समाचारं

video

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्प्रति काराः केवलं यात्रासाधनात् आधुनिकजीवनस्य अनिवार्यभागरूपेण विकसिताः सन्ति । अर्थव्यवस्थायाः विकासेन निवासिनः जीवनस्तरस्य सुधारेण च उच्चगुणवत्तायुक्तजीवनस्य कृते तेषां तड़पायाः कारणात् उपभोक्तृणां वाहनानां नवीकरणस्य पुनरावृत्तेः च अधिकाधिकं तात्कालिकं आवश्यकता वर्तते -term special government bond funds to increase support" "उपभोक्तृवस्तूनाम् व्यापारस्य कार्यान्वयनयोजनायाः" (अतः परं "कार्यन्वयनयोजना" इति उच्यते) सूचना आधिकारिकतया कार्यान्विता अभवत् । तेषु कारव्यापारसहायता आसीत् उपभोक्तृभ्यः "वास्तविकधनस्य" लाभस्य अनुभवं कर्तुं "वर्धितम्" ।
01:02
सितम्बर्-मासस्य ३ दिनाङ्के याङ्गचेङ्ग इवनिङ्ग् न्यूज्-संस्थायाः एकः संवाददाता अफलाइन-भौतिक-भण्डारं गत्वा ज्ञातवान् यत् पुरातन-नवीन-नीतेः आधिकारिक-कार्यन्वयनस्य अनन्तरं वाहनानां क्रय-व्ययः न्यूनीकृतः, उपभोक्तृणां नूतन-कार-प्रतिस्थापनस्य उत्साहः च वर्धितः एतेन उत्साहेन वाहनविपण्ये नूतना जीवनशक्तिः प्रविष्टा अस्ति .
पुरातनं नूतनं प्रति व्यापारं कुर्वन्तु, कारं क्रेतुं उत्तमः समयः
"कार्यन्वयनयोजना" नीतेः गभीरतायां कारकम्पनयः अपि नीतेः सक्रियरूपेण प्रतिक्रियां दत्तवन्तः, उपभोक्तृणां विविधविकल्पानां मध्ये विशिष्टतां प्राप्तुं प्रयतन्ते, उदाहरणार्थं, gac aian, ग्वाङ्गझौतः अनुदानस्य आधारेण नगरं, उपभोक्तृभ्यः आरएमबी ३,०००-१०,००० इत्येव अतिरिक्तप्रतिस्थापनसहायता प्रदत्ता भवति । byd इत्यस्य अधिकतमं व्यापार-अनुदानं २८,००० युआन् यावत् भवितुम् अर्हति, यत्र विविधाः लोकप्रियाः मॉडल्-आच्छादिताः सन्ति । राज्यस्य उद्यमानाञ्च "वास्तविकधनस्य" अनुदानं, जेबं च प्राप्य कारस्य परिवर्तनं वा कारस्य क्रयणमपि इदानीं उत्तमः विकल्पः अस्ति ।
गुआङ्गझौ-नगरस्य प्रतिस्थापननीतिः प्रस्ताविता यत् ७०,००० तः १,००,००० युआन् यावत् मूल्यस्य मॉडल् ८,००० युआन् यावत् छूटं प्राप्नुयात्, १५०,००० तः २५०,००० युआन् यावत् मूल्यस्य मॉडल् १२,००० युआन् यावत् अनुदानं भोक्तुं शक्नोति, २५०,००० युआन् यावत् मूल्यस्य मॉडल् १५,००० यावत् प्रतिस्थापनं भोक्तुं शक्नोति अनुदान नीति .
सितम्बर्-मासस्य प्रथमदिनाङ्कस्य प्रातःकाले नगरस्य केन्द्रे कार्यं कुर्वन्, आवागमनं, यात्रां च कुर्वन् लीमहोदयः स्वयमेव पुरातन-नवीननीत्या आनयितस्य लाभस्य अनुभवं कृतवान् : नूतननीतेः अनुदानतीव्रतायाः विषये ज्ञात्वा सः अनुभवितवान् नीतेः कार्यान्वयनस्य प्रथमदिने महत् प्रभावः पूर्वमेव स्वस्य प्रियकारस्य दुकानं गत्वा आदेशं ददातु। भण्डारे ली महोदयस्य मूल्याङ्कनकर्ता तस्य कृते गणनां कृतवान् यत् तस्य रुचिकरस्य जिपै इत्यस्य मूलमूल्यं १५९,८०० युआन् आसीत्, तथा च न्यू डील् अनुदानं १३,००० युआन् यावत् वर्धितम् प्लस् जीएसी इत्यस्य ५,००० युआन् इत्यस्य नकद छूटः अपि च कारकम्पन्योः छूटः , तत्क्षणमेव क्रेतुं शक्यते स्म ।
न केवलं व्यापार-प्रवेशः भवति, नूतनकारक्रयणे अपि छूटः भवति । सेप्टेम्बर्-मासस्य ३ दिनाङ्के अपराह्णे सेवानिवृत्तः हुआङ्ग्-महोदयः जीएसी-अफलाइन-भण्डारं आगत्य स्वपरिवारेण सह आनन्दं प्राप्तुं योजनां कृत्वा नूतनं वाहनम् उद्धृतवान् । सः नूतनकारक्रयणस्य वर्तमानकाले छूटैः अपि अतीव सन्तुष्टः अस्ति यत् "अहं न जानामि यत् एषः निर्माता आसीत् वा कः पक्षः ५०,००० तः अधिकं रक्षितुं मम साहाय्यं कृतवान्। अहं पूर्वमेव अतीव प्रसन्नः अस्मि।
राज्यं कारप्रतिस्थापनार्थं अनुदानं ददाति, कारकम्पनीनां उपभोक्तृणां च कृते विजय-विजय-स्थितिः
याङ्गचेङ्ग इवनिङ्ग् न्यूज् इत्यस्य एकः संवाददाता ज्ञातवान् यत् "सूचना" इत्यस्य कार्यान्वयनानन्तरं ग्वाङ्गझौ-नगरस्य वाहनविक्रयविपण्ये ऊर्ध्वगामिनी प्रवृत्तिः दृश्यते । गुआङ्गझौ-नगरस्य तिआन्हे-मण्डले जीएसी-टोयोटा-भण्डारस्य विपणन-प्रबन्धकः जू-जिजुन्-इत्यनेन उक्तं यत् गुआङ्गझौ-नगरस्य प्रतिस्थापननीतेः कार्यान्वयनानन्तरं भण्डारस्य शोरूमस्य यातायातस्य गतिः कार्यान्वयनात् पूर्वं तुलने प्रायः दुगुणा अभवत्, तथा च ४०%-६०% भण्डारे ग्राहकाः सेकेण्ड्-हैण्ड्-उत्पादानाम् कृते सन्ति अहं प्रतिस्थापननीत्याः माध्यमेन गतः अस्मि तथा च ज्ञातुम् इच्छामि यत् प्रतिस्थापननीतिः कियत् प्रकारेण कार्यान्वितुं शक्यते।
भण्डारस्य महाप्रबन्धकस्य सहायकः विक्रयविभागस्य निदेशकः च युआन् झेन्फेङ्गः अवदत् यत् "सामान्यतया अस्माकं भण्डारे आगच्छन्तानाम् ग्राहकानाम् संख्या प्रायः २० समूहाः (जनाः) भवन्ति। यदि सप्ताहान्तस्य विषयः आगच्छति तर्हि संख्या दुगुणा भविष्यति। ५० वा ६० समूहान् (जनाः) यावत् प्राप्तुं शक्नुवन्ति इति सः अपि अवदत् यत् प्रतिस्थापननीतिः कार्यान्वितुं पूर्वं भण्डारस्य व्यापारस्य दरः प्रायः ३०% आसीत्, भवेत् तत् भण्डारं गच्छन्तीनां ग्राहकानाम् संख्या, तेषां परितः मित्राणां नीतेः परामर्शस्य आवृत्तिः, अथवा पुरातनानां व्यापारं कुर्वतां ग्राहकानाम् अनुपातः आसीत् ते सर्वे तस्य मनसि एतत् अनुभवं कृतवन्तः यत् व्यापार-नीत्या उपभोक्तृणां कारक्रयणस्य उत्साहः सुदृढः अभवत् तियानहे-मण्डलस्य एकस्य आदर्शस्य खुदरा-भण्डारस्य प्रबन्धकः दाई अपि अवदत् यत् "सूचना" निर्गमनानन्तरं भण्डारे जनानां संख्या, कारक्रयणानां च संख्या वर्धिता अस्ति।
ग्वाङ्गडोङ्गविदेशीय अध्ययनविश्वविद्यालयस्य गुआङ्गडोङ्ग-अन्तर्राष्ट्रीय-रणनीति-संस्थायाः उप-डीनः, प्राध्यापकः, डॉक्टरेट्-पर्यवेक्षकः च हान योङ्गहुई इत्यस्य मतं यत् उपभोक्तृणां कृते "ट्रेड-इन्" प्रत्यक्षं अनुदानं प्रदाति, तस्मिन् एव काले नूतनानां कारक्रयणस्य व्ययस्य न्यूनीकरणं च करोति , पुरातन-उत्पादानाम् स्थाने उपभोगः उपभोक्तारः अधिक-कुशल-पर्यावरण-अनुकूल-नवीन-उत्पादानाम् आनन्दं लब्धुं शक्नुवन्ति तथा च कम्पनीनां कृते, यतः नीतयः उपभोगं उत्तेजयन्ति, कम्पनीः अधिकानि आदेशानि प्राप्नुयुः, विक्रयः च वर्धते इति अपेक्षा अस्ति वाहनव्यापारनीतिः उपभोक्तृणां उत्तमजीवनस्य आवश्यकतानां सक्रियरूपेण प्रतिक्रियां ददाति तथा च वाहन-उद्योगस्य परिवर्तनाय अन्यं प्रवर्धनं प्रदाति यत् एषा यथार्थतया “विजय-विजयः” अस्ति यत् पक्षद्वयं सन्तुष्टं करोति
पाठः, चित्राणि, भिडियो!रिपोर्टरः पान लिआङ्गः तथा प्रशिक्षुः पेङ्ग क्षयुआन्
प्रतिवेदन/प्रतिक्रिया