समाचारं

शी जिनपिङ्गः भूमध्यरेखीयगिनीदेशस्य राष्ट्रपतिना ओबियाङ्ग न्गुएमा माज्दा इत्यनेन सह मिलति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग इत्यस्य अनुसारं, सितम्बर् ४ दिनाङ्के, सितम्बर् ४ दिनाङ्के प्रातःकाले राष्ट्रपतिः शी जिनपिङ्ग् बीजिंगनगरस्य जनसमूहस्य महान् हॉल इत्यत्र भूमध्यरेखीयगिनीदेशस्य राष्ट्रपतिना ओबियाङ्ग न्गुएमा म्बासोगो इत्यनेन सह मिलितवान्, यः चीनदेशे बीजिंग शिखरसम्मेलने भागं ग्रहीतुं आसीत् चीन-आफ्रिका-सहकार्यस्य मञ्चः इति ।

शी जिनपिङ्ग् चीनदेशः भूमध्यरेखीयगिनीदेशश्च सुहृदः इति बोधितवान् । उच्चस्तरीयराजनैतिकपरस्परविश्वासः, सर्वतोमुखीव्यावहारिकसहकार्यः, गहनजनजनमैत्री च द्वयोः देशयोः सम्बन्धस्य मुख्यविशेषताः सन्ति अन्तिमेषु वर्षेषु द्वयोः देशयोः विभिन्नक्षेत्रेषु सहकार्यं कृत्वा ठोसप्रगतिः अभवत्, अन्तर्राष्ट्रीयकार्येषु च निकटतया सहकार्यं कृतम् अस्ति । चीनः भूमध्यरेखीय-गिनी-सहितं परस्परं दृढतया समर्थनं कर्तुं, व्यावहारिक-सहकार्यस्य विस्तारं कर्तुं, रक्षा-सुरक्षा-सहकार्यं गभीरं कर्तुं, भूमध्यरेखीय-गिनी-देशस्य विविध-आर्थिक-विकासस्य सहायतां कर्तुं, प्रत्येकस्य देशस्य आधुनिकीकरणस्य उन्नतिं कर्तुं, चीन-विषुववृत्तीय-सङ्घस्य कृते नूतनाः सम्भावनाः उद्घाटयितुं च मिलित्वा कार्यं कर्तुं इच्छुकः अस्ति | गिनीदेशस्य व्यापकं सामरिकसहकारीसाझेदारी .

शी जिनपिङ्ग् इत्यनेन २०२७ तः २०३० पर्यन्तं चीन-आफ्रिका-सहकार्यस्य मञ्चस्य सह-अध्यक्षत्वेन कार्यं कृत्वा भूमध्यरेखीय-गिनी-देशाय अभिनन्दनं कृतम्, तथा च, बीजिंग-शिखरसम्मेलनं नूतनयुगे चीन-आफ्रिका-सहकार्यस्य नूतनं खाका आकर्षयितुं प्रतिबद्धम् अस्ति, अस्ति इति च सूचितम् चीन-आफ्रिका-सम्बन्धस्य इतिहासे एकः नूतनः माइलस्टोन्। चीनदेशः शिखरसम्मेलनस्य पूर्णसफलतां सुनिश्चित्य चीन-आफ्रिका-सम्बन्धानां स्थायिविकासं प्रवर्धयितुं भूमध्यरेखीयगिनी-देशेन सह निकटतया कार्यं कर्तुं इच्छति |.

ओबियाङ्गः अवदत् यत् बीजिंग-नगरम् आगत्य एव मया चीन-देशस्य जनानां निश्छल-मैत्री विषुववृत्तीय-गिनी-आफ्रिका-देशयोः जनानां प्रति अनुभूता। अस्य शिखरसम्मेलनस्य आयोजनं सुक्ष्मं सुक्ष्मं च अस्ति, आधुनिकीकरणस्य अनुसरणार्थं आफ्रिकादेशानां स्वप्नानां अनुरूपं च विषयविन्यासः अस्ति इति मम विश्वासः अस्ति यत् एतत् पूर्णतया सफलतां प्राप्स्यति |. भूमध्यरेखीयगिनी-चीनयोः सम्बन्धः गहनमैत्रीयाः उच्चपरस्परविश्वासस्य च आधारेण अस्ति । चीनीय उद्यमानाम् निवेशः सहकार्यं च भूमध्यरेखीयगिनीदेशं नूतनरूपं प्राप्तुं साहाय्यं कृतवान्, चीनदेशः विश्वशान्तिप्रवर्धने महत्त्वपूर्णं योगदानं दत्तवान् भूमध्यरेखीयगिनी चीनदेशेन सह द्विपक्षीयबहुपक्षीयसहकार्यं अधिकं तीव्रं कर्तुं इच्छति। भूमध्यरेखीयगिनी एकचीनसिद्धान्तस्य दृढतया पालनम् करोति, राष्ट्रियपुनर्मिलनं प्राप्तुं चीनसर्वकारस्य प्रयत्नस्य समर्थनं च करोति ।

वाङ्ग यी सभायां उपस्थितः आसीत् ।

सम्पादक चेन यांतिङ