समाचारं

५ अर्ब युआन् प्राप्तस्य एकवर्षेण अनन्तरं एषा औषधकम्पनी विघटनं कृतवती

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० अगस्त दिनाङ्के उद्योगस्य अन्तःस्थैः ज्ञातं यत् शङ्घाई ज़नरोङ्ग औषधप्रौद्योगिकी कम्पनी लिमिटेड् इत्यस्य पञ्जीकरणसूचनायां ज्ञातं यत् कम्पनी स्वस्य ऋणदातृभ्यः घोषणां कुर्वती अस्ति तथा च विघटनस्य संकल्पं कृतवती अस्ति। जियान्शी ब्यूरो इत्यनेन ज्ञातं यत् अगस्तमासस्य २ दिनाङ्के एव शङ्घाई ज़नरोङ्ग फार्मास्युटिकल् इत्यनेन परिसमापनदलस्य दाखिलीकरणं सम्पन्नम्, येन सूचितं यत् पञ्जीकरणं विघटनं विघटनं च कम्पनीयाः उपक्रमः आसीत्

गतवर्षस्य मेमासे शङ्घाई ज़नरोङ्ग् औषधकम्पनी रोचे इति विशालस्य बहुराष्ट्रीयस्य औषधकम्पन्योः अनुकूलतां प्राप्तवान् ।प्रायः ५ अरब युआन्-रूप्यकाणां पूर्व-देयता, माइलस्टोन्-देयता च संगृहीताः, एकवर्षात् किञ्चित् अधिके काले विघटनार्थं च दाखिलम् ।, अतः तस्य व्याख्या विपणेन नकारात्मकरूपेण कृता ।

उद्योगे केचन जनाः अवदन् यत् विघटनं केवलं कम्पनीयाः आन्तरिकसम्पदां समायोजनम् एव, पश्चात् अन्यस्मिन् स्थाने शाखानिर्माणं सम्भवं भविष्यति इति परन्तु बायोटेक् इत्यस्य एतत् समायोजनं, यत् अधुना एव ५ अरब युआन् इत्येव धनं संग्रहितवान्, निःसंदेहं अभिनवौषधविपण्यस्य तंत्रिकाः अधिकं कठिनं करिष्यति।

भाग्यशाली वयस्कः यस्य धनस्य अभावः नास्ति

२०१८ तमे वर्षे शङ्घाई ज़नरोङ्ग फार्मास्युटिकल् इत्यस्य स्थापना शङ्घाई-नगरस्य झाङ्गजियाङ्ग-नगरे अभवत्, तस्य मुख्यालयः हाङ्गकाङ्ग-नगरे च अभवत् ।तदनन्तरवर्षे सहायककम्पनी सुझोउ ज़नरोङ्ग फार्मास्युटिकल् इति संस्था स्थापिता । एतत् विघटनं केवलं शाङ्घाईविभागस्य कृते एव अस्ति ।

शङ्घाई, हाङ्गकाङ्ग, सुझोउ इत्यत्र त्रीणि कम्पनीनि सर्वाणि एकेन वैज्ञानिकदलेन प्रबन्धितानि, संचालितानि च सन्ति । संस्थापकः, अध्यक्षः, मुख्यकार्यकारी च चेङ्ग जिकियाङ्गः तथा सहसंस्थापकः मुख्यवैज्ञानिकः अधिकारी च झोउ डिङ्गः पुरातनपरिचितौ स्तः, ते द्वौ अपि ग्लैक्सोस्मिथक्लाइन् इत्यत्र कार्यं कृतवन्तौ, औषधचयापचयस्य औषधगतिविज्ञानस्य (dmpk) क्षेत्रे उत्कृष्टं योगदानं दत्तवन्तौ।

dmpk इत्यस्य अवगमनस्य आधारेण zanrong pharmaceuticals इत्यनेन her2 इत्यस्य क्षेत्रे परिश्रमं कर्तुं चयनं कृतम्, यत् अनुसन्धानस्य विकासस्य च संलग्नतायाः दृष्ट्या pd-1 लक्ष्यस्य पश्चात् द्वितीयस्थाने अस्ति तस्मिन् समये शाङ्घाई-नगरे प्रशंसितम्केवलं ५ जनानां अनुसंधानविकासदलेन कम्पनीयाः "हस्ताक्षर" औषधं zn-a-1041 इति चयनं कृतम्, येन अनन्तरं हाइलाइट् अवधिः मार्गः प्रशस्तः अभवत् ।

२०१८ तमे वर्षे ज़नरोङ्ग फार्मास्युटिकल् इत्यनेन ताइफू कैपिटल तथा मिफाङ्ग हेल्थ फण्ड् इत्येतयोः कृते एन्जेल् राउंड् वित्तपोषणं ३० लक्षं अमेरिकीडॉलर् प्राप्तम् । तदनन्तरं किमिङ्ग् वेञ्चर् पार्टनर्स्, शेर्पा इन्वेस्टमेण्ट्स्, जुमिङ्ग् वेञ्चर् पार्टनर्स् इत्यादिभिः कम्पनीयां निवेशः कृतः, ततः कम्पनीयाः कृते प्रायः ४० मिलियन अमेरिकीडॉलर्-रूप्यकाणां उष्णधनं प्राप्तम्, एषा राशिः अभिनव-लघु-अणु-ऑन्कोलॉजी-औषधानां विकासं कुर्वतीनां बहवः स्टार्ट-अप-कम्पनीनां ईर्ष्यायाः कारणम् आसीत् . वर्षद्वयानन्तरं २०२० तमे वर्षे दलस्य आकारः ५ जनानां कृते १५ जनानां कृते विस्तारितः ।

केवलं २६ मासेषु शङ्घाई ज़नरोङ्ग फार्मास्युटिकल् इत्यनेन चीनदेशे अमेरिकादेशे च ind इत्यस्मै zn-a-1041 इत्यस्य उन्नतिः कृता, यत् तस्य अनुसन्धानविकासक्षमतां दर्शयति

२०२१ तमस्य वर्षस्य जुलैमासे ज़नरोङ्गस्य कम्पनीमूल्यं नूतनस्तरं प्रति वर्धितम् ।विश्वप्रसिद्धेन निवेशसंस्थायाः ओर्बी कैपिटल इत्यनेन "परिचर्या कृता", अमेरिकी-डॉलर्-४० मिलियन-डॉलर्-श्रृङ्खला-बी-वित्तपोषणं सम्पन्नं च अग्रणी अभवत् ।भवन्तः जानन्ति, ऑर्बी कैपिटल मुख्यतया अतीव दुर्लभपाइपलाइनैः सह जैवऔषधस्य पूर्व-ipo तथा आधारशिला उत्पादेषु केन्द्रीभूता अस्ति, येषु औषधकम्पनीषु विगत 10 वर्षेषु निवेशः कृतः, तेषु 53 सूचीकृताः सन्ति, यत्र काङ्गफाङ्ग बायोटेक्, बर्निंग रॉक् मेडिसिन् इत्यादयः सन्ति।

स्थापनायाः केवलं वर्षत्रयानन्तरं चीनीयविदेशीयनिवेशसंस्थाभ्यः प्रायः ५० कोटियुआन् पूंजीप्रवेशः प्राप्तः, येन बायोटेक्-क्षेत्रे अद्भुतं प्रदर्शनं निर्मितम् परन्तु ओर्बी कैपिटल इत्यस्मात् वित्तपोषणस्य अग्रे कोऽपि वार्ता न प्राप्ता।गतवर्षस्य मे-मासस्य ९ दिनाङ्के यदा ज़नरोङ्ग-फार्मास्युटिकल्-रोचे-योः सहकार्यस्य वार्ता घोषिता तदा एव एषा कम्पनी जनदृष्टौ पुनः आगता

यदि पूंजीनिवेशस्य एषा गतिः निर्वाह्यते तर्हि भविष्ये हाङ्गकाङ्ग-शङ्घाई-न्यूयॉर्क-विनिमयस्थानेषु सूचीकृत्य ज़नरोङ्ग-फार्मासिउटिकल्-संस्थायाः समस्या न भविष्यति परन्तु शाङ्घाई ज़नरोङ्ग् पुनः कदापि एतत् दिवसं न पश्यति।

बायोटेक् इत्यस्य जीवनं सुलभं नास्ति

"तारक" खिलाडी अधुना एव ५ अरबं प्राप्तवान् अस्ति तथा च पुनर्गठनार्थं त्वरितम् अस्ति उद्योगस्य अनुमानं यत् ज़नरोङ्ग फार्मास्युटिकल् इत्यस्य मुख्यं शोधविकासकेन्द्रं सुझौ ज़नरोङ्ग फार्मास्युटिकल् इत्यत्र स्थानान्तरितम् भविष्यति, परन्तु अधिकारी अद्यापि स्पष्टं उत्तरं न दत्तवान् अयम्‌।

केवलं "एकान्तस्य अंकुरस्य" zn-a-1041 इत्यस्य दिशा एव स्पष्टम् अस्ति, एतत् औषधं her2 लघु अणुनिरोधकः अस्ति । नैदानिक-आवश्यकतानां दृष्ट्या प्रायः ३०%-५०% स्तन-कर्क्कट-रोगिणः मस्तिष्क-मेटास्टेसिस-रोगस्य जोखिमे सन्ति तथापि रक्त-मस्तिष्क-बाधायाः अस्तित्वस्य कारणात् सम्प्रति विपण्यां, विपण्यां च मानक-उपचार-औषधानि नास्ति विभवः तत्र अस्ति।

बायोटेक् बीडी इत्येतत् परिहरितुं न शक्नोति, यत् आयस्य मुख्यमार्गः अस्ति । रोचे इत्यनेन सह कम्पनीयाः अनुज्ञापत्रसहकारे उत्तरः दास्यति$70 मिलियन अग्रिमभुक्तिः निकटकालीनमाइलस्टोन् भुक्तिः च, अपि च $610 मिलियनपर्यन्तं विकासस्य व्यावसायिकीकरणस्य च माइलस्टोन् भुक्तिः, तथा वैश्विकवार्षिकशुद्धविक्रयस्य आधारेण भविष्यस्य ढालसाझेदारी।

बैच-रूपेण भुक्तिं कर्तुं प्रतीक्षमाणे अपि किञ्चित् अनिश्चितता भवति । उदाहरणार्थं, zn-a-1041 इत्यस्य पेटन्ट-प्रकरणं अद्यापि सटीकं परिणामं न प्राप्तवान् पूर्वं zn-a-1041 इत्यस्य मूल-पेटन्टाः सर्वे विपणन-औषधस्य her2 अवरोधकस्य tucatinib इत्यस्य संरक्षण-व्याप्तेः अन्तः आगताः आसन्, उभयम् अपि नैदानिकं पुनःपरीक्षां च fda द्वारा अङ्गीकृतम्। रोचे इत्यस्य कार्यभारं स्वीकृत्य औषधस्य क्षमताम् अवगन्तुं बृहत् निर्मातृणां लाभानाम् उपयोगं कर्तुं शक्नोति वा इति सिद्धयितुं समयः स्यात् ।

तदतिरिक्तं zanrong pharmaceutical इत्यस्य हस्ते बहवः कार्ड्स् न सन्ति येषां मुद्राकरणं कर्तुं शक्यते ।शेषचत्वारि ट्यूमरजीन तथा डीएनए क्षतिमरम्मततन्त्रपाइपलाइनाः सर्वे पूर्वचिकित्सापदे सन्ति ।

२०२१ तमे वर्षे ज़नरोङ्ग फार्मास्यूटिकल्स् इत्यनेन नैदानिकपरीक्षणं प्रवर्तयितुं योजना आरब्धा, प्रतिवर्षं च एकां परियोजनां नैदानिकसंशोधने समाविष्टं कर्तुं आशास्ति तथापि अधिकारिणः दीर्घकालं यावत् सार्वजनिकरूपेण प्रगतिम् न प्रकटितवन्तः

पूंजीविपण्यस्य निवेशतर्कः परिवर्तितः अस्ति । उद्योगस्य अन्तःस्थजनाः अवदन् यत् वर्तमाननिवेशवातावरणे निवेशकानां निर्गमनमार्गः सुचारुः नास्ति, तथा च बहवः विलम्बितचरणस्य परियोजनाः “अपव्ययिताः” अभवन्, प्रारम्भिकाः नूतनाः परियोजनाः किमपि न।प्रारम्भिक-चरणस्य औषध-आविष्कारस्य गहनतां गच्छन्तीषु कम्पनीषु ज़नरोङ्ग-फार्मास्यूटिकल्स् निःसंदेहं भाग्यशालिनां मध्ये अन्यतमः अस्ति, तथा च डाउनस्ट्रीम बायोटेक् कृते नकआउट् स्पर्धा केवलं अधिका क्रूरः भविष्यति।अपूर्ण-आँकडानां अनुसारं अस्मिन् वर्षे जनवरी-मासात् आरभ्य प्रायः १० औषधसम्बद्धाः कम्पनयः ipo "pause button" इति नुदन्ति ।

मियाओमियाओ द्वारा लिखित

सम्पादक丨जियांग युन्जियाटिंग

संचालन |

दृष्टान्त |