समाचारं

चाङ्गन् ऑटोमोबाइलस्य जर्मन-सहायककम्पनी आधिकारिकतया पञ्जीकृता, स्थापिता च

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ifeng.com auto news ३ सितम्बर् दिनाङ्के सायं चङ्गन् ऑटोमोबाइल इत्यनेन घोषितं यत् तस्य जर्मन-सहायककम्पनी म्यूनिख-नगरे आधिकारिकतया पञ्जीकृता अस्ति, येन चङ्गन्-आटोमोबाइल-संस्थायाः वैश्विक-बाजार-विन्यासे महत्त्वपूर्णं कदमम् अस्ति एतत् नूतनं कदमः न केवलं यूरोपीयविपण्ये चङ्गन् आटोमोबाइलस्य महत् महत्त्वं प्रदर्शयति, अपितु वैश्विकविपण्ये तस्य अधिकविस्तारस्य अपि सूचयति।

ज्ञातं यत् चङ्गन् ऑटोमोबाइलस्य जर्मनसहायककम्पनी विक्रयणं, विपणनं, सेवा च इत्यादीनि बहुविधकार्यं गृह्णीयात्, तथा च ग्राहकदृष्टिः, विपण्यसंशोधनं, तकनीकीविनियमाः, नियामकप्रमाणीकरणं, उत्पादस्थानीयीकरणं च इत्यादिषु महत्त्वपूर्णक्षेत्रेषु विशेषं ध्यानं दास्यति। एते उपायाः चङ्गन् ऑटोमोबाइलस्य यूरोपीयबाजारमागधां अधिकसटीकरूपेण ग्रहीतुं, उत्पादप्रतिस्पर्धां ब्राण्डप्रभावं च वर्धयितुं, अस्य महत्त्वपूर्णस्य विपण्यस्य अग्रे विकासाय च सहायकाः भविष्यन्ति।

चङ्गन् आटोमोबाइल इत्यस्य सम्प्रति चङ्गन्, डीप् ब्लू आटोमोबाइल्, अविटा इति त्रयः प्रमुखाः ब्राण्ड्-इत्येतत् स्वामित्वं वर्तते, तस्य समृद्धा उत्पादपङ्क्तिः निर्मितवती अस्ति । चङ्गन् ब्राण्ड् अपि त्रयः प्रमुखाः ब्राण्ड्-मध्ये उपविभक्ताः सन्ति : चङ्गन् ग्रेविटी, चङ्गन् कियुआन्, चङ्गन् कैचेङ्ग् च, तथैव चङ्गन् फोर्ड्, चङ्गन् माज्दा, जियांग्लिंग् इत्यादीनां संयुक्त-उद्यम-ब्राण्ड्-इत्येतत् भिन्न-भिन्न-बाजाराणां उपभोक्तृणां च विविध-आवश्यकतानां पूर्तये

यदा चङ्गन् ऑटोमोबाइल इत्यनेन विदेशेषु सामरिकं "सर्वसमावेशी" योजनां घोषितं तदा आरभ्य तस्य विदेशक्षेत्रस्य तीव्रगत्या विस्तारः अभवत्, आरम्भे च उल्लेखनीयफलं प्राप्तवान् वर्तमान समये चंगन ऑटोमोबाइल इत्यनेन "षट् देशाः दशस्थानानि च" इति वैश्विकसहकारि अनुसंधानविकासविन्यासः स्थापितः, तस्य उत्पादाः विश्वस्य ७७ देशेषु क्षेत्रेषु च विक्रीयन्ते विशेषतः दक्षिणपूर्व एशियायाः लैटिन-अमेरिका-देशस्य च विपण्येषु चङ्गनस्य थाईलैण्ड्-कारखानम् स्थानीयकृत-उत्पादनस्य साक्षात्कारं कर्तुं प्रवृत्तः अस्ति, तथा च डीप-ब्लू-आटोमोबाइल-इत्यनेन लैटिन-अमेरिका-देशे अपि पूर्व-विक्रयणं आरब्धम्, येन वैश्विक-बाजारे चङ्गन्-आटोमोबाइलस्य स्थितिः अधिकं सुदृढा अभवत्

तदतिरिक्तं मध्यपूर्वस्य आफ्रिकादेशस्य च विपण्येषु चङ्गन् आटोमोबाइल इत्यपि सक्रियरूपेण स्वस्य विन्यासस्य उन्नतिं कुर्वन् अस्ति । ३१ अगस्त दिनाङ्के चङ्गन् ऑटोमोबाइल इत्यनेन सऊदी अरबस्य रियाद्-नगरे ब्राण्ड्-मध्यपूर्व-आफ्रिका-पत्रकारसम्मेलनं कृतम् अस्मिन् सत्रे न केवलं त्रीणि प्रमुखाणि ब्राण्ड्-अनुवर्तन-उत्पाद-प्रक्षेपण-योजनानि च घोषितानि, अपितु स्थानीयकृतानि व्यापकरूपेण उन्नयनं करिष्यन्ति इति अपि घोषितम् ग्राहकानाम् आवश्यकतानां उत्तमरीत्या पूर्तये परिचालनं सेवां च।

विक्रयस्य दृष्ट्या चङ्गन् आटोमोबाइलस्य प्रदर्शनं तथैव प्रभावशाली अस्ति । चंगन आटोमोबाइलस्य २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनानुसारम् अस्मिन् वर्षे प्रथमार्धे चङ्गन् आटोमोबाइल इत्यनेन १३.४ लक्षं वाहनानां विक्रयणं प्राप्तम्, यत् वर्षे वर्षे ९.७% वृद्धिः अभवत्, येन विगतसप्तषु नूतनं अर्धवार्षिकविक्रयं उच्चतमं स्थापितं वर्षाः। तेषु नूतनानां ऊर्जायाः निर्यातस्य च विक्रयः विशेषतया प्रमुखः अस्ति, स्वस्वामित्वयुक्तानां नूतनानां ऊर्जावाहनानां विक्रयः २९९,००० वाहनानां यावत् अभवत्, यत् स्वस्वामित्वयुक्तानां ब्राण्डानां विदेशेषु विक्रयः २०३,००० वाहनानां यावत् अभवत्, क वर्षे वर्षे ७४.९% वृद्धिः अभवत् ।

चङ्गन् ऑटोमोबाइलस्य जर्मन-सहायक-कम्पन्योः स्थापना न केवलं तस्य वैश्विक-रणनीत्याः सशक्तः समर्थनः, अपितु यूरोपीय-विपण्यस्य गहनतया अन्वेषणस्य महत्त्वपूर्णः उपायः अपि अस्ति भविष्ये चङ्गन् ऑटोमोबाइलः "सर्वनदीनां कृते उद्घाटनं" इति विदेशेषु रणनीत्याः पालनं निरन्तरं करिष्यति, वैश्विकबाजारस्य सक्रियरूपेण विस्तारं करिष्यति, ब्राण्डप्रभावं विपण्यप्रतिस्पर्धां च निरन्तरं वर्धयिष्यति, उपभोक्तृभ्यः अधिकानि उच्चगुणवत्तायुक्तानि उत्पादनानि सेवाश्च आनयिष्यति।