समाचारं

सीमापारं ई-वाणिज्यम् “त्वरणम्” अनुभवति ।

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हेइहे मुक्त व्यापार क्षेत्र।
हेइलोंगजियांग दैनिक, सितम्बर ३ परिचालनसंस्थानां संख्या १ तः १८ यावत् वर्धिता अस्ति ।वर्षस्य प्रथमार्धे सम्पन्नं लेनदेनस्य मात्रा ७२५ मिलियन युआन् यावत् अभवत्, येन ज्यामितीयवृद्धिः प्राप्ता अस्ति दिवसाः । प्रत्येकं सङ्ख्या हेइहे इत्यस्य सीमापारस्य ई-वाणिज्य-उद्योगस्य त्वरणं प्रतिबिम्बयति । अन्तिमेषु वर्षेषु हेइहे मुक्तव्यापारक्षेत्रेण विदेशव्यापारस्य कृते निरन्तरं नूतनगतिः संवर्धितः, सीमापारस्य ई-वाणिज्यव्यापकपायलटक्षेत्रस्य निर्माणस्य गुणवत्तायां परिमाणे च सुधारः कृतः, "मम देशस्य उद्घाटनार्थं नूतनस्य उच्चभूमिनिर्माणस्य" दिशि गतः उत्तरदिशि मुख्यरेखारूपेण, व्यापकसेवामञ्चस्य निर्माणं, चतुर्णां पर्यवेक्षणविधिनां च सुचारुीकरणं।" ", द्वौ मार्गौ उद्घाटयतु, सीमापारं ई-वाणिज्यस्य आयातनिर्यातस्य मात्रा 2 अरब युआन्" लक्ष्यं प्राप्तुं, सुधारं गभीरं कर्तुं च कार्यक्षमतां, परिणामं प्राप्तुं शीघ्रं कार्यं च कुर्वन्ति।
आधारभूतसंरचनायाः सुधारः, सीमापार-ई-वाणिज्य-पर्यवेक्षण-प्रतिरूपस्य कार्यान्वयनस्य त्वरितीकरणं च
२०२० तमे वर्षे हेइहे इत्यस्य सीमापार-ई-वाणिज्य-खुदरा-आयातस्य पायलट्-नगरस्य रूपेण अनुमोदनस्य अनन्तरं चीनस्य (हेइहे) सीमापार-ई-वाणिज्यस्य व्यापक-पायलट्-क्षेत्रेण च, सीमापार-ई-वाणिज्य-निर्यात-निरीक्षण-केन्द्राणां निर्माणं त्वरितम् अभवत् अप्रैल २०२० तमे वर्षे सीमापारं ई-वाणिज्यस्य निर्माणं प्रारब्धम् । २०२० तमस्य वर्षस्य डिसेम्बरमासे निरीक्षणपरियोजनया सीमाशुल्कस्वीकारं सम्पन्नं कृत्वा सामान्यकार्यं आरब्धम् ।
अस्मिन् वर्षे एप्रिलमासे हेइहे मुक्तव्यापारक्षेत्रे एर्गोन्घे पार्क इन्क्यूबेशन बेसस्य द्वितीयचरणस्य हेइहे सीमापारं ई-वाणिज्यम् एक्स्प्रेस् पर्यवेक्षणकेन्द्रं आधिकारिकतया उद्घाट्य हेइहे नगरेण द्विपक्षीयं चैनलं पूर्णतया उद्घाटितम् अस्ति सीमापार-ई-वाणिज्य-आयात-निर्यातानां कृते, "1210" सीमापार-ई-वाणिज्य-निरीक्षण-प्रतिरूपस्य चतुर्विधं "9610", "9710", "9810" च पूर्णतया कार्यान्वितम् अस्ति, येन नगरस्य वस्तु-आयात-निर्यात-परिमाणं चालितम् अस्ति निरन्तरं विस्तारं कर्तुं।
"वयं मञ्चात् स्थलपर्यन्तं सीमापार-ई-वाणिज्यस्य सेवाकार्यं निरन्तरं सुधारयामः, सीमापार-ई-वाणिज्य-चैनेल्-अवरुद्धं कुर्मः, परिचालन-संस्थानां कार्येषु पूर्ण-क्रीडां ददामः, अन्ततः सीमापार-ई-वाणिज्यस्य द्रुतगतिना वृद्धिं प्राप्नुमः commerce business." हेइहे मुक्तव्यापारक्षेत्रस्य वाणिज्यब्यूरोनिदेशकः वाङ्ग वेक्सिन् व्याख्यायते। हेइहे सीमापारं ई-वाणिज्यव्यापकपायलटक्षेत्रस्य सीमापारं ई-वाणिज्य-अनलाईन-जनसेवा-मञ्चः २०२४ तमस्य वर्षस्य अप्रैल-मासे प्रारम्भः भविष्यति । चीनस्य लोकसेवामञ्चः (heihe) सीमापारं ई-वाणिज्यव्यापकपायलटक्षेत्रं सीमाशुल्कस्य कृते तृतीयस्तरीयदत्तांशसञ्चारनोड्रूपेण कार्यं करोति तथा च 1210 सीमापार-ई-वाणिज्यबन्धित-आयात-निर्यातस्य, "9610" सीमापार-ई -वाणिज्य निर्यात सीमाशुल्कनिकासी, तथा "9710" सीमापार ई-वाणिज्य सीमापारव्यापारप्रतिरूपे b2b प्रत्यक्षनिर्यात तथा "9810" सीमापार ई-वाणिज्य विदेशगोदाम सीमाशुल्कघोषणाप्रतिरूपं, तथा च पार- सीमापार-ई-वाणिज्यव्यापक-पायलट्-क्षेत्रे सीमा-ई-वाणिज्य-व्यापक-सेवा-मञ्चः निरन्तरं विमोचितः भवति । वर्षस्य प्रथमार्धे हेइहे-सीमापार-ई-वाणिज्य-निरीक्षण-केन्द्रेण कुलम् १२० रेलयानानि निर्यातितानि, कुलम् ८३०,००० लघु-पार्सल्-इत्यादीनि, प्रान्तीय-मञ्चेन २०५ मिलियन-युआन्-मूल्यानां मालस्य संग्रहः कृतः
अक्टोबर् २०२० तमस्य वर्षस्य अन्ते हेइहे बन्धित-रसद-केन्द्रस्य (प्रकार-बी) आधिकारिकतया परिचालनाय बन्दीकरणस्य अनन्तरं डाक-अन्तर्राष्ट्रीय-विनिमय-ब्यूरो-परियोजना, पूर्वोत्तर-प्रान्तेषु त्रयेषु प्रथमा कैनिआओ-जाल-सीमापार-केन्द्रीय-गोदाम-परियोजना च क्रमशः अत्र प्रविष्टा अस्ति बन्धित रसदकेन्द्रे हेइहे मुक्तव्यापारक्षेत्रे हेइहे इत्यस्य सीमापारस्य ई-वाणिज्यवैश्विकशॉपिंगव्यापारस्य आधारभूतसंरचनानिर्माणं सम्पन्नम् अस्ति तथा च पिण्डुओडुओ इन्टरनेशनल् तथा यूजान् ग्लोबल शॉपिङ्ग् इत्येतयोः विक्रयानुमतिः सफलतया उद्घाटिता अस्ति। अस्मिन् वर्षे प्रथमार्धे हेइहे बन्धित रसदकेन्द्रस्य (प्रकार बी) आयातनिर्यातव्यापारस्य परिमाणं ३२१ मिलियन युआन् आसीत्, यत् पूर्वोत्तरप्रान्तत्रयेषु द्वितीयस्थानं प्राप्तवान् निर्यातव्यापारस्य परिमाणं २९७ मिलियन युआन् अस्ति, देशे २१ तमे स्थाने अस्ति, तस्य निर्यातस्य स्थानं पूर्वोत्तरप्रान्तत्रयेषु प्रथमस्थाने अस्ति ।
उद्यमानाम् परिचयं संवर्धनं च व्यावसायिकसंस्थानां बृहत्तरं सशक्तं च भवितुं प्रवर्धनं च कुर्वन्तु
हेइहे मुक्तव्यापारक्षेत्रेण बृहत्-परिमाणेन सीमापार-रसद-कम्पनीनां परिचयः कृतः, स्थानीय-सीमा-पार-ई-वाणिज्य-कम्पनीनां संवर्धनं, विकासः च कृतः, व्यावसायिक-संस्थानां क्षमतां उत्तेजितं, तथा च सीमापार-ई-वाणिज्य-कम्पनीनां संख्यां विमोचितम् गतवर्षे १ तः १८ यावत् वर्धितः अस्ति ।
"हेइहे मार्गेण सीमापारव्यापाररसदस्य कृते न्यूनः समयः भवति, न्यूनव्ययः भवति, सीमाशुल्कनिष्कासनसमयः च उत्तमः भवति। हेइहेनगरस्य सीमागोदामः देशे अस्माकं कम्पनीद्वारा निर्मितः प्रथमः सीमागोदामः अस्ति। एतत् कार्यं आरब्धवान्, प्रतिदिनं च कतिपयान् मालान् निर्यातयति स्म .अधुना प्रतिदिनं ५०० भवति इति अपेक्षा अस्ति यत् आगामिवर्षे दैनिकं प्रेषणस्य मात्रा ५,००० खण्डान् यावत् भविष्यति।” charge of the border warehouse of heihe guoo logistics co., ltd. इत्यनेन उक्तं यत् guoo सीमापारं मालस्य बहूनां संख्या अस्ति तथा च सीमापारं ई-वाणिज्यविक्रेतारः एकस्थानम् सीमापारं रसदसेवाः प्रदास्यन्ति। आधिकारिकरूपेण ozon मञ्चसाझेदारत्वेन मार्चमासात् अगस्तमासस्य अन्ते यावत् १३ लक्षाधिकानि वस्तूनि निर्यातितानि, सीमापारं ई-वाणिज्यव्यवहारस्य मात्रा २६६ मिलियनयुआन् यावत् अभवत्
हेइहे मुक्तव्यापारक्षेत्रं हेइहे इत्यस्य स्थानं, चैनल्, मञ्चान्, नीतिलाभान् च पूर्णं क्रीडां ददाति, तथा च रूसेन सह ऑनलाइनव्यापारिणां कृते हेइहे इत्यस्य राष्ट्रियवितरणकेन्द्रं निर्मातुं प्रयतते बाह्यसीमापारं ई-वाणिज्यस्य कृते एकं विशालं आयातनिर्यातचैनलं निर्मातुं हेइहे इत्यस्य सीमापारं ई-वाणिज्यं च वर्धयितुं च अनेकक्षेत्रेषु cainiao, aliexpress, dewu, huaqiangbei online, pinduoduo तथा प्रमुखविदेशीयई-वाणिज्यकम्पनीभिः सह सक्रियरूपेण सहकार्यं कुर्वन्ति -सीमा रसद समग्र स्तर के व्यापार। heihe fengtai company तथा अन्येषां पारम्परिकविदेशव्यापारकम्पनीनां मार्गदर्शनं कृत्वा सीमापारं ई-वाणिज्यव्यापारं स्वकीयानां स्वतन्त्रजालस्थलानां निर्माणं कृत्वा तृतीयपक्षीयमञ्चभण्डारस्य स्थापनां कृत्वा। चतुर्प्रकारस्य सीमापार-ई-वाणिज्य-निरीक्षण-प्रतिमानस्य पूर्णतया कार्यान्वयनानन्तरं शेन्झेन्, गुआङ्गझौ, डालियान् इत्यादिभ्यः स्थानेभ्यः बहवः सीमापार-ई-वाणिज्य-कम्पनयः सेवाकम्पनयः च हेइहे-नगरं प्रति आकृष्टाः अभवन्
अवगम्यते यत् हेइहे सीमापार ई-वाणिज्य पर्यवेक्षणकेन्द्रपरियोजना (डब्ल्यूबी वाइल्ड बेरी) सीमाशुल्कस्वीकारं पारितवती अस्ति परियोजनानिवेशकः हेइहे एसुडा आपूर्तिश्रृङ्खला प्रबन्धन कम्पनी लिमिटेड् इत्यनेन अनेकैः अन्तर्राष्ट्रीयरसदकम्पनीभिः सह दीर्घकालीनसहकार्यसम्झौतेषु हस्ताक्षरं कृतम् अस्ति .
सीमापार-ई-वाणिज्य-रसद-चैनेल्-प्रवर्धनार्थं सेवा-कार्यस्य उन्नयनं कृत्वा व्ययस्य न्यूनीकरणाय, कार्यक्षमतायाः उन्नयनं च करणीयम्
"वयं सक्रियरूपेण विदेशव्यापारकम्पनीभिः सह सम्पर्कं कुर्मः यत् आँकडा-डॉकिंग् पूर्णं कर्तुं शक्नुमः, सक्रियरूपेण 'डिजिटल सीमाशुल्क-निकासी' परियोजनां प्रवर्धयामः, तथा च स्वयमेव निगम-मञ्चे 'आदेशः, भुगतान-आदेशः, तथा च वेबिलः' तुलना-तन्त्रं पूर्वनिर्धारणं कृत्वा सीमाशुल्क-घोषणा-सूची-आँकडान् जनयामः, आदेशस्थापनात् सीमाशुल्कघोषणापर्यन्तं संक्रमणं साकारं कृत्वा 'स्मार्ट सीमाशुल्क' इत्यस्य माध्यमेन ई-वाणिज्यकम्पनीनां विकासाय विविधाः सहायताः प्रदास्यति, व्ययस्य न्यूनीकरणं करिष्यति, दक्षतायां च सुधारं करिष्यति" इति हेइहे सीमाशुल्कस्य सीमापार ई-वाणिज्य पर्यवेक्षणखण्डः।
हेइहे सिटी इत्यनेन एससीओ इत्यनेन सह सहकार्यं वर्धितम्, एससीओ प्रदर्शनक्षेत्रं-हेइहे "सिल्क रोड ई-वाणिज्य" व्यापकसेवा आधारस्य सीमाबन्दरगोदामस्य सीमापारस्य रसदचैनलस्य लाभस्य उपरि निर्भरं कृत्वा स्थिरं "एससीओ + बंदरगाह + विदेशेषु" सीमापारं निर्मातुं शक्यते e-commerce , कुशल आपूर्ति श्रृङ्खला प्रणाली। सीमापार-ई-वाणिज्य-आयात-निर्यात-वस्तूनि एससीओ-केन्द्रीय-गोदामस्य सीमा-बन्दर-गोदामस्य च मध्ये शीघ्रं वितरितानि भविष्यन्ति, गोदाम-सम्बद्धतायाः माध्यमेन च सीमापार-ई-वाणिज्य-परिवहनार्थं समर्पितं कुशलं च रसद-चैनलं निर्मितं भविष्यति |.
हेइहे मुक्तव्यापारक्षेत्रप्रबन्धनसमित्या शेङ्गवान होङ्गडा (शेन्झेन्) प्रौद्योगिकीसेवाकम्पनी लिमिटेड् इत्यस्य परिचयः कृतः यत् सः हेशेङ्गडाटोङ्ग-सीमापार-ई-वाणिज्यव्यापकसेवामञ्चस्य स्थापनायां सहकार्यं करोति यत् आँकडा-एकीकरणस्य, निर्यातकर-छूटस्य, निर्यातकरस्य च समाधानं प्रवर्धयितुं शक्नोति सीमापार-ई-वाणिज्य-कम्पनीनां कृते छूटं कृत्वा सीमापार-ई-वाणिज्य-उद्यमानां कृते सीमापार-ई-वाणिज्य-उद्यमान् पूर्णतया प्रदामः उद्योगशृङ्खला वित्तीयसेवाः तथा सीमापार ई-वाणिज्यव्यापारप्रवाहस्य, रसदस्य, पूंजीप्रवाहस्य सूचनाप्रवाहस्य च समुच्चयस्य साक्षात्कारं कुर्वन्ति।
समाचारानुसारं हेइहे मुक्तव्यापारक्षेत्रप्रबन्धनसमितिः "प्रतिनिधिमण्डलं, नियमनं, सेवा च" सुधारं गभीरं करिष्यति, सीमापारस्य ई-वाणिज्यस्य विकासाय उत्तमं विकासवातावरणं निर्मास्यति, राष्ट्रिय सीमाशुल्कं, करं, विदेशीयविनिमयं, तथा वित्तीयनियामकनीतीः, तथा च सुविधायाः स्तरं सुधारयितुम्।
प्रतिवेदन/प्रतिक्रिया