समाचारं

उद्घाटन-संकेताः गहनतया मुक्ताः भवन्ति, "धनवृद्ध्यर्थं" विदेशीयनिवेशं आकर्षयितुं अधिकानि उपायानि प्रवर्तयिष्यन्ते इति अपेक्षा अस्ति ।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एफटीएसई रसेल इत्यनेन अद्यैव तृतीयत्रिमासिकस्य नियमितनमूनाकरणस्य परिणामाः घोषिताः, यत् २० सितम्बर् दिनाङ्के मार्केट् बन्दीकरणानन्तरं कार्यान्वितं भविष्यति।एतत् ए-शेयर-बाजारे निष्क्रिय-निरीक्षण-पूञ्जी-प्रवाहस्य प्रायः १ अरब-युआन्-रूप्यकाणि आनयिष्यति इति अपेक्षा अस्ति विदेशीयवित्तीयसंस्थाः चीनदेशे नवीनं उत्पादं प्रारब्धवन्तः carry out business;

चाइना सिक्योरिटीज जर्नल् इत्यस्य संवाददातृभिः साक्षात्कारं कृतानां विदेशीयवित्तपोषितसंस्थानां सङ्ख्या मन्यते यत् चीनस्य पूंजीबाजारस्य उच्चस्तरस्य उद्घाटनस्य विदेशीयनिवेशस्य आकर्षणस्य च स्पष्टा दिशा अस्ति, तथा च विदेशीयनिवेशं "दीर्घकालीनधनं" आकर्षयितुं अधिकानि उपायानि सन्ति क्रमेण विपणस्य प्रवर्तनं अपेक्षितम् अस्ति।

चीनीयसम्पत्त्याः आवंटनस्य भावना वर्धते

यथा यथा चीनस्य ए-शेयरस्य मूल्याङ्कन-आकर्षणं क्रमेण स्पष्टं भवति तथा तथा अन्तर्राष्ट्रीयनिवेशकाः "वास्तविकधनेन" चीनीयसम्पत्तयः क्रीणन्ति ।

अन्तर्राष्ट्रीयसूचकाङ्ककम्पनी एफटीएसई रसेल इत्यनेन अद्यैव तृतीयत्रिमासे नियमितनमूनाकरणपरिणामानां घोषणा कृता, यत् २० सितम्बर् दिनाङ्के विपण्यस्य बन्दीकरणानन्तरं कार्यान्वितं भविष्यति। नमूनासमायोजनपरिणामाः दर्शयन्ति यत् फुसिना ए सूचकाङ्कस्य नमूने ५४ ए-शेयर-लक्ष्याणि नवीनतया समाविष्टानि, येषु शङ्घाई-स्टॉक-एक्सचेंज-मध्ये ३३ प्रतिभूतयः, शेन्झेन्-स्टॉक-एक्सचेंज-मध्ये २१ प्रतिभूतयः च सन्ति यतो हि अन्तर्राष्ट्रीयनिवेशकाः एफटीएसई वैश्विकसूचकाङ्के अधिकं ध्यानं ददति तथा च सूचकाङ्कस्य अनुसरणं कुर्वन् कोषः बृहत्तरः भवति, अतः एफटीएसई वैश्विकसूचकाङ्के समावेशस्य अर्थः भारस्य आधारेण वृद्धिशीलनिष्क्रियनिधिप्राप्तिः भविष्यति

बाजारप्रतिभागिनां अनुमानं यत् एतत् समायोजनं ए-शेयर-बाजारे निष्क्रिय-निरीक्षण-पूञ्जी-प्रवाहस्य प्रायः १ अरब-युआन्-रूप्यकाणि आनयिष्यति इति अपेक्षा अस्ति, तथा च ए-शेयरस्य तेषां आवंटनं वर्धयितुं प्रासंगिकसूचकाङ्कानाम् आधारेण अन्तर्राष्ट्रीयसक्रियनिधिं निरन्तरं आकर्षयिष्यति

संस्थानां नवीनतमाः स्थानाः उपरि आगताः, qfii इत्यस्य विपण्यां प्रवेशार्थं उत्साहः अपरिवर्तितः एव अस्ति । पवनदत्तांशैः ज्ञायते यत् अगस्तमासस्य ३१ दिनाङ्कपर्यन्तं ७०२ सूचीकृतकम्पनीनां शीर्षदशव्यापारयोग्यभागधारकाणां मध्ये qfiis आसन्, यस्य कुलविपण्यमूल्यं १०१.४ अरब युआन् आसीत्