समाचारं

नेदरलैण्ड्देशेन शिक्षणवातावरणस्य उन्नयनार्थं देशे सर्वत्र प्राथमिकमाध्यमिककक्षासु मोबाईलफोनेषु प्रतिबन्धः कृतः अस्ति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन सितम्बर्-मासस्य ३ दिनाङ्के ज्ञापितं यत् सम्पूर्णे नेदरलैण्ड्-देशे प्राथमिकविद्यालयस्य कक्षासु मोबाईल-फोन्, स्मार्ट-घटिका, टैब्लेट् इत्यादीनां इलेक्ट्रॉनिक-उत्पादानाम् प्रतिबन्धः २ सितम्बर्-मासात् आरभ्य कृतः अस्ति , यस्य अर्थः अस्ति यत् देशे सर्वत्र प्राथमिक-माध्यमिक-कक्षासु नेदरलैण्ड्-इलेक्ट्रॉनिक-उत्पादानाम् पूर्णतया प्रतिबन्धः कृतः अस्ति ।

चित्र स्रोतः pexels

डच्-देशस्य शिक्षामन्त्रालयस्य मतं यत् मोबाईल-फोनस्य उपयोगेन छात्राणां ध्यानं विचलितं भविष्यति, तेषां शिक्षणदक्षतां च प्रभाविता भविष्यति । अतः छात्राणां कक्षायां मोबाईलफोनस्य उपयोगः न भवति, यदा शिक्षणस्य समये तेषां उपयोगः आवश्यकः भवति (उदा. माध्यमकौशलस्य अध्यापनम्) तदा व्यतिरिक्तं। तदतिरिक्तं विद्यालये तेषां छात्राणां विषये विशेषविचारः भविष्यति येषां चिकित्साकारणात् अथवा विकलाङ्गतायाः कारणेन सेलफोनस्य उपयोगः आवश्यकः भवति।

नेदरलैण्ड् ब्रॉडकास्टिंग् कार्पोरेशनस्य अनुसारं नेदरलैण्ड्देशस्य केचन विद्यालयाः अपि विरामसमये छात्राणां मोबाईलफोनस्य उपयोगं प्रतिषिद्धाः सन्ति।

परन्तु नेदरलैण्ड्देशे विवादः अभवत् यत् विद्यालयेषु मोबाईलफोनस्य पूर्णतया प्रतिबन्धः करणीयः वा इति। शिक्षाप्रभारी बहवः डच्-सरकारी-अधिकारिणः आरम्भे राष्ट्रव्यापीरूपेण अस्य नियमस्य कार्यान्वयनस्य समर्थनं न कृतवन्तः, केचन विद्यालय-प्रधानाध्यापकाः अपि स्थानीय-विनियमानाम् कार्यान्वयनस्य वकालतम् अकरोत् परन्तु सामाजिकमाध्यमानां व्यसनस्य सम्भावनायाः कारणात् प्राथमिकविद्यालयस्य छात्राः इत्यादयः बालकाः स्मार्टफोनस्य उपयोगं न कुर्वन्तु इति केचन अभिभावकाः मन्यन्ते।

आईटी हाउस् इत्यनेन अवलोकितं यत् अनेकेषु देशेषु क्षेत्रेषु च विद्यालयेषु छात्राणां शिक्षणवातावरणस्य रक्षणार्थं स्वस्थवृद्धेः च रक्षणार्थं एतादृशाः प्रतिबन्धाः कार्यान्विताः सन्ति।