समाचारं

विदेशमन्त्रालयः : चीनदेशः अन्तर्राष्ट्रीयसमुदायस्य सार्वजनिकवस्तूनि प्रदातुं प्रतिबद्धः भविष्यति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३ सितम्बर् दिनाङ्के विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्गः नियमितरूपेण पत्रकारसम्मेलनस्य आतिथ्यं कृतवान् । एकः संवाददाता पृष्टवान्, समाचारानुसारं,हस्तशङ्घाईनगरे कृत्रिमबुद्धेः क्षमतानिर्माणविषये संगोष्ठी आयोजिता अस्ति किं प्रवक्ता संगोष्ठ्याः परिचयं कर्तुं शक्नोति?

माओ निङ्गः अवदत् यत् सम्प्रति कृत्रिमबुद्धिप्रौद्योगिकी तीव्रगत्या विकसिता अस्ति तथा च व्यापकरूपेण उपयोगः आरब्धा अस्ति, तथा च वैज्ञानिकप्रौद्योगिकीक्रान्तिः औद्योगिकपरिवर्तनस्य च नूतनचक्रस्य महत्त्वपूर्णं चालकशक्तिः अभवत्। कृत्रिमबुद्धेः प्रमुखदेशत्वेन चीनदेशः कृत्रिमबुद्धिप्रौद्योगिक्याः विकासाय महत् महत्त्वं ददाति । एतस्याः पृष्ठभूमितः चीनदेशेन अस्मिन् वर्षे संयुक्तराष्ट्रसङ्घस्य महासभायां "कृत्रिमबुद्धिक्षमतानिर्माणे अन्तर्राष्ट्रीयसहकार्यस्य सुदृढीकरणम्" इति विषये प्रस्तावः प्रस्तावितः, यस्मिन् सर्वसम्मत्या स्वीकृतः, १४३ देशैः हस्ताक्षरितः च

संकल्पस्य अनुवर्तनरूपेण चीनदेशः संयुक्तराष्ट्रसङ्घः च संयुक्तरूपेण शङ्घाईनगरे सितम्बरमासस्य ३ तः ६ पर्यन्तं कृत्रिमगुप्तचरक्षमतानिर्माणगोष्ठीम् आयोजितवन्तः।उद्घाटनसमारोहे प्रायः ४० देशानाम् प्रतिनिधिभिः भागः गृहीतः।

एषा संगोष्ठी “वैश्विकदक्षिण”देशानां प्रतिनिधिभ्यः विशेषज्ञव्याख्यानैः, अन्तरक्रियाशीलविनिमयैः, भ्रमणैः सर्वेक्षणैः च इत्यादिभिः माध्यमेन कृत्रिमबुद्धिप्रौद्योगिक्याः विकासस्य स्थितिं प्रवृत्तीनां च गहनबोधं प्राप्तुं साहाय्यं करिष्यति।चीनदेशः अन्तर्राष्ट्रीयसमुदायस्य सार्वजनिकवस्तूनि प्रदातुं, विकासशीलदेशानां विकासस्य प्राप्तौ समर्थनार्थं व्यावहारिककार्याणि कर्तुं, सर्वेषां मानवजातेः लाभाय कृत्रिमबुद्धेः प्रवर्धनार्थं च प्रतिबद्धः भविष्यति।

(सीसीटीवी संवाददाता झाङ्ग xuesong)

स्रोतः सीसीटीवी न्यूज

प्रतिवेदन/प्रतिक्रिया