द्वः अधिकं वर्धते।

स्रोतः सन्दर्भवार्ता

प्रतिवेदन/प्रतिक्रिया