समाचारं

अनाथत्वात् पुनर्जन्मपर्यन्तं “प्राच्यरत्नम्” देशानाम् मैत्रीं साक्षी भवति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"इदं भवतः पुरतः कश्चन पक्षी पक्षान् फडफडयति इव!" .
चीनदेशे केवलं मूर्खपाण्डा एव न सन्ति। अद्य आयोजितस्य अन्तर्राष्ट्रीयसंसदस्य मैत्रीपूर्णविनिमयमञ्चस्य क्रियाकलापस्य श्रृङ्खलायां यूरोपीयसंसदसदस्यैः सह मैत्रीपूर्णसंवादे शङ्घाईनगरस्य एतत् सांस्कृतिकं रचनात्मकं च उपहारं क्रेस्टेड् आइबिस् विषये अनेकेषां प्रतिभागिनां जिज्ञासां उत्पन्नवती।
शिखायुक्तः आइबिस् एकः दुर्लभः पक्षी अस्ति, यः "प्राच्यरत्नम्" इति नाम्ना प्रसिद्धः अस्ति । गतशताब्द्याः प्रथमार्धे नगरीकरणस्य तीव्रगत्या विकासः अभवत्, शिखायुक्तः आइबिस् किञ्चित्कालं यावत् अन्तर्धानं जातः, "अन्तर्राष्ट्रीयप्रकृतिसंरक्षणसङ्घस्य विलुप्तप्रायजातीनां लालसूचौ" अपि अन्तर्भूतः
संवादसभायां शङ्घाई नगरीयजनकाङ्ग्रेसस्य स्थायीसमितेः उपनिदेशकः, विदेशीयदेशैः सह मैत्रीकृते शङ्घाईजनसङ्घस्य अध्यक्षः च चेन् जिंग् इत्यनेन समाजस्य सर्वैः पक्षैः विलुप्तप्रायवन्यजन्तुजनसंख्यानां रक्षणार्थं कृतानां बहूनां प्रयासानां परिचयः कृतः, उदाहरणरूपेण शिखायुक्तस्य आइबिस् इत्यस्य उपयोगेन । अद्यत्वे शिखायुक्तस्य आइबिस्-पक्षिणः वैश्विकजनसंख्या ११,००० इत्येव भवति । शिखायुक्तः आइबिस् न केवलं जनसंख्यां पुनः स्थापितवान्, अपितु देशानाम् मैत्रीसेतुः अपि अभवत् ।
शिखायुक्तस्य आइबिस्-पक्षिणः उल्लेखं कृत्वा जापानस्य संवैधानिक-लोकतान्त्रिकदलस्य प्रतिनिधिः कोण्डो शोइची चीन-जापानयोः पारिस्थितिक-सहसंरक्षण-प्रथानां विषये चिन्तयितुं न शक्तवान् १९९० तमे दशके चीन-जापान-मैत्रीपर्यावरणसंरक्षणकेन्द्रस्य स्थापना अभवत्, तत् च द्वयोः देशयोः पारिस्थितिकीसंरक्षणसहकार्यस्य अन्तर्राष्ट्रीयविनिमयस्य च महत्त्वपूर्णं खिडकं जातम् चीन-जापानयोः संयुक्तसहकार्यस्य कारणात् जापानी-शिखायुक्तानां आइबिस्-पक्षिणां संख्या ७०० तः अधिका अभवत् । द्वयोः देशयोः सहकारीसंरक्षणस्य कथा अपि विश्ववन्यजीवसंरक्षणस्य इतिहासे उत्तमकथा अभवत् ।
लघुशिखायुक्तः आइबिस् सर्वैः पक्षैः पारिस्थितिकसंरक्षणस्य संयुक्तरूपेण प्रवर्धनस्य अभ्यासं वहति, सभ्यतानां मध्ये आदानप्रदानस्य परस्परशिक्षणस्य च कडिः अभवत्
दशवर्षेभ्यः अधिकं पूर्वं शाङ्घाई-गीत-नृत्य-समूहस्य प्रमुखः शाङ्घाई-विश्व-प्रदर्शने जापानी-मण्डपे वादितस्य शिखायुक्तस्य आइबिस्-इत्यस्य जीवनं दर्शयति इति भिडियो-चित्रेण प्रभावितः सन् "क्रेस्टेड् आइबिस्" इति नृत्यनाटकस्य निर्माणं कृतवान् सम्प्रति देशे विदेशे च प्रायः ३५० वारं नाटकस्य प्रदर्शनं कृतम् अस्ति । विदेशभ्रमणस्य समये नृत्यनाटकस्य "क्रेस्टेड् आइबिस्" इत्यस्य नाम स्नेहेन "ओरिएंटल स्वान् लेक्" इति आसीत् । प्रत्येकं प्रदर्शनं भवति चेत् आयोजनस्थलस्य पुरतः सर्वदा दीर्घपङ्क्तिः भवति । संसदसदस्यानां दृष्ट्या "क्रेस्टेड् आइबिस्" इति नृत्यनाटकं चीनीयनृत्यस्य अद्वितीयं आकर्षणं प्रदर्शयति तथा च मनुष्यस्य प्रकृतेः च सामञ्जस्यपूर्णस्य सहअस्तित्वस्य विषये जनानां अवगमनं गभीरं करोति, यत् शिखायुक्तस्य आइबिस् इत्यस्य रक्षणे अन्तर्राष्ट्रीयसहकार्यस्य अधिकविस्तारस्य आधारं स्थापयति .
जनसम्बन्धेन गहनतरं आर्थिकव्यापारसहकार्यं अपि प्रभावीरूपेण प्रवर्धितम् अस्ति । आगामिनि सप्तमे चीन-अन्तर्राष्ट्रीय-आयात-प्रदर्शने शिखायुक्तं आइबिस्-तत्त्वं चेक-स्फटिकेन सह संयोजितं "चतुर्पत्र-तिल-वृक्षे" दृश्यमानं भविष्यति इति अपेक्षा अस्ति "एतत् यूरोपस्य ब्राण्ड्-प्रौद्योगिकी-लाभानां चीन-देशस्य पारिस्थितिक-संरक्षण-उपार्जनानां च चतुर-संलयनं भविष्यति" इति एकः काङ्ग्रेस-सदस्यः भावुकः अवदत् ।
अनाथरूपेण पुनर्जन्मतः आरभ्य अन्तर्राष्ट्रीयविनिमयपर्यन्तं लघु क्रेस्टेड् आइबिस् इत्यस्य "हरितपदचिह्नम्" पारिस्थितिकसंरक्षणं, जनजनसम्बन्धं च केन्द्रीकृत्य विश्वस्य देशैः आरब्धस्य स्थायिविकासस्य मार्गस्य रूपरेखा कृता अस्ति , आर्थिकव्यापारसहकार्यं च ।
लेखकः वाङ्ग वानयी, वांग जियायी तथा झान्युए
पाठ: वांग wanyi, वांग jiayi, झान यू, फोटो: ज़िंग qianli, डेटा चित्र संपादक: झान यू, संपादक: झू यू
अस्य लेखस्य पुनर्मुद्रणकाले स्रोतः सूचयन्तु ।
प्रतिवेदन/प्रतिक्रिया