समाचारं

किं न्यूनलोकप्रियतायाः कारणेन, कोऽपि न पश्यति इति कारणेन पैरालिम्पिकक्रीडाः रद्दाः भवेयुः?

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पेरिस् ओलम्पिकस्य समाप्तिः अभवत् ।

पैरालिम्पिकपदकसूचौ चीनदेशस्य सम्प्रति ३३ स्वर्णपदकानि, २७ रजतपदकानि, ११ कांस्यपदकानि च सन्ति, येन कुलम् ७१ पदकानि सन्ति, निःसंदेहं सः दूरं अग्रे अस्ति

ओलम्पिक-क्रीडायां वयं सर्वदा अमेरिका-देशेन पराजिताः भवेम, परन्तु पैरालिम्पिक-क्रीडायां अमेरिका-देशः केवलं ८ स्वर्णपदकानि, २७ पदकानि च प्राप्तवान्, तृतीयस्थाने अस्ति the number of gold medals न तावत् चीनीयप्रतिनिधिमण्डलस्य .

द्वितीयस्थाने यूनाइटेड् किङ्ग्डम् अस्ति, यः अद्यावधि २३ स्वर्णपदकानि ४३ पदकानि च प्राप्तवान् ।

परन्तु चीनदेशः एतादृशं प्रबलं क्रीडाकार्यक्रमं करोति चेदपि तस्य सूचना दुर्लभा एव, जनसमूहः अपि तस्य चिन्तां न करोति इति भासते, ओलम्पिकसमापनसमारोहस्य अनन्तरं पैरालिम्पिकक्रीडा भविष्यति इति अपि बहवः जनाः न जानन्ति समाप्ताः सन्ति।

यदा पैरालिम्पिकक्रीडायाः विषयः आगच्छति तदा सर्वे केवलं मनुष्याणां बहुमूल्यं भावनां चिन्तयितुं शक्नुवन्ति यत् ते आत्मसुधारार्थं प्रयतन्ते, दैवस्य युक्तिषु न वशीभूताः भवेयुः, स्पर्धायाः बलस्य प्रशंसा अल्पाः एव जनाः कुर्वन्ति, पैरालिम्पिकक्रीडायाः च बहु किमपि न भवति प्रतिस्पर्धात्मकदर्शनस्य शर्ताः।

अतः केचन नेटिजनाः सुझावम् अयच्छन् यत् पैरालिम्पिकक्रीडायाः रद्दीकरणं करणीयम् इति कारणतः अधिकारिणः तान् प्रबलतया न निवेदितवन्तः। किं मन्यसे ?

भव्यतमेषु वैश्विककार्यक्रमेषु अन्यतमः इति नाम्ना ओलम्पिकक्रीडा मानवानाम् सीमां चुनौतीं दत्त्वा सर्वदा बृहत्तमः नौटंकी विक्रयबिन्दुः च अभवत् ओलम्पिकक्रीडायाः धनं प्राप्तुं आवश्यकता वर्तते, अन्यथा कोऽपि तस्य आतिथ्यं कर्तुं न इच्छति।

पैरालिम्पिकक्रीडायाः विषये तु ओलम्पिकक्रीडायाः सम्बद्धा आयोजनत्वेन ते वस्तुतः किमपि धनं न अर्जयन्ति, तेषां समर्थनार्थं ओलम्पिकक्रीडायाः अनुदानस्य अपि आवश्यकता भवति

अस्मिन् सन्दर्भे बहवः जनाः सूचितवन्तः यत् पैरालिम्पिकस्य न आर्थिकमूल्यं न च दृश्यमूल्यं, तस्मात् बहुकालपूर्वं रद्दं कर्तव्यम् आसीत् ।

सम्प्रति सीसीटीवी विहाय घरेलुमाध्यमेषु सम्पूर्णं पैरालिम्पिकक्रीडायाः प्रसारणार्थं प्रायः कोऽपि मञ्चः नास्ति यत् एतत् ओलम्पिकक्रीडायाः भव्यस्य आयोजनस्य तीक्ष्णविपरीतम् अस्ति यत्र विभिन्नाः कम्पनयः तस्य कवरेजार्थं स्पर्धां कुर्वन्ति।

परन्तु अहं मन्ये पैरालिम्पिकं रद्दं न कर्तव्यम्।

यद्यपि पैरालिम्पिकक्रीडायाः आर्थिकमूल्यं न अलङ्कारिकमूल्यं, लोकप्रियता च न्यूना, तथापि कोऽपि न पश्यति इति अर्थः न भवति

ये पैरालिम्पिक-क्रीडायाः रद्दीकरणस्य प्रस्तावम् अयच्छन् ते वस्तुतः पैरालिम्पिक-क्रीडायाः प्रेक्षकान् आरम्भादेव दुर्बोधवन्तः ।

एकः भयंकरः आँकडा अस्ति यत् भवान् न जानाति स्यात् ८५ मिलियनं विकलाङ्गाः सन्ति, यत्र औसतेन १६ विकलाङ्गाः सन्ति ।

अस्य विशालस्य विकलाङ्गसमूहस्य स्वस्य भव्यस्य आयोजनस्य आवश्यकता वर्तते, सामान्यं ओलम्पिकं दृष्ट्वा, मानवाः कियत् शक्तिशालिनः इति निःश्वसितुं अतिरिक्तं, ते स्वस्य विकलाङ्गतायाः हीनता अपि अनुभविष्यन्ति।

पैरालिम्पिकक्रीडायाः उद्भवेन तेषां जीवने बाहौ एकः शॉट् प्राप्तः यत् पैरालिम्पिकक्रीडायाः विश्वं ज्ञातं यत् विकलाङ्गजनाः अपि परिश्रमेण सम्यक् जीवितुं शक्नुवन्ति।

पैरालिम्पिकक्रीडाभिः यत् मूल्यं प्रसारितं तत् कदापि मानवशरीरस्य सीमा न भवति, अपितु मानवानाम् अदम्य इच्छा भवति। केचन नेटिजनाः पैरालिम्पिकक्रीडायाः वर्णनं एवं कृतवन्तः यत् ओलम्पिकक्रीडायां मानवानाम् शारीरिकसीमानां चरमसमये साक्षी भवति, पैरालिम्पिकक्रीडासु च मानवानाम् अविश्वासपूर्णाध्यात्मिकइच्छा मूर्तरूपं भवति

पैरालिम्पिकक्रीडायाः निरन्तरं आतिथ्यं सामाजिकसंकल्पनासु परिवर्तनं प्रगतिञ्च दर्शयति । अपाङ्गजनाः अपि मानवाः सन्ति, परन्तु ते विविधैः दुर्भाग्यैः विकलाङ्गाः भवन्ति, तेषां साहाय्यस्य आवश्यकता वर्तते किन्तु तेषां दयायाः आवश्यकता नास्ति । तेभ्यः सामान्यजीवनसुविधाः, न्यायपूर्णरोजगारस्य अवसराः, सामान्यजनानाम् इव व्यवहारः च विश्वस्य सर्वाधिकं दयालुता अस्ति ।

पैरालिम्पिकक्रीडां धारयित्वा सामान्यजनत्वेन व्यवहारः करणं च पैरालिम्पिकक्रीडायाः महत्तमं मूल्यं, आर्थिकमूल्यात् दूरम्।