समाचारं

विदेशीयमाध्यमाः आफ्रिकादेशे चीनीयटीवी-श्रृङ्खलानां लोकप्रियतायाः विषये ध्यानं ददति : चीन-आफ्रिका-देशयोः मूल्यानि समानानि सन्ति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, सितम्बर् ४, "तत् (चीनीटीवीश्रृङ्खला) न दृष्ट्वा अहं निद्रां न प्राप्नोमि।" केन्यादेशस्य २१ वर्षीयः बालिका अवदत्। अनेके विदेशीयमाध्यमाः अवलोकितवन्तः यत् चीनीयटीवीनाटकानि अन्ये च चलच्चित्रदूरदर्शनकार्यं आफ्रिकादेशे अधिकाधिकं लोकप्रियाः सन्ति । “दशसहस्रग्रामाः संयोजिताः” परियोजनायाः उन्नत्या अधिकाधिकाः आफ्रिकादेशीयाः जनाः उपग्रहदूरदर्शनस्य सम्पर्कं कृतवन्तः, येन तेषां बहिः जगतः सह संवादस्य मार्गः परिवर्तितः

चीनदेशस्य टीवी-श्रृङ्खलाः आफ्रिका-देशस्य दर्शकानां कृते अधिकं आकर्षकाः सन्ति

ब्रिटिश-"टाइम्स्"-जालस्थले प्रकाशितस्य प्रतिवेदनस्य अनुसारं चीनदेशेन न केवलं आफ्रिकादेशे मार्गाः रेलमार्गाः च निर्मिताः, अपितु आफ्रिका-महाद्वीपे प्रेक्षकाणां कृते कुङ्गफू-चलच्चित्रं, वेषभूषा-नाटकं च प्रसारयितुं विशालं टीवी-जालम् अपि स्थापितं

आफ्रिकादेशस्य "केन्याबज्" इति मीडिया लिखितवान् यत् आफ्रिकादेशे विशेषतः केन्यादेशे चीनीयटीवीश्रृङ्खलासु स्थानीयजनानाम् अभिरुचिः प्रबलः अस्ति ।

मीडिया मन्यते यत् चीनीयचलच्चित्रदूरदर्शननाटकानि आफ्रिकादेशे अधिकाधिकं लोकप्रियाः भवन्ति, न केवलं चीनीयकम्पनी स्टारटाइम्स् इत्यादीनां सेवाप्रदातृणां कारणात्, अपितु द्वयोः पक्षयोः बहुपक्षेषु समानमूल्यानि सन्ति, येन चीनीयचलच्चित्रदूरदर्शननाटकानि अधिकं लोकप्रियाः भवन्ति अनेकानाम् आफ्रिकादेशस्य प्रेक्षकाणां कृते आकर्षकम्।

मीडिया इदमपि अवलोकितवती यत् केचन आफ्रिकादेशिनः चीनीयचलच्चित्रेषु टीवी-श्रृङ्खलासु च विशेषरुचिं लभन्ते इति कारणेन मण्डारिनभाषां वा कैन्टोनीजभाषामपि शिक्षन्ति ।