समाचारं

युक्रेन-माध्यमाः : युक्रेन-देशस्य विदेशमन्त्री कुलेबा-महोदयः निष्कासितः भविष्यति, तस्य उत्तराधिकारी च सः भवितुम् अर्हति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर्-मासस्य ३ दिनाङ्के "युक्रेन-प्राव्दा" इति पत्रिकायाः ​​युक्रेन-देशस्य विदेशमन्त्री कुलेबा-इत्यस्य निष्कासनं भविष्यति इति, युक्रेन-राष्ट्रपति-दले तस्य स्रोतांसि उद्धृत्य ज्ञापितम् ।

कुलेबा इत्यस्य स्थाने विदेशमन्त्रीपदस्य उम्मीदवारः अद्यापि निर्धारितः इति कथ्यते, तस्य उत्तराधिकारी यूक्रेनदेशस्य प्रथमः विदेशोपमन्त्री आन्द्री सिबिगा इति सर्वाधिकं सम्भाव्यते

रूस टुडे टीवी इत्यस्य अनुसारं मार्चमासात् आरभ्य कुलेबा पदं त्यक्तुं प्रवृत्तः इति अफवाः प्रचलन्ति, परन्तु सः सर्वदा युक्रेनदेशस्य विदेशमन्त्रीपदं धारयति, रूसविरुद्धं युद्धं कर्तुं पश्चिमेभ्यः साहाय्यार्थं निरन्तरं अनुरोधं कुर्वन् अस्ति।

गतसप्ताहे कुलेबा यूरोपीयसङ्घं "साहसिकनिर्णयान्" ग्रहीतुं आह । सः यूरोपीयसङ्घस्य विदेशमन्त्रिभ्यः अवदत् यत् "यदि निर्णयः (सहायता) क्रियते तर्हि युक्रेनदेशः युद्धक्षेत्रे सफलः भविष्यति। यदि ते (यूरोपीयसङ्घस्य देशाः) कार्यवाही न कुर्वन्ति तर्हि युक्रेनदेशस्य विषये शिकायतुं न कुर्वन्तु, स्वस्य विषये शिकायतुं शक्नुवन्ति।

अगस्तमासस्य २८ दिनाङ्के स्थानीयसमये कुलेबा पोलैण्ड्देशस्य ओल्स्टिन्-नगरस्य एकं विद्यालयं गत्वा पोलैण्ड्देशस्य विदेशमन्त्री सिकोर्स्की इत्यनेन सह युवाभिः सह मिलितवान् । एकः प्रेक्षकः वारेन-नरसंहारस्य पीडितानां अवशेषाणां उत्खननस्य विषयं उत्थापितवान् । अस्य विषयस्य प्रतिक्रियारूपेण कुलेबा पोलैण्ड्-देशस्य केचन भागाः "युक्रेन-भूमिः" इति उल्लेखितवान् । युक्रेनदेशाय साहाय्यं प्रदातुं प्रमुखपाश्चात्यदेशेषु अन्यतमस्य पोलैण्ड्देशस्य कृते एताः टिप्पण्याः आक्षेपार्हाः इति दृष्टाः ।