समाचारं

प्रायः ३०० अरब युआन् कुलविपण्यमूल्यं विद्यमानौ दिग्गजौ स्वस्य विलयस्य घोषणां कृतवन्तौ, विश्वस्य बृहत्तमा सूचीकृता जहाजनिर्माणकम्पनी भविष्यति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

क्षैतिजप्रतिस्पर्धायाः कारणेन अवशिष्टानां समस्यानां समाधानार्थं चीनजहाजनिर्माणउद्योगनिगमः चीनभारउद्योगनिगमः च विलयस्य योजनां कुर्वन्ति

लेख |."वित्त" प्रशिक्षु लिन वान्ना, संवाददाता वांग jingyi

सम्पादक|वांग जिंगयी

२ सितम्बर् दिनाङ्के सायं चीन-जहाजनिर्माण-उद्योगनिगमः (६००१५०.एसएच, अतः परं "चीन-जहाजनिर्माणम्" इति उच्यते) चीन-जहाजनिर्माण-उद्योगनिगमः (६०१९८९.एसएच, अतः परं "चीन-भार-उद्योगः" इति उच्यते) च स्वस्य विलयस्य घोषणां कृतवन्तः

घोषणायाम् उक्तं यत्, प्रमुखराष्ट्रीयरणनीतिषु, सशक्तसैन्यनिर्माणस्य मुख्यव्यापारे च अधिकं ध्यानं दातुं, जहाजसंयोजनव्यापारस्य उच्चगुणवत्तायुक्तविकासं त्वरयितुं, उद्योगे प्रतिस्पर्धायाः मानकीकरणं कर्तुं, सूचीकृतकम्पनीनां परिचालनगुणवत्तायां सुधारं कर्तुं च , द्वयोः पक्षयोः योजना अस्ति यत् चीन-जहाजनिर्माण-उद्योग-कम्पनी, लिमिटेड् इति भागधारकाः ए-शेयरं निर्गच्छन्ति, शेयर-विनिमयद्वारा च चीन-भार-उद्योगैः सह विलयं कुर्वन्ति

वर्तमान समये विश्वस्य प्रमुखाः जहाजनिर्माणकम्पनयः मुख्यतया चीनराज्यस्य जहाजनिर्माणनिगमः, एचडी हुण्डाई, सैमसंग भारी उद्योगाः, कोरियामरीन्, याङ्गत्से नदी जहाजनिर्माणसमूहः, निप्पोन् जहाजनिर्माणम् इत्यादयः सन्ति सामान्यतया उद्योगे विश्वासः अस्ति यत् द्वयोः दिग्गजयोः विलयानन्तरं with a combined market value of nearly 300 billion yuan, the two shipbuilding companies will कम्पनीयाः प्रौद्योगिकी, उत्पादनक्षमता, आदेशाः अन्ये च संसाधनाः अधिकं एकीकृताः भविष्यन्ति नवीनकम्पनीयाः कुलसम्पत्तयः 400 अरब युआनस्य समीपे भविष्यति, तस्याः वार्षिकराजस्वं च भविष्यति exceed 100 billion yuan इति नूतना कम्पनी विश्वस्य बृहत्तमा सूचीकृता जहाजनिर्माणकम्पनी भविष्यति।