समाचारं

अमेरिकी प्रतिनिधिसभायाः विदेशकार्याणां समितिः अफगानिस्तानस्य सैनिकानाम् निवृत्तेः विषये ब्लिङ्केन् इत्यस्य आह्वानं करोति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, वाशिंगटन, सितम्बर् ३ दिनाङ्के अमेरिकी प्रतिनिधिसभायाः विदेशकार्यसमितेः अध्यक्षः रिपब्लिकन् माइकल मेकौल् इत्यनेन तृतीये दिनाङ्के विदेशसचिवं ब्लिन्केन् आहूय अस्य १९ दिनाङ्के समितिद्वारा आयोजिते सुनवायीयां भागं ग्रहीतुं पृष्टः मासः अफगानिस्तानतः अमेरिकीसैनिकानाम् निवृत्तेः विषये चर्चां कुर्वन्तु एकस्य विषयस्य साक्ष्यं ददतु।

तस्मिन् दिने एकस्मिन् वक्तव्ये मेकौल् इत्यनेन उक्तं यत् सदनस्य विदेशकार्याणां समितिः अफगानिस्तानदेशात् बाइडेन् प्रशासनस्य "विनाशकारीसैनिकनिवृत्तेः" अन्वेषणं कुर्वती अस्ति तथा च ब्लिङ्केन् इत्यनेन प्रासंगिकसुनवायेषु उपस्थितः भूत्वा साक्ष्यं दातुं कथितं, परन्तु विशिष्टतिथिषु विदेशविभागेन सह बहुवारं संवादं कृतवान् परन्तु तस्य कोऽपि लाभः नासीत् . विदेशविभागसमित्या सुनवायीतिथिं निर्धारयितुं बहुवारं कृतानां अनुरोधानाम् उपरि विदेशविभागस्य "निरन्तरविलम्बस्य प्रतिक्रियायाः अभावस्य च" आलोके समितिः एतेन ब्लिन्केन् इत्यस्य आह्वानं कुर्वती अस्ति।

यदा ट्रम्पः अमेरिकादेशस्य राष्ट्रपतिः आसीत् तदा सः २०२१ तमस्य वर्षस्य मेमासपर्यन्तं अफगानिस्तानदेशात् अमेरिकीसैनिकानाम् पूर्णतया निवृत्तेः प्रतिज्ञां कृतवान् । २०२१ तमस्य वर्षस्य जनवरीमासे बाइडेन्-महोदयस्य कार्यभारग्रहणानन्तरं अमेरिकी-सर्वकारेण तस्मिन् एव वर्षे अगस्त-मासस्य ३० दिनाङ्के अफगानिस्तान-देशात् सैनिकानाम् निष्कासनस्य कार्यं सम्पन्नम्, अफगानिस्तान-देशे प्रायः २० वर्षाणां अमेरिकी-सैन्य-कार्यक्रमस्य आधिकारिकरूपेण समाप्तिः अभवत् अमेरिकीसैनिकस्य निवृत्तेः पूर्वं काबुलविमानस्थानकस्य बहिः आत्मघातीबम्बप्रहारेन अफगानिस्तानस्य बहुसंख्याकाः नागरिकाः न्यूनातिन्यूनं १३ अमेरिकीसैन्यकर्मचारिणः च मृताः अफगानिस्तानतः सैनिकानाम् निवृत्तेः अराजकरूपेण बाइडेन् इत्यस्य निबन्धनस्य कारणेन ट्रम्पः बहुवारं आलोचनां कृतवान्, काङ्ग्रेस-पक्षस्य रिपब्लिकन्-दलस्य सदस्याः अपि अस्य विषये अन्वेषणं प्रारब्धवन्तः

अफगानिस्तानदेशात् अमेरिकीनिवृत्तिसम्बद्धदस्तावेजानां विषये सदनस्य विदेशकार्यसमितेः विदेशविभागस्य च एकवर्षात् अधिकस्य विवादस्य अनन्तरं एतत् सबपोना अभवत्। फरवरीमासे मैककोल् धमकीम् अयच्छत् यत् यदि विदेशविभागः अफगानिस्तानात् सैनिकनिष्कासनसम्बद्धदस्तावेजान् निरन्तरं "निरोधयति" तर्हि ब्लिन्केन् काङ्ग्रेसस्य अवमाननायाः आरोपस्य सामनां करिष्यति इति।

"कैपिटल हिल्" इत्यनेन विदेशविभागस्य प्रवक्ता मैथ्यू मिलर इत्यस्य वक्तव्यस्य उद्धृत्य ज्ञापितं यत् ब्लिन्केन् इत्यनेन काङ्ग्रेसस्य समक्षं १४ वारं अधिकं साक्ष्यं दत्तम्, यत्र विदेशकार्यसमित्याः समक्षं ४ वारं अपि साक्ष्यं दत्तम्, येषु एकः विशेषतया अफगानिस्तानदेशे केन्द्रितः आसीत् मिलर इत्यनेन उक्तं यत् विदेशकार्यसमित्या प्रस्तावितायां तिथौ साक्ष्यं दातुं ब्लिन्केन् सम्प्रति अनुपलब्धः अस्ति, यत् राज्यविभागेन मैककाल् इत्यस्य जनसुनवायीयाः अनुरोधस्य पूर्तये उचितविकल्पाः प्रस्ताविताः, तथा च राज्यविभागेन प्रायः २०,००० पृष्ठानि दस्तावेजानि प्रदत्तानि इति विदेश मामिला समिति . (सम्वादकः xiong maoling) २.

सम्पादकः xin jing