समाचारं

कारखानेषु "जादूं कृत्वा" रिक्तस्थानेषु वैश्विकव्यापारस्य अवसरान् अन्विष्यन् - चाङ्गशा-कम्पनयः "युक्तिषु" विदेशं गच्छन्ति।

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

huasheng online सर्वमाध्यमसंवादकः huang tingting
१,८०० तः अधिकाः कम्पनयः सीमापारं ई-वाणिज्यव्यापारं कुर्वन्ति, प्रतिवर्षं २०० तः अधिकाः कम्पनयः योजिताः भवन्ति... यतः २०१८ तमे वर्षे चाङ्गशा सीमापार ई-वाणिज्यव्यापकपायलटक्षेत्ररूपेण अनुमोदितः अभवत्, तस्मात् व्यावसायिकसंस्थानां व्यापारपरिमाणस्य च... चाङ्गशा-नगरस्य सीमापार-ई-वाणिज्यस्य दशगुणाधिकं वृद्धिः अभवत् ।
बहूनां कम्पनयः विदेशं गन्तुं स्पर्धां कुर्वन्ति। ३० अगस्ततः १ सितम्बर् पर्यन्तं आयोजिते २०२४ तमस्य वर्षस्य हुनान् (चाङ्गशा) सीमापार-ई-वाणिज्यमेलायां चाङ्गशा-कम्पनयः विदेशं गन्तुं नूतनानि मार्गाणि दर्शितवन्तः ।
“मण्डलात् बहिः गच्छतु” इति क्रियाभिः
——"कारखानस्य त्रीणि पीढयः" कार्यभारं स्वीकृत्य "जादुईरूपेण" विदेशेषु विपणयः उद्घाटितवन्तः
"मिस्, अहं भवतः कृते एकं जादुई करोमि।"
हुनान् झोङ्ग्वा शाओफेङ्ग् फ्लूइड् इंटेलिजेण्ट् कण्ट्रोल् कम्पनी लिमिटेड् इत्यस्य बूथ् इत्यत्र १९९९ तमे वर्षे जन्म प्राप्य एकः युवकः झाओ शाओफेङ्गः एकं कपं कन्दुकं च गृहीत्वा "कन्दुकस्य अन्तर्धानं तकनीकं" कर्तुं आरब्धवान् अपरम्परागतप्रचारेन बहवः विदेशेषु क्रेतारः बूथं प्रति आकर्षिताः ।
इस्पातपाइप्स्, नालीदारपाइप्स्, वाल्व्स्... चीनस्य शाओफेङ्ग् वाल्वः ३० वर्षाणाम् अधिकं कालात् पाइपलाइनव्यवस्थायां गभीररूपेण संलग्नः अस्ति, निर्यातस्य विषये कदापि न चिन्तितवान्। झाओ शाओफेङ्ग् इत्यनेन उक्तं यत् तस्य कारखानस्य स्थापना तस्य पितामहेन कृता सः "कारखानस्य तृतीया पीढी" अस्ति, अधुना एव गतवर्षे एव कार्यभारं स्वीकृतवान् ।
"गृहे अतीव जटिलं भवति, अतः किमर्थं न बहिः गत्वा अवलोकयितुं शक्नुवन्ति स्म।"
चाङ्गशा-कारखानस्य विडियो-लेखे झाओ शाओफेङ्ग्-इत्यनेन वायुतले "लम्बित" मेजः निर्मितः, सः मेजपटेन "नेतृत्वेन" गतः, कारखानस्य परितः सर्वेभ्यः दर्शयितुं च गोदामस्य माध्यमेन धावितवान् झाओ शाओफेङ्गः अपि वाल्व, क्लैम्प इत्यादीनां उत्पादानाम् निर्माणार्थं रिक्तलोहस्य बेसिनस्य उपयोगं प्रोप्स् इत्यस्य रूपेण करोति... तस्य जादूप्रदर्शनस्य उपरि अवलम्ब्य झोङ्ग वाल्व शाओफेङ्गस्य विडियो रोचकाः, नेत्रयोः आकर्षकाः च सन्ति, ततः शीघ्रमेव विदेशेषु आदेशाः प्राप्ताः।
"अधिकाधिकाः ऑनलाइन-आदेशाः सन्ति, ट्रक-भाराः च आन्तरिक-विदेशीय-देशेषु प्रेषिताः भवन्ति।" -वाणिज्यनिर्यासः वर्धितः अस्ति दशलाखं युआन् अधिकं।
“रिक्तस्थानानि पूरयन्तु” उत्पादैः सह
——उत्पादविक्रयणात् आरभ्य पारिस्थितिकीतन्त्रस्य निर्माणपर्यन्तं प्रबलं ई-वाणिज्यमञ्चम्
स्वस्य टी-शर्टः कथं भवति ?
हुनान् सिजिउ टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य बूथे कर्मचारिणः कटिंग् प्लॉटरं कम्प्यूटरं च चालू कृत्वा, टी-शर्टं स्थापयित्वा उच्चतापमानस्य तापस्थापनं कृतवान् a unique diy (handmade) t -शर्टः सम्पन्नः अभवत् ।
न केवलं टी-शर्ट्, अपितु टोप्याः, जलस्य शीशीः, बैकपैक् इत्यादीनि उत्पादानि अपि अनन्यप्रतिमानैः मुद्रयितुं शक्यन्ते ।
२०१८ तमे वर्षे चत्वारि "९० तमस्य दशकस्य अनन्तरं" पीढयः संयुक्तरूपेण चाङ्गशानगरे सिजिउ टेक्नोलॉजी इत्यस्य स्थापनां कृतवन्तः । अस्य स्थापनायाः आरम्भे एतादृशानां उत्पादानाम् चीनीयनामानि अपि चीनदेशे न प्राप्यन्ते स्म ।
विपण्यां अन्तरं उद्यमशीलतायाः अवसरः भवति । तस्मिन् वर्षे जुलैमासे चाङ्गशा-सीमापारं ई-वाणिज्यस्य व्यापकपायलट्-क्षेत्रस्य अनुमोदनं कृतम् । एतत् अवसरं स्वीकृत्य सिजिउ टेक्नोलॉजी अमेजन-मञ्चे प्रवेशं कृतवती, यत् झिल्ली-सामग्रीणां निर्यातात् आरभ्य स्वतन्त्रतया विकसित-उत्पादानाम् अनन्तरं ६ वर्षाणां अन्वेषणस्य अनन्तरं सिजिउ-प्रौद्योगिकी-उत्पादाः अमेजन, ईबे, लाजाडा, विश इत्यादिषु नव प्रमुखेषु अन्तर्राष्ट्रीय-ई-वाणिज्य-मञ्चेषु दीर्घकालं यावत् वर्चस्वं स्थापितवन्तः सम्बन्धित वर्ग।
"उत्पादानाम् विक्रयणस्य अतिरिक्तं अस्माकं पारिस्थितिकीतन्त्रस्य निर्माणमपि आवश्यकम् अस्ति।"
विदेशेषु उपभोक्तारः कटिंग् प्लॉटरं क्रीतवान् ततः परं ते समृद्धसामग्रीपुस्तकालयात् स्वप्रियप्रतिमानं अन्वेष्टुं शक्नुवन्ति तथा च डिजाइनं सहजतया सम्पूर्णं कर्तुं शक्नुवन्ति । सिजिउ टेक्नोलॉजी हुनान् हुनान् कशीदाकार इत्यादिभिः पारम्परिकैः हस्तशिल्पैः सह सहकार्यं कृत्वा स्थानीयनिर्मातृभिः सह संयुक्तरूपेण आईपी-प्रतिमानं निर्मातुं प्रयतते ।
"अधिकांशं सामग्रीपुस्तकालयः निःशुल्कः अस्ति। वयं चाङ्गशा-निर्मातृभिः सह संयुक्तरूपेण डिजाइनं कृतं सशुल्क-प्रतिमानं प्रारब्धवन्तः, परिणामाः च उत्तमाः सन्ति।"
अस्वीकरणम्: huasheng online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वाणि निवेशजोखिमानि पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, huasheng online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण huasheng online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया