समाचारं

मियुनस्य “स्वयं उत्पादितः शाकबफरक्षेत्रः” बहुविधं प्रयोजनं साधयति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

“पूर्वं बहवः यात्रिकाः शाकविक्रयणार्थं मार्गे स्तम्भाः स्थापयन्ति स्म it more convenient to buy vegetables after sending children to school "पूर्वं बहवः निवासिनः १२३४५ इत्यस्मै ज्ञापयन्ति स्म यत् गुलोउ स्ट्रीट्, मियुन् मण्डले केषाञ्चन विद्यालयानां परितः नैमित्तिकव्यापारिणः मार्गेषु कब्जां कृत्वा यातायातस्य प्रभावं कुर्वन्ति। अस्मिन् शरदऋतौ विद्यालयस्य आरम्भस्य अनन्तरं स्थितिः महतीं सुधारं कृतवती अस्ति। इदं सर्वं गुलौ-वीथिकायां गृहे उत्पादितानां शाकानां बफर-क्षेत्रस्य स्थापनायाः आरम्भात् भवति ।

गुलोउ-वीथिः मियुन्-नगरस्य केन्द्रे स्थिता अस्ति, यत्र कुलजनसंख्या प्रायः २,००,००० अस्ति, अनेकेषां नगरानां समीपे च अस्ति । प्रतिवर्षं ग्रीष्मकालस्य अन्ते शरदस्य आरम्भे च परितः नगरेषु ग्रामेषु च ग्रामजनैः लघुप्रमाणेन उत्पादितानि फलानि शाकानि च क्रमेण कटितानि भविष्यन्ति गुलोउ उपजिल्लाकार्यालयस्य उपनिदेशकः झाओ वेइ अवदत् यत्, “ग्रामिणैः उत्पादितानां गृहे उत्पादितानां शाकानां परिमाणं तुल्यकालिकरूपेण लघु अस्ति किन्तु ते स्वयमेव सर्वं खादितुम् न शक्नुवन्ति परन्तु तेषां कृते बृहत्प्रमाणेन क्रेतुं पर्याप्तं नास्ति , ते भारं वहन्ति, नगरं विक्रेतुं च आगच्छन्ति यत्र ते स्तम्भं स्थापयन्ति। खलु नगरनिवासिनः अनुकूलाः, परन्तु अन्यतरे एते पर्यटनस्थलानि अपि परितः यातायातस्य पर्यावरणस्य च व्यवस्थां आनयन्ति।”

परिवहनस्य कृषिजन्यपदार्थविक्रयस्य च विरोधाभासस्य समाधानार्थं गुलौ स्ट्रीट् इत्यनेन अस्मिन् वर्षे अगस्तमासात् आरभ्य स्वस्य अधिकारक्षेत्रे बहुविधाः स्वनिर्मितशाकबफरक्षेत्राणि स्थापितानि, येन परितः ग्रामजनानां कृते ६०० तः अधिकाः निःशुल्कस्टालाः प्रदत्ताः सन्ति परितः ग्रामजनानां कृते हरितविक्रयमार्गान् उद्घाटयति, तथैव यातायातस्य पर्यावरणस्य च उपरि चलसञ्चालनस्य प्रभावं प्रभावीरूपेण न्यूनीकरोति।

गुलौ-वीथिकायां वुमार्ट-सुपरमार्केट्-इत्यस्य पार्किङ्ग-स्थाने स्थापितं गृहे उत्पादितानां शाकानां बफर-क्षेत्रम् ।

एतत् अवगम्यते यत् एतावता गुलौ-वीथिकायां त्रयः प्रकाराः बफर-क्षेत्राणि स्थापितानि सन्ति: प्रथमः प्रकारः समुदाये स्थितः, सुविधासेवानां विशालसङ्ग्रहेण सह संयुक्तः, द्वितीयः प्रकारः च सेट् भवति उपरि केषाञ्चन व्यापारिणां पार्किङ्गस्थानेषु, समीपस्थेषु बहवः क्षेत्राणि सन्ति ।

"यदा सड़ककर्मचारिणः दैनिकगस्त्यनिरीक्षणस्य समये कृषिउत्पादानाम् विक्रयणं कुर्वन्तः विक्रेतारः सम्मुखीभवन्ति तदा ते तान् बफरक्षेत्रस्य सूचनां सूचयिष्यन्ति तथा च अनुपालनस्थानेषु कृषिजन्यपदार्थानाम् विक्रयणं कर्तुं मार्गदर्शनं करिष्यन्ति इति झाओ वेई इत्यनेन उक्तं यत् मियूनमण्डलं विभिन्नैः कृषिपदार्थैः समृद्धम् अस्ति , तत्र ग्रीष्मकाले ककड़ी, टमाटर, द्राक्षाफलं च सन्ति, शरदऋतौ च सेबं, नाशपाती, अखरोटं, चेस्टनट् इत्यादीनि कृषिजन्यपदार्थानि सन्ति अतः अस्मिन् वर्षे ग्रीष्मकालस्य अन्ते शरदऋतुपर्यन्तं बफरक्षेत्रं पुष्पितं भविष्यति इति अपेक्षा अस्ति

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : चेन् शेङ्ग्यु

प्रतिवेदन/प्रतिक्रिया