समाचारं

नवीनं फोक्सवैगन गोल्फ जीटीआई आधिकारिकतया उत्पादनपङ्क्तौ लुठति, तस्य अग्रमुखं तीक्ष्णतरं भवति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन सितम्बर्-मासस्य ३ दिनाङ्के ज्ञातं यत् नूतनं फोक्सवैगन-गोल्फ् जीटीआई आधिकारिकतया उत्पादनपङ्क्तौ लुठितम् अस्ति, येन एतत् चिह्नितं यत् एतत् मॉडल् प्रक्षेपणस्य एकं पदं समीपे अस्ति फोक्सवैगन-गोल्फ् इत्यस्य प्रदर्शन-संस्करणरूपेण नूतन-जीटीआई-इत्यनेन मध्यकालीन-फेसलिफ्ट-माडलरूपेण स्वस्य रूपं समायोजितम्, यदा तु शक्ति-प्रणाली अपरिवर्तिता अस्ति

आईटी हाउस् इत्यनेन अवलोकितं यत् रूपस्य डिजाइनस्य दृष्ट्या नूतनं कारं पूर्वं विमोचितेन विदेशेषु संस्करणेन सह सङ्गतम् अस्ति तथा च अधिकं अतिशयोक्तिपूर्णं निम्नपरिवेशं डिजाइनं स्वीकुर्वति, यत्र उभयतः नूतनाः "लघुदन्ताः" आकृतयः सन्ति किञ्चित् तीक्ष्णतां योजयित्वा। तदतिरिक्तं नूतनं कारं नूतनैः द्विगुणपञ्चस्पोक् चक्रैः अपि सुसज्जितम् अस्ति ।

कारस्य पृष्ठभागे नूतनं गोल्फ् जीटीआई नूतनैः एलईडी-टेललाइट्-इत्यनेन सुसज्जितम् अस्ति आन्तरिक-निर्माणे आयताकार-तत्त्वानां बहु-समूहानां उपयोगः भवति, कृष्ण-पृष्ठभूमिः च अस्ति, यस्य प्रौद्योगिक्याः भावः वर्तमान-माडलस्य अपेक्षया अधिकं प्रबलः अस्ति नूतनं वाहनम् अद्यापि उभयतः निष्कासनपाइप्द्वयेन सुसज्जितम् अस्ति, तस्य सङ्गतिः कृष्णवर्णीयेन पृष्ठीयविध्वंसकेन सह अस्ति । शरीरस्य आकारस्य दृष्ट्या नूतनस्य कारस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४२८९/१७८८/१४६८ मि.मी., चक्रस्य आधारः २६३१ मि.मी.

शक्तिस्य दृष्ट्या नूतनं गोल्फ जीटीआई अधिकतमं २२० अश्वशक्तियुक्तं २.०टी इञ्जिनं निरन्तरं युक्तं वर्तते तथा च ७-गति-द्वयक्लच्-गियार्बॉक्सेन सह मेलनं भविष्यति इति अपेक्षा अस्ति