समाचारं

डोङ्गफेङ्ग मोटरस्य वाहनविक्रयः जनवरीतः अगस्तमासपर्यन्तं १५८ लक्षं यूनिट् अतिक्रान्तवान्, तस्य नूतन ऊर्जावाहनस्य विक्रयः ५३०,००० यूनिट् यावत् अभवत् ।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नेटकॉम वार्ता जनवरीतः अगस्तमासपर्यन्तं डोङ्गफेङ्ग् मोटरस्य वाहनविक्रयः १५८३ मिलियन यूनिट् यावत् अभवत्, यत् वर्षे वर्षे ८.७% वृद्धिः अभवत् । विशेषतः अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं डोङ्गफेङ्ग मोटरस्य नूतन ऊर्जावाहनस्य विक्रयः ५३०,००० यूनिट् आसीत्, यत् वर्षे वर्षे १०८.५% वृद्धिः अभवत्; % डोङ्गफेङ्ग मोटरस्य निर्यातविक्रयः १५७,००० यूनिट् वाहनम् आसीत्, यत् वर्षे वर्षे १३.२% वृद्धिः अभवत् ।

अस्मिन् वर्षे अगस्तमासे डोङ्गफेङ्ग मोटरस्य नूतन ऊर्जावाहनस्य विक्रयः ७४,००० यूनिट् यावत् अभवत्, स्वस्वामित्वयुक्तानां ब्राण्ड् वाहनानां विक्रयः १०५,००० यूनिट् यावत् अभवत्, वर्षे वर्षे ३६.६५% वृद्धिः अभवत् २६,००० यूनिट् आसीत्, वर्षे वर्षे ५१.९% वृद्धिः । उल्लेखनीयं यत् अगस्तमासे डोङ्गफेङ्ग लान्टु इत्यनेन ६,१५६ नवीनकाराः वितरिताः, जनवरीतः अगस्तमासपर्यन्तं वर्षे वर्षे ५४% वृद्धिः, कुलम् ४२,५४७ नवीनकाराः वितरिताः, वर्षे वर्षे ९०% वृद्धिः

तदतिरिक्तं डोङ्गफेङ्ग् मोटर् इत्यनेन विश्वशक्तिबैटरीसम्मेलने ठोसस्थितीनां बैटरीणां नूतना पीढी अपि आनयिता । इयं ठोस-अवस्था-बैटरी-प्रणाली उच्च-विशिष्ट-ऊर्जा-घन-अवस्था-कोशिकाभिः सुसज्जिता अस्ति, तथा च प्रणाल्याः ऊर्जा-घनत्वं 285wh/kg इत्येव अधिकम् अस्ति, अस्य न केवलं उच्च-विशिष्ट-ऊर्जायाः उच्च-सुरक्षायाः च लक्षणं वर्तते, अपितु एतत् अपि अङ्गीकुर्वति ctp विन्यासः, यत् बैटरीपैकस्य स्थानस्य उपयोगं सुधरयति तथा च व्यापकसामग्रीणां मूल्यं न्यूनीकरोति । अस्य विसर्जनशीतलनप्रौद्योगिकी, वायरलेस् बीएमएस-प्रणाली च बैटरी-प्रणाल्याः कार्यक्षमतां विश्वसनीयतां च अधिकं वर्धयति ।

(तस्वीरः/झाङ्ग क्षियाओयी टेक्स्टनेट् न्यूज एजेन्सीतः)