समाचारं

ली चुयुआन् इत्यादीनां वरिष्ठकार्यकारीणां क्रमेण अन्वेषणं कृतम्, बैयुनशान् च एकस्मिन् चौराहे आगतः

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नित्यं कार्मिकपरिवर्तनस्य अतिरिक्तं बैयुनशान् इत्यस्य कार्यप्रदर्शनं स्वस्य निगमरणनीतिं पुनः योजनां कृत्वा भविष्ये कुत्र गन्तव्यम् इति समस्यायाः समाधानं कर्तुं अपि महत्त्वपूर्णं बिन्दुं प्राप्तवान् अस्ति।

written by शि रुओक्सियाओ

ली चुयुआन् जीपीएचएल-सङ्घस्य अध्यक्षत्वेन स्वस्य त्यागपत्रस्य घोषणां कृत्वा तस्य अन्वेषणस्य वार्ता अनुशासननिरीक्षणार्थं गुआङ्गडोङ्ग-प्रान्तीय-आयोगेन प्रान्तीय-पर्यवेक्षक-समित्या च "आधिकारिकरूपेण घोषितस्य" अनन्तरं जीपीएचएल-सङ्घस्य अन्यः वरिष्ठः कार्यकारी १ सितम्बर्-दिनाङ्के सायं राजीनामाम् अददात्

१ सितम्बर् दिनाङ्के सायं बैयुनशान् इत्यनेन घोषितं यत् कम्पनीयाः निदेशकस्य झाङ्ग चुन्बो इत्यस्य त्यागपत्रस्य प्रतिवेदनं प्राप्तम् अस्ति "व्यक्तिगतकारणात्" झाङ्ग चुनबो इत्यनेन कम्पनीयाः कार्यकारीनिदेशकपदेभ्यः राजीनामा दत्तः, यः कम्पनीयाः बजटसमितेः सदस्यः आसीत् संचालकमण्डलं, तथा च कम्पनीयां किमपि पदं न धारयति। प्रासंगिकमाध्यमानां समाचारानुसारं झाङ्ग चुनबो इत्यपि अन्वेषणार्थं नीतः।

कम्पनीयाः शीर्षनेतारः भारीभारकार्यकारी च अन्वेषणस्य अधीनाः सन्ति, येन वास्तविकसमयस्य स्टॉकमूल्ये अतिरिक्तं विपण्यां उतार-चढावः आनयिष्यति, अपि च तस्याः भविष्यस्य वृद्धिः अपि अन्तर्भवति अस्मात् दृष्ट्या जीपीएचएल तथा बैयुनशान्, यस्य शासनं ली चुयुआन् ११ वर्षाणि यावत् कृतवान्, तयोः प्रारम्भिकानि कानिचन उपलब्धयः सन्ति, परन्तु भविष्यस्य प्रदर्शने विश्वासं वर्धयितुं तस्य उत्तराधिकारिणां कृते अवशिष्टा आधारः ठोसः न दृश्यते।

२०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदने ज्ञायते यत् बैयुनशान् ४१.०४३ अरब युआन् परिचालन-आयम् अवाप्तवान्, यत् वर्षे वर्षे २.६८% वृद्धिः अभवत्; ९.३१%, यत् न सत्फलम् ।

बैयुनशान् इत्यस्य व्यवसायः मुख्यतया त्रयः प्रमुखाः व्यापारखण्डाः विभक्ताः सन्ति : महान् दक्षिणी चिकित्सा, महान् स्वास्थ्यः, महान् वाणिज्यः च बृहत् वाणिज्यखण्डः सर्वदा तुल्यकालिकरूपेण स्थिरः अस्ति तथा च तस्य सकललाभमार्जिनः अधिकः नास्ति अस्मिन् वर्षे प्रथमार्धे राजस्वस्य न्यूनता मुख्यतया दा नान् फार्मास्यूटिकल तथा बिग हेल्थ इत्येतयोः प्रमुखव्यापारयोः कारणं जातम्, येषु क्रमशः २.०४% तथा ७.२४% न्यूनता अभवत्, यत्र क्रमशः ६.१८३ अरब युआन्, ६.५३८ अरब युआन् च परिचालन आयः अभवत्

दक्षिणचिकित्साखण्डे चीनीयचिकित्सा, पाश्चात्यचिकित्सा च द्वौ अपि अन्तर्भवति । पाश्चात्य-औषध-उत्पादानाम् मध्ये सर्वाधिकं शक्तिशाली "जिंगे" अस्ति, यत् वियाग्रा-इत्यस्य जेनेरिक-संस्करणम् अस्ति । २०१४ तमे वर्षे जिन् गे इत्यनेन "वियाग्रा" इति व्यापारचिह्नस्य अनन्यं अनुज्ञापत्रं प्राप्तम्, तस्मिन् समये "वियाग्रा" इति व्यापारचिह्नस्य उपयोगाय कानूनी अधिकारयुक्तः एकमात्रः घरेलुः सिल्डेनाफिल् उत्पादः अभवत् ततः परं बहुवर्षेभ्यः निरन्तरं विक्रयणं कुर्वन् अस्ति।

परन्तु वर्षेषु जिङ्गे इत्यस्य विकासस्य दरः क्रमेण मन्दः अभवत् तदतिरिक्तं २०२३ तमे वर्षात् रेन्हे फार्मास्युटिकल्, किलु फार्मास्युटिकल् इत्यादीनां सिल्डेनाफिल् साइट्रेट् गोल्यानां अनुमोदनं कृतम् अस्ति, तदतिरिक्तं अवनाफिल्, टैडालाफिल् इत्येतयोः अतिरिक्तं बहवः कम्पनयः गैर-रोगयुक्तानि औषधानि अपि विकसितानि सन्ति समतुल्यसंकेताः, तथा च जिन् गे तान् “वेष्टुं दमनं च” कर्तुं वर्धमानस्य दबावस्य सामनां कुर्वन् अस्ति ।

पारम्परिक चीनी चिकित्साक्षेत्रे बैयुन्शान् इत्यस्य १२ समय-सम्मानितानि चीनीय-औषध-कम्पनयः सन्ति, येषु चेन्लिजी-औषध-कारखानम्, किक्सिङ्ग्-औषध-कारखानम्, जिंगक्सिउटाङ्ग-औषध-, पान-गाओशौ-औषध-कम्पनयः च सन्ति, तथैव जिओके-गोल्यः, ज़ियाओबुप्लेउरम-ग्रेनुलेस्, जिशेन्-युताई-गोल्यः, इसाटिस्-रूट् च सन्ति ग्रेन्युल् श्रृङ्खला, हुआतुओ ज़ाओझाओ गोलियाः, नाओक्सिन्किङ्ग् टैब्लेट् श्रृङ्खला इत्यादीनां उत्पादानाम् लाभः अस्ति यत् तेषां उत्पादानाम् एकः सम्पूर्णः श्रृङ्खला भवति, परन्तु दोषः अस्ति यत् तेषां विपण्यभागः, विपण्यमान्यता च अधिका नास्ति

व्यक्तिगतरूपेण गृहीत्वा एतेषां उपब्राण्ड्-समूहानां पृष्ठभूमिः काफी अस्ति उदाहरणार्थं चेन् लिजी एकदा "दक्षिणचिकित्सायाः प्रथमः" इति नाम्ना प्रसिद्धः आसीत्, किङ्ग्-वंशस्य टोङ्ग-रेन-ताङ्ग-इत्यस्य समकक्षः च आसीत् परन्तु वास्तविकता एषा यत्, चेन् लिजी इत्येतत् किमपि न, यदि बैयुन् पर्वतस्य सर्वाणि सम्पत्तिः एकत्र संकुलं भवति तर्हि अद्यापि विपण्यमूल्यं टोङ्गरेण्टङ्गस्य इव अधिकं नास्ति।

स्वास्थ्यक्षेत्रे प्रथमक्रमाङ्कस्य उत्पादः निःसंदेहं वाङ्गलाओजी अस्ति, यस्य क्षेत्रस्य ९०% अधिकं राजस्वं भवति । परन्तु वस्तुतः २०२३ तमे वर्षे अस्मिन् क्षेत्रे मन्दतायाः स्पष्टलक्षणं दृश्यते, यत्र वर्षे वर्षे केवलं ६.१५% राजस्वं वर्धितम् अस्ति तेषु वाङ्गलाओजी स्वास्थ्यकम्पनी वर्षे वर्षे १.४५९ अरब युआन् शुद्धलाभं प्राप्तवती -वर्षस्य वृद्धिः केवलं ०.७८% एव। अस्मिन् वर्षे प्रथमार्धे किञ्चित् वृद्धिः क्षीणतां यावत् प्रदर्शनं जातम् ।

वोङ्ग लो कैट् इत्यस्य उपरि दबावः समग्रग्राहकरुचिषु परिवर्तनेन सह सम्बद्धः भवितुम् अर्हति । नील्सन-बुद्धि-दत्तांशैः ज्ञायते यत् शर्करा-रहित-चायः २०२३ तमे वर्षे स्वस्य वृद्धिं दुगुणं करिष्यति, आश्चर्यजनकं ११०% यावत्, वृद्धि-दरः पेय-उद्योगस्य समग्र-वृद्धि-दरात् ६% इत्यस्मात् दूरं अतिक्रमति वाङ्गलाओजी, जियादुओबाओ च प्रतिनिधित्वं कृतानां शर्करायुक्तानां जडीबुटीनां चायानां समग्रं विपण्यपरिमाणं बहुवर्षेभ्यः न्यूनं भवति ।

सर्वेभ्यः कोणेभ्यः सम्पूर्णः बैयुन् पर्वतः विकासस्य अटङ्कस्य कालखण्डे प्रविष्टः अस्ति, तस्य सफलतायाः तत्कालीन आवश्यकता वर्तते ।

पश्चात् पश्यन् २०१३ तमे वर्षे ली चुयुआन् बैयुन् पर्वतस्य प्रभारं स्वीकृत्य सः त्रयः उत्तमसमयाः गृहीतवान् ।

प्रथमं जिङ्गे २०१४ तमे वर्षे सूचीकरणार्थं अनुमोदितः ।

द्वितीयं, जीपीएचएल इत्यनेन २०१२ तमे वर्षे वाङ्गलाओजी-व्यापारचिह्नं पुनः गृहीतम्, अनन्तरं २०१७ तमे वर्षे जियादुओबाओ-सहितस्य "लाल-डिब्बाधारित-वोन्ग्लाओजी-हर्बल्-चायस्य" पैकेजिंग्-सज्जा-विषये अधिकारान्, हितं च साझां कर्तुं दण्डः दत्तः

तृतीयम्, २०१८ तमे वर्षे बैयुनशान् गुआङ्गझौ औषधकम्पन्योः सम्पत्तिवितरणं औद्योगिकव्यापारिकपरिवर्तनपञ्जीकरणं च सम्पन्नवती औषधकम्पनी कम्पनीयाः ८०% भागैः सह होल्डिंग् सहायककम्पनी अभवत् तथा च सूचीबद्धकम्पनीनां विलयव्याप्तेः अन्तर्भवति स्म, येन बैयुनशानस्य कुलराजस्वं जातम् द्विद्वार।

द्रष्टुं शक्यते यत् एतेषां त्रयाणां घटनानां घटनायाः स्वयं ली चुयुआन इत्यनेन सह सीमितः सम्बन्धः अस्ति: वोन्ग्लाओजी-व्यापारचिह्ननिरसनं तस्य कार्यभारग्रहणात् पूर्वं जातम्; acquisitions business कम्पनीयाः राजस्वं वर्धयितुं सामान्यं भवति, तत्र किमपि प्रशंसनीयं नास्ति ।

परन्तु परिणामेभ्यः न्याय्यं चेत् एतैः कार्यैः प्राप्ताः उपलब्धयः सर्वे अस्य नेतृत्वदलस्य कारणं भवन्ति ।

यदि वयं गौणविपण्यं विचारयामः तर्हि बैयुन् पर्वतस्य समस्याः स्पष्टतया द्रष्टुं शक्नुमः।

ए-शेयरसूचीकृतानां पारम्परिकचीनीचिकित्साकम्पनीनां मध्ये युन्नान बैयाओ, चाइना रिसोर्सेज सन्जिउ, पिएन् त्से हुआङ्ग, टोङ्ग रेन ताङ्ग इत्यादीनां प्रतिनिधिकम्पनीनां शेयरमूल्यानि सर्वाणि दृढप्रदर्शनसहसंबन्धं चक्रीय उतार-चढावञ्च दर्शयन्ति। उदाहरणार्थं, चीनसंसाधनसान्जिउ इत्यस्य सूचीकरणात् परं उतार-चढावस्य मध्यं निरन्तरं वर्धमानम् अस्ति;

केवलं बैयुन्शान्-नगरे, विगतदशवर्षेषु, यद्यपि वित्तीय-रिपोर्ट्-दत्तांशः वर्धमानः इति भासते, तथापि शेयर-मूल्यं विपण्य-मूल्यं च आगत्य आगत्य वर्तमानस्तरः २०१५ तमे वर्षे इव उत्तमः नास्ति, तथा च "१००" इति लक्ष्यम् billion market value" तदा न प्राप्यते स्म। उक्तम्।

अतः उपर्युक्तानां सर्वासाम् सूचनानां आधारेण, नित्यं कार्मिकपरिवर्तनस्य अतिरिक्तं, बैयुनशान् इत्यस्य कार्यप्रदर्शनं निगमरणनीत्याः पुनः योजनां कृत्वा भविष्ये कुत्र गन्तव्यम् इति समस्यायाः समाधानं कर्तुं च महत्त्वपूर्णं बिन्दुं प्राप्तवान् अस्ति।

प्रथम दृष्टान्त |

द्वितीयः परीक्षणः |

तृतीय परीक्षण |