समाचारं

[वित्तीयप्रतिवेदनानि पठन्तु] अगस्तमासे सूचीकृतकम्पनीनां निजीस्थापनस्य अद्यतनं: वास्तविकं कुलधनसङ्ग्रहः ४.६२३ अरब युआन् आसीत्

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - रोटी वित्त

सांख्यिकी दर्शयति यत् अगस्त २०२४ तमे वर्षे ए-शेयरसूचीकृतकम्पनयः कुलम् ६ निजीस्थापनं कार्यान्वितवन्तः, यत् वर्षे वर्षे ८५% न्यूनता अभवत्, धनसङ्ग्रहस्य वास्तविकः कुलराशिः प्रायः ४.६२३ अरब युआन् आसीत्, वर्षे वर्षे ९२% न्यूनता अभवत् । धनसङ्ग्रहपरिमाणस्य दृष्ट्या झोङ्गमैन् पेट्रोलियमः, चाइना री कैपिटल एण्ड् एनवायरनमेण्टल् प्रोटेक्शन्, हेङ्गमिङ्ग्डा च शीर्षत्रयेषु स्थानं प्राप्तवन्तः ।

योजनानां प्रथमप्रकटीकरणदिने आधारितानां आँकडानां अनुसारं २०२४ तमस्य वर्षस्य अगस्तमासे ए-शेयरसूचीकृतकम्पनीभिः कुलम् १९ निजीस्थापनयोजनाः विमोचिताः, यत्र नियोजितधनसङ्ग्रहणपरिमाणं प्रायः ८.२२५ अरब युआन्, वर्षे वर्षे वर्षे ८२% न्यूनता। तेषु लॉन्गिङ्ग् हाई-टेक्, हुआयी ब्रदर्स् इत्यादयः कम्पनयः तुल्यकालिकरूपेण बृहत् परिमाणं पूंजीसंग्रहं कर्तुं योजनां कुर्वन्ति ।

अगस्तमासे वास्तविकं धनसङ्ग्रहं प्रायः ४.६२३ अरब युआन् आसीत्, यत् औद्योगिक-उद्योगे बृहत्तमं धन-सङ्ग्रहण-परिमाणम् अस्ति

xindisclosure आँकडानुसारं, निजीप्लेसमेण्ट्-शेयरस्य सूचीकरण-तिथियाः आधारेण, ए-शेयर-सूचीकृत-कम्पनीभिः अगस्त-२०२४ तमे वर्षे कुलम् ६ निजी-प्लेसमेण्ट्-कार्यं कृतम्, यत् वर्षे वर्षे ८५% न्यूनता अभवत् युआन्, वर्षे वर्षे ९२% न्यूनता, मासे मासे ६८% न्यूनता च ।

चित्र 1: ए-शेयर निजीस्थापनस्य संख्या तथा अगस्त 2023 तः उद्धृता वास्तविककुलराशिः