समाचारं

नवीनतमविश्वक्रमाङ्कनम् : सन यिंगशा ९,००० अंकैः अग्रणी अस्ति, चीनीयदलः च सर्वेषु ५ वर्गेषु प्रथमस्थानं प्राप्नोति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

#图文summercollectionorder# बीजिंगसमये ४ सितम्बर् दिनाङ्के समाचारानुसारं २०२४ तमस्य वर्षस्य ३६ तमे सप्ताहे ittf विश्वक्रमाङ्कनं प्रकाशितम् अस्ति। चीनीय टेबलटेनिस्-दलः पञ्चसु स्पर्धासु प्रथमस्थानं प्राप्नोति एव : पुरुष-महिला-एकल-क्रीडा, पुरुष-महिला-युगल-क्रीडा, मिश्रित-युगल-क्रीडा च तेषु "लिटिल् डेविल्" सन यिंगशा महिलानां एकलक्रीडायां ९,००० अंकैः प्रथमस्थानं निरन्तरं प्राप्नोति, "बृहत् शिरः" वाङ्गचुकिन् ७,९२५ अंकैः पुरुषाणां एकलक्रीडायां प्रथमस्थानं निरन्तरं प्राप्नोति

गतमासे समाप्तस्य २०२४ तमस्य वर्षस्य पेरिस् ओलम्पिकक्रीडायां चीनदेशस्य टेबलटेनिस्-दलेन पञ्चसु अपि स्पर्धासु स्वर्णपदकं प्राप्तम् । ओलम्पिकस्य अनन्तरं चीनीय टेबलटेनिसदलस्य सर्वे मुख्याः क्रीडकाः सन यिंगशा, फैन् झेडोङ्ग, वाङ्ग चुकिन्, मा लाङ्ग, चेन् मेङ्ग, वाङ्ग मन्यु इत्यादयः स्वर्णपदकविजेतारः अपि हाङ्गकाङ्ग-मकाऊ-नगरयोः उत्सवेषु भागं गृहीतवन्तः चीनीय ओलम्पिकप्रतिनिधिमण्डलम्।

अस्मिन् काले केवलं डब्ल्यूटीटी फीडर इवेण्ट् तथा डब्ल्यूटीटी नियमितऋतुषु घोरयुद्धानि एव अभवन्, तेषां अंकाः अपि अतीव न्यूनाः आसन्, यस्य उपरि उल्लिखितानां ओलम्पिकविजेतानां श्रेणीयां कोऽपि प्रभावः नासीत्

पुरुषाणां एकलक्रीडायां चीनीयदलः शीर्षदशसु ५ आसनानि निरन्तरं धारयति । तेषु वाङ्ग चुकिन्, फैन् झेण्डोङ्ग च शीर्षद्वयविजेता, लिआङ्ग जिंगकुन् चतुर्थः, मा लाङ्गः ६ तमः, लिन् गाओयुआन् च ७ स्थानं प्राप्तवान् । शीर्षदशसु अन्ये खिलाडयः सन्ति काल्डेरानो ह्युगो, फेलिक्स ले ब्रुन्, तोमोकाजु हरिमोटो, लिन् युन्रु, फ्रांसिस्का च ।

तदतिरिक्तं अल्वारो रोब्लेस् इत्यनेन नूतनं व्यक्तिगतं करियरं उच्चतमं स्थापितं, तस्य क्रमाङ्कनं २ स्थानं वर्धमानं २८ स्थानं यावत् अभवत् तदतिरिक्तं जापानीक्रीडकौ तनाका युटा, योशियामा काजुओ च नूतनं व्यक्तिगतं करियरं उच्चं स्थापितवन्तौ, तेषां क्रमाङ्कनं च ते एकं स्थानं वर्धयित्वा ४७ स्थानं प्राप्तवन्तौ; क्रमशः २६ स्थानानि ८७ तमस्थानं यावत्।

महिलानां एकलक्रीडायां चीनदलस्य अपि शीर्षदशसु आसनानि ५ आसनानि सन्ति । तेषु सन यिङ्ग्शा, चेन् मेङ्ग्, वाङ्ग मन्यु, वाङ्ग यिडी च शीर्षचतुष्टयस्थानं प्राप्तवन्तः, चेन् क्षिङ्गटङ्गः षष्ठस्थानं प्राप्तवान् । शीर्षदशसु अन्ये खिलाडयः हिना हायाता, शिन् युबिन्, तोमोकाजु हरिमोटो, मिमा इटो, झेङ्ग यिजिङ्ग् च सन्ति ।

तदतिरिक्तं किआन् तियान्यी १७ तमे स्थाने अभवत्, अन्यः चीनीयः महिलाक्रीडकः याङ्ग यियुन् च स्वस्य करियरस्य नूतनं उच्चस्थानं स्थापितवान् तस्याः क्रमाङ्कनं १९ स्थानं वर्धयित्वा ७४ तमे स्थाने अभवत् । जापानीयानां खिलाडी साकी सकुरा योकोइ इत्यस्याः क्रमाङ्कनं अपि नूतनं करियरस्य उच्चतमं स्थापितं तस्याः क्रमाङ्कनं २२ स्थानैः वर्धमानं ५६ स्थानं प्राप्तम् ।