समाचारं

मंगोलिया-सर्वकारेण पुटिन्-विरुद्धं तथाकथितस्य "अरेस्ट् वारण्ट्" इत्यस्य प्रतिक्रिया दत्ता यत् सः तटस्थविदेशनीतिं अनुसृत्य अशक्तः अस्ति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् xiong chaoran] मंगोलियादेशस्य विदेशमन्त्रालयस्य अनुसारं रूसस्य राष्ट्रपतिः पुटिन् ३ सितम्बर् दिनाङ्के सायं मङ्गोलियादेशस्य आधिकारिकयात्रायाः समाप्तिम् अकरोत्, विमानेन मंगोलियादेशात् निर्गतवान्। यथा अपेक्षितं, अन्तर्राष्ट्रीय-आपराधिकन्यायालयस्य रोम-विधानस्य पक्षः अभवत् अपि च, मङ्गोलिया-देशः प्रथमः पक्षः अभवत् यः अन्तर्राष्ट्रीय-आपराधिक-न्यायालयस्य (icc) पुटिन्-इत्यस्य गिरफ्तारी-वारण्टस्य निष्पादनं न कृतवान्

"'सर्वे क्षम्यतां, अस्माभिः किमपि कर्तुं न शक्यते।' मङ्गोलियादेशस्य स्थितिं व्याख्याय सर्वकारस्य प्रवक्ता वक्तव्यम्।

"मङ्गोलियादेशः स्वस्य ९५% पेट्रोलियम-उत्पादानाम्, २०% अधिकं विद्युत्-उत्पादानाम् आयातं अस्माकं समीपस्थ-परिजनात् करोति, यत् पूर्वं तान्त्रिककारणात् बाधितं जातम्। अस्माकं जनानां च अस्तित्वं सुनिश्चित्य एषा आपूर्तिः महत्त्वपूर्णा अस्ति" इति प्रवक्ता अजोडत् . : “मङ्गोलियादेशः सर्वेषु कूटनीतिकसम्बन्धेषु तटस्थतायाः नीतिं सर्वदा अनुसृत्य अस्ति, यथा अस्माभिः एतावता अभिलेखितैः वक्तव्यैः प्रदर्शितम्।”

स्थानीयसमये सितम्बर्-मासस्य ३ दिनाङ्के रूस-राष्ट्रपतिः व्लादिमीर् पुटिन् मङ्गोलिया-देशस्य भ्रमणं कृत्वा भ्रमणकाले मंगोलिया-देशस्य राष्ट्रपतिः खुरेल्सुख्-इत्यनेन सह मिलितवान् ।आईसी फोटो

icc-सङ्घस्य स्थापनायाः आधारः अन्तर्राष्ट्रीय-आपराधिकन्यायालयस्य रोम-विधानम् अस्ति, यत् २००२ तमे वर्षे जुलै-मासस्य प्रथमे दिने प्रभावी अभवत् । गतवर्षस्य मार्चमासस्य १७ दिनाङ्के icc इत्यनेन पुटिन् इत्यस्य विरुद्धं "युद्धापराधाः" कृत्वा युक्रेनदेशात् रूसदेशं प्रति बालकान् अवैधरूपेण निर्वासितस्य आरोपः कृतः अस्य अर्थः अस्ति यत् अन्तर्राष्ट्रीय-आपराधिकन्यायालयस्य सर्वे १२३ सदस्यराज्याः पुटिन्-इत्यस्य ग्रहणार्थं बाध्यन्ते यदि पुटिन् कस्यचित् सदस्यराज्यस्य क्षेत्रे पदानि स्थापयति तर्हि तत् सदस्यराज्यं तस्य विवादार्थं हेग-नगरं स्थानान्तरितव्यम्