समाचारं

नवीनं सर्वेक्षणम् : अधिकांशः अमेरिकनजनाः महङ्गानि, निराश्रयता च शीर्षसमस्यारूपेण पश्यन्ति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कैपिटल हिल् वेबसाइट् रिपोर्ट् इत्यस्य स्क्रीनशॉट्

चीन दैनिक, सितम्बर् ३ - कैपिटलहिल् जालपुटे अद्यैव ज्ञापितं यत् नूतनसर्वक्षणस्य अनुसारं अधिकांशः अमेरिकनजनाः महङ्गानि, निराश्रयता च "अतिगम्भीराः" समस्याः इति स्थापयन्ति।

सर्वेक्षणेन ज्ञातं यत् अमेरिकनमतदातानां मध्ये तृतीयवर्षं यावत् "अतिगम्भीर" विषयाणां सूचीयां महङ्गानि शीर्षस्थाने अस्ति, ६७% जनाः २०२४ तमे वर्षे निर्वाचने एषः विषयः प्रमुखचिन्ता भविष्यति इति अवदन् गतवर्षे अपि एतादृशेन सर्वेक्षणेन ज्ञातं यत् ६८% अमेरिकनजनाः महङ्गानि गम्भीरसमस्या इति मन्यन्ते, यत् २०२२ तमे वर्षे ६४% आसीत् ।

सर्वेक्षणं कृतेषु ३२ विषयेषु निराश्रयता, ऋणं च निकटतया पृष्ठतः आसन्, यत्र ५९ प्रतिशतं प्रत्येकं गम्भीरसमस्या इति मन्यते स्म । सर्वेक्षणेन ज्ञातं यत् २०२३ तमे वर्षे ६०% अमेरिकनजनाः निराश्रयत्वं गम्भीरसमस्या इति मन्यन्ते, ५२% जनाः ऋणं गम्भीरसमस्या इति मन्यन्ते ।

विगत १२ मासेषु अवैधप्रवासस्य चिन्ता वर्धिता इति अपि मतदानकर्तारः अवलोकितवन्तः। अस्मिन् राष्ट्रपतिनिर्वाचने अवैधप्रवासः अत्यन्तं चिन्ताजनकविषयेषु अन्यतमः अस्ति, यत्र ५३% जनाः अस्मिन् विषये चिन्ताम् अभिव्यक्तवन्तः । २०२३ तमे वर्षे अस्य विषयस्य समर्थनं ४९%, २०२२ तमे वर्षे च ४३% आसीत् ।

देशस्य अत्यन्तं जरुरी विषयेषु उभयपक्षस्य मतदातानां मतं भिन्नम् अस्ति । सर्वेक्षणस्य अनुसारं डेमोक्रेट्-दलस्य कृते बन्दुकहिंसा प्रथमस्थाने (८१%), तदनन्तरं जलवायुपरिवर्तनं (७५%), दरिद्रता (७०%), निराश्रयता (७०%), स्वास्थ्यसेवायाः अभावः (६६%) च अस्ति

रिपब्लिकनपक्षस्य कृते महङ्गानि सर्वाधिकं विषयः (८९%), तदनन्तरं अवैधप्रवासः (८६%), ऋणं (६६%), मादकद्रव्यस्य दुरुपयोगः (६६%) च ।

yougov इत्यनेन अगस्तमासस्य ७ तः १० पर्यन्तं १,१३८ प्रौढानां सर्वेक्षणं कृतम्, यत्र त्रुटिमार्जिनं ४ प्रतिशताङ्कः आसीत् ।