समाचारं

युक्रेनदेशे आक्रमणे ५१ जनाः मृताः, २७१ जनाः घातिताः च अभवन्

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अनुशंसितवार्ता

एप्पल् इत्यनेन सह "टकराव" कृत्वा हुवावे इत्यनेन घोषितं यत् सः १० सितम्बर् दिनाङ्के नूतनं उत्पादं प्रक्षेपणसम्मेलनं करिष्यति

स्थानीयसमये सितम्बर्-मासस्य ३ दिनाङ्के युक्रेन-देशस्य महाभियोजकस्य कार्यालयेन पोल्टावा-नगरे आक्रमणेन ५१ जनाः मृताः, २०० तः अधिकाः जनाः च घातिताः इति घोषितवान्

तस्मिन् दिने पश्चात् युक्रेनदेशस्य राष्ट्रिय आपत्कालीनसेवायाम् उक्तं यत् पोल्टावा-नगरे आक्रमणे घातितानां संख्या २७१ यावत् वर्धिता, रात्रौ उद्धारकार्यं च निरन्तरं भविष्यति इति

ततः पूर्वं तृतीये दिने युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन घोषितं यत् तस्मिन् दिने पोल्टावा-नगरस्य एकस्याः शैक्षिकसंस्थायाः, एकस्याः चिकित्सालये च आक्रमणं कर्तुं रूसीसैन्येन द्वयोः क्षेपणास्त्रयोः उपयोगः कृतः युक्रेनदेशस्य पोल्टावा-प्रान्तस्य सैन्यप्रशासनेन तस्मिन् एव दिने घोषितं यत् आक्रमणस्य पीडितानां स्मरणार्थं सितम्बर्-मासस्य चतुर्थे दिने त्रिदिवसीयं शोकदिवसं आरभ्यते इति।

रूसदेशः अद्यापि प्रतिक्रियां न दत्तवान्।

युक्रेनदेशस्य राष्ट्रपतिः - रूसदेशे लक्ष्येषु आक्रमणं कर्तुं दीर्घदूरपर्यन्तं शस्त्राणां उपयोगस्य अनुमतिं आह्वयति

पूर्वसूचनानुसारं युक्रेनदेशस्य वर्तमानस्थितेः विषये युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की अद्यैव पुनः एकवारं पाश्चात्यसहयोगिनां कृते आह्वानं कृतवान् यत् कीवदेशः "आक्रमणस्य खतरा न्यूनीकर्तुं शत्रुक्षेत्रे गभीरतरं पाश्चात्त्यप्रदानं क्षेपणास्त्रं प्रक्षेपयितुं" अनुमतिं ददतु।

ज़ेलेन्स्की इत्यनेन "रूसी-क्षेपणास्त्र-प्रक्षेपणस्थलेषु दीर्घदूर-प्रहारः, रूसी-सैन्य-रसदस्य विनाशः, क्षेपणास्त्र-ड्रोन्-इत्येतयोः संयुक्त-निपातनं च" इति अपि आह्वानं कृतम् इति कथ्यते

स्रोतः चीन न्यूज नेटवर्क्, सीसीटीवी न्यूज क्लायन्ट्

सम्पादक: फू मेंगिंग अनुमोदन: जिन गुआन जारीकर्ता: हू शेंगलोंग

प्रकाश ऊपर एवं रहते हैं।