समाचारं

क्वान् होङ्गचान् रोदिति स्म यतोहि शौचालयः अवरुद्धः आसीत् मीडिया : सीमां रक्षन्तु, क्रीडां च स्वस्य मूलं प्रति प्रत्यागन्तुं ददतु।

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युवा दैनिक·युवा शङ्घाई विशेष भाष्यकार तांग चेंगहुआ

अधुना एव "क्वान् होङ्गचान् प्रशंसकैः अश्रुपातं यावत् भयभीतः आसीत्" इति उष्णः अन्वेषणविषयः अभवत् । मकाऊनगरस्य एकस्मिन् होटेले निवसन् क्वान् होङ्गचान् इत्यस्याः घटना शतशः प्रशंसकैः परितः आसीत्, तस्मात् महिलानां शौचालयस्य अन्तः निगूढं भवितुं अन्यः विकल्पः नासीत् .अप्रत्याशितरूपेण एकः पुरुषः प्रशंसकः शौचालयस्य द्वारं उद्घाट्य तां अन्तः अनुधावति स्म।क्वान् होङ्गचान् एतावत् भीतः आसीत् यत् सा चित्राणि ग्रहीतुं स्वस्य सेलफोनम् उत्थापयन्ती अश्रुपातं कृतवती।

क्वान् होङ्गचनस्य अनुभवः जनान् सहानुभूतिम् जनयति, तथा च व्यक्तिगतप्रशंसकानां चरमव्यवहारः जनान् क्रुद्धं करोति सहानुभूतेः क्रोधस्य च अनन्तरं प्रशंसकाः किमर्थम् एतावन्तः उन्मत्ताः सन्ति, मौलिकरूपेण च कथं निवारयितुं शक्यते इति पृच्छितुं अधिकं महत्त्वपूर्णम्।

वस्तुतः उष्णसन्धानस्य "तण्डुलवृत्तम्" इति शब्देन पूर्वमेव घटनायाः स्वरूपं सूचितम् - एतत् "क्रीडायाः प्रशंसकत्वस्य" अन्यत् पुष्टिः, तण्डुलवृत्तस्य अपरिहार्यः दुष्प्रभावः च इति न संशयः जनमतेन पूर्वमेव एतस्य आलोचना कृता, कानूनप्रवर्तनसंस्थाः च तण्डुलवृत्तानां अवैधव्यवहारस्य दण्डं दत्तवन्तः तथापि अस्मिन् समये "क्वान् होङ्गचान् अश्रुपातं यावत् भीतः आसीत्" इति दर्शयति यत् चीनीयक्रीडायाः क्षीणतां जनयन्तः तण्डुलवृत्तस्य आदतेः प्रवृत्तिः न नियन्त्रिता, केचन च even समस्या अधिका भवति। एकतः एतत् प्रशंसकस्य लक्षणैः सह सम्बद्धम् अस्ति, यस्य "सामूहिक-अविवेकी" इति किञ्चित् प्रमाणं भवति, अपरतः क्रीडायां प्रशंसकस्य स्वकीयाः अन्तः-बहिः च सन्ति, तस्मात् आरभ्य विना तस्य चिकित्सा कर्तुं न शक्यते स्रोतः ।

क्रीडाप्रेमिणां प्रमुखं मूलकारणं क्रीडायाः मनोरञ्जनं, प्रसिद्धीकरणं च अस्ति । एकदा क्रीडकाः प्रशिक्षणस्य, स्पर्धायाः, दैनन्दिनजीवनस्य च विषये पोस्ट् कर्तुं क्रमेण सामाजिकलेखान् उद्घाटयन्ति स्म, प्रशंसकैः सह बहुधा संवादं कुर्वन्ति स्म । अवश्यं एतत् अवगम्यते। अस्मिन् युगे यत्र व्यक्तिगततायाः प्रोत्साहनं भवति, तत्र सर्वेषां अभिव्यक्तिः अधिकारः अस्ति, क्रीडकाः अपि अपवादाः न सन्ति । परन्तु केचन क्रीडकाः पात्रनिर्माणस्य, ip-सञ्चालनस्य च दिशि विकसिताः सन्ति, अधिकाधिकं अन्तर्जाल-प्रसिद्धाः, तारकाः च भवन्ति, क्रमेण च परिवर्तनं जातम् वस्तुतः क्रीडाजगत् क्रीडाप्रशंसकप्रक्रियायां केवलं निष्क्रियवस्तु न भवति ।

एतत् प्रशंसकवर्गस्य प्रवर्तकं मनोरञ्जन-उद्योगं दृष्ट्वा अधिकं स्पष्टतया द्रष्टुं शक्यते । मनोरञ्जन-उद्योगे प्रसिद्धाः जनाः तेषां प्रबन्धन-दलानि च प्रशंसक-आर्थिक-शृङ्खलायाः वास्तविक-चालक-शक्तिः भवन्ति, यथा प्रसिद्धाः जनाः c-स्थानानां कृते स्पर्धां कुर्वन्ति, प्रशंसकाः निवेशकान् "मूर्तयः" प्रति रियायतां दातुं भयभीताः कुर्वन्ति, तथा च भिन्नाः प्रशंसकाः "परस्पर-युद्धं कुर्वन्ति" तथा च die fans" "प्रशंसकविरोधि" विरुद्धं अन्तर्जालहिंसा प्रायः प्रबन्धनदलैः, स्वयं प्रसिद्धैः अपि प्रेरिता भवति । मनोरञ्जन-उद्योगे अराजकतायाः सुधारणं केवलं प्रशंसकान् लक्ष्यं कृत्वा लक्षणानाम् एव चिकित्सां कर्तुं शक्यते किन्तु मूलकारणस्य चिकित्सां कर्तुं न शक्यते इति द्रष्टुं शक्यते । अराजकतायाः निर्मातृणां प्रवर्तकाणां च नियमनं शासनं च कुञ्जी अस्ति।

एतत् मनोरञ्जन-उद्योगे, अन्येषु च क्षेत्रेषु सत्यं, विशेषतया क्रीडा-जगति सत्यं भवितुमर्हति । अस्माकं देशे उत्कृष्टाः क्रीडकाः यस्मात् कारणात् विशिष्टाः भवितुम् अर्हन्ति तस्य कारणं सार्वजनिकसम्पदां झुकावः अस्ति । सार्वजनिकसंसाधनानाम् वितरणं उपयोगः च कतिपयान् नियमान् अनुसृत्य भवितुमर्हति, क्रीडकानां कृते व्यक्तिगत-ip-निर्माणार्थं तेषां उपयोगः न उचितः । तदतिरिक्तं राष्ट्रियसम्मानं वहन्तः सार्वजनिकव्यक्तयः इति नाम्ना क्रीडकाः सार्वजनिकमूल्यानां मार्गदर्शनं कर्तुं तेषां दायित्वं भवति । अस्मात् दृष्ट्या क्रीडकानां तारकत्वं सावधानं भवेत्, सीमायाः स्पष्टं बोधं च भवेत् ।

क्रमेण व्यजनैः अपि स्वमूर्तैः सह स्वस्थानं समायोजयितव्यं, तेषां मूर्तिभिः सह सम्बन्धः अपि सम्पादनीयः । यतो हि क्रीडायाः मनोरञ्जनगुणाः अवश्यं सन्ति, अनेकेषां शीर्षक्रीडकानां स्वकीयाः तारागुणाः सन्ति, अतः क्रीडकाः किञ्चित्पर्यन्तं तारकाः भविष्यन्ति इति अनिवार्यम्, प्रशंसकानां प्रेम, अनुसरणं च अपि युक्तम् परन्तु सर्वेषु विषयेषु संयमस्य विषये ध्यानं दातव्यम्। तारकाणां अनुसरणस्य आधारः अस्ति यत् नियमाः, नियमाः, सार्वजनिकव्यवस्थाः, सद्वृत्तिः च पालनीयाः, यदा सद्भवति तदा कथं स्थगितव्यम् इति ज्ञातव्यम्, अतिदूरं गमनम् अपर्याप्तम् इति उक्तिः अस्ति वा ताराणां अतिशयेन अनुसरणं कृत्वा बहवः दुःखदघटनानि दृष्टवन्तः?

तेषु क्रीडकानां स्वस्य इच्छायाः, भावनानां च आदरः विशेषतया महत्त्वपूर्णः अस्ति । सार्वजनिकक्षेत्रे क्वान् होङ्गचान् इत्यस्याः प्रदर्शनं दृष्ट्वा, सा सामाजिकमञ्चेषु वदति वा साक्षात्कारेषु प्रतिक्रियां ददाति वा, एतत् ज्ञायते यत् सा एकः एथलीट् अस्ति यः यथार्थतया गोताखोरीं प्रेम्णा स्वप्नानां कृते सर्वं करोति। सा स्पष्टतया प्रशंसकवर्गः भवितुम् नकारयति, अतः एव बहवः जनाः क्वान्मेइ ​​इत्येतत् रोचन्ते । यतः सा सरलं, निष्कपटं, एकप्रकारस्य निर्दोषं शुद्धं च प्रियं च अस्ति। अतः विशेषतया दुःखदं यदा क्वान् होङ्गचान् तण्डुलवृत्तस्य स्पिलओवर इफेक्ट् इत्यस्य शिकारः भवति। एतेन जनाः अत्यधिकं मनोरञ्जनं प्रसिद्धिं च दूरीकृत्य क्रीडायाः मूलमूलेषु प्रत्यागमनस्य आवश्यकतां तात्कालिकतां च अवगन्तुं प्रेरितवन्तः, ततः प्रशंसकवर्गात् मुक्तिं प्राप्तुं शक्नुवन्ति स्म