समाचारं

विद्यालयस्य ऋतुः विद्यालयं गन्तुं मार्गे चिन्ताभिः परिपूर्णः अस्ति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाङ्गशा सायं समाचारः, चाङ्गशा, सितम्बर् २ (सर्वमाध्यमसंवादकः शेङ्ग लेई, ताङ्ग चाओझाओ) नूतनसत्रस्य आरम्भे "लघु पौराणिकपशवः" एकस्य पश्चात् अन्यस्य "पञ्जरे प्रत्यागच्छन्ति", नगरस्य परिवहनसञ्चालनं च अस्ति "विद्यालयविधाने" । परिसरस्य परितः यातायातसुरक्षा सर्वदा चाङ्गशा-सीपीपीसीसी-सदस्यानां केन्द्रबिन्दुः आसीत् । अस्मिन् वर्षे आरम्भे तान क्षियाओडान्, याङ्ग क्षिया, शेङ्ग वेइटियन इत्यादयः सीपीपीसीसी इत्यस्य विदेशीयचीनीसङ्घस्य अन्ये सदस्याः संयुक्तरूपेण स्थले एव सर्वेक्षणं कृतवन्तः, प्रासंगिकमागधान् संग्रहयितुं प्राथमिकमाध्यमिकविद्यालयैः बालवाड़ीभिः च सह चर्चायाः आयोजनं कृतवन्तः। प्राथमिकविद्यालयानाम् बालवाड़ीनां च शिखरसमये परिवहनव्यवस्थाप्रबन्धनस्य प्रस्तावः।" चाङ्गशायातायातपुलिसस्य, प्राचार्याणां, सीपीपीसीसीसदस्यानां च संयुक्तप्रयत्नेन प्रस्तावस्य कार्यान्वयनं कथं भवति? विद्यालयस्य प्रथमदिने संवाददाता नगरस्य अनेकाः प्राथमिक-माध्यमिक-विद्यालयाः, बालवाड़ी-गृहाणि च गतवान् ।
स्थले एव
विद्यालयस्य सुचारुमार्गः चिन्ताभिः परिपूर्णः अस्ति
चाङ्गशा-नगरस्य प्राथमिक-माध्यमिक-विद्यालयाः बालवाड़ी-विद्यालयाः च अद्य विद्यालयस्य प्रथमदिनस्य स्वागतं कुर्वन्ति, प्रातःकाले व्यस्तसमये यातायातस्य अतिरिक्तत्वेन नगरीयमार्गयातायातस्य तीव्रवृद्धिः अभवत् अस्मिन् विषये चाङ्गशा-यातायातपुलिसविभागेन ग्रीष्मकाले पूर्वमेव योजनां कृत्वा योजनाः निर्मिताः येन बालकाः अधिकसुरक्षिततया सुचारुतया च विद्यालये प्रवेशं कर्तुं शक्नुवन्ति।
लुशान् अन्तर्राष्ट्रीय यान्घु प्रयोगात्मकविद्यालये संवाददाता दृष्टवान् यत् गुलाबी प्रेम्णः ज़ेबरा पारं "पदयात्रिकान् ददातु" इति बृहत् अक्षराणि विशेषतया स्पष्टानि आसन् सुरक्षारक्षकाणां, यातायातपुलिसस्य, अभिभावकस्वयंसेविकानां च आज्ञानुसारं मार्गदर्शनेन च गच्छन्तः वाहनाः क्रमेण गच्छन्ति स्म manner, and the vehicles picking up and dropping off children immediate stop and go, छात्राः क्रमेण परिसरं प्रविष्टवन्तः।
"विगतवर्षद्वये नगरे एतादृशाः कुलम् ७४ नवीनाः रङ्गिणः प्रेम्णः ज़ेबरा-पारस्थानानि अभवन् नेत्रयोः आकर्षकं, अधिकं ज्ञातुं शक्यं, प्रभावी च स्मारकं वाहनानि मन्दं कुर्वन्ति, पूर्वमेव मार्गं ददति च।
बोकाई यान्घु प्राथमिक विद्यालयस्य प्रवेशद्वारे चाङ्गशा चेङ्गफा समूहस्य अग्रणी शहरी निवेशकम्पनीद्वारा निवेशितः निर्मितः च ओवरपासः गहननिर्माणे अस्ति "अस्मिन् वर्षे मार्चमासे परियोजनायाः निर्माणम् आरब्धम्। श्रमिकाः तप्ततापस्य साहसं कृत्वा ग्रीष्मकालस्य उपयोगं कृत्वा जलप्रलयस्य ऋतुकारणात् विलम्बितस्य निर्माणकालस्य पुनः प्राप्तिम् अकरोत् तथा च सेप्टेम्बरमासस्य समाप्तेः पूर्वं तस्य उपयोगाय वितरितुं प्रयतन्ते in charge of the on-site construction told reporters that after the overpass was put into use , छात्राणां कृते मार्गं पारं कर्तुं अधिकं सुविधाजनकं सुरक्षितं च भविष्यति।
"मम बालकः याली विदेशीयभाषाविद्यालये पठति। विद्यालयस्य अन्तः जनाः वाहनानि च मार्गान्तरितानि सन्ति, तथा च विद्यालयात् बहिः सुरक्षारक्षकाः, यातायातपुलिसः, अभिभावकस्वयंसेविकाः च व्यवस्थितं मार्गदर्शनं ददति। अद्य तां विद्यालयं प्रेषयितुं मम कृते अतीव सुचारुः अभवत्। " नागरिकः हु झोङ्गडोङ्गः निःश्वसति स्म।"
संवाददाता ज्ञातवान् यत् यथा यथा विद्यालयस्य ऋतुः आरभ्यते तथा तथा चाङ्गशायातायातपुलिसविभागेन नगरस्य ९८ विद्यालयानां परितः १६८ चौराहेषु यातायातप्रकाशानां समायोजनं अनुकूलनं च कृतम्, तथा च "संकेतविद्यालयसंरक्षणयोजना" स्थापिता: निरन्तरं पीतवर्णीयः झिलमिलमानः चालू भवति, एतादृशः यथा लुगु केन्द्रीयप्राथमिकविद्यालयस्य प्रवेशद्वारे यातायातप्रकाशाः अधुना ग्रीष्मकाले पीतवर्णीयप्रकाशनियन्त्रणात् सामान्यपदयात्रिकाणां पारगमनसमये वर्धिताः सन्ति, यथा गुइहुआपिङ्गनगरे पदयात्रिकाणां पारगमनसमयः १० सेकेण्ड् वर्धितः किङ्ग्युआन प्राथमिकविद्यालयस्य समीपे लिउजियाचोङ्गे चौराहे चौराहेषु यातायातसंकेतसमयः चरमविद्यालयसमये अनुकूलितः अस्ति, यथा चाङ्गशानगरे प्रयोगात्मकमध्यविद्यालयस्य मवाङ्गडुईप्राथमिकविद्यालयस्य च परितः वानजियालीमार्गस्य गुहानचतुष्पथस्य पश्चिमप्रवेशद्वारे विमोचनसमयः वर्धितः भविष्यति १० तः १५ सेकेण्ड् यावत् ।
परामर्श
“एकं विद्यालयं, एकः नीतिः” इति दृष्टिकोणस्य उपयोगेन परिवहनसङ्गठनस्य अनुकूलनं कुर्वन्तु
परिसरस्य परितः सुरक्षितं, व्यवस्थितं, सुचारुतरं च यातायातवातावरणं चाङ्गशायातायातपुलिसविभागेन, सीपीपीसीसीसदस्यैः च बालकानां कृते प्रस्तुतं "उद्घाटन-उपहारम्" अपि अस्ति
"बालानां विद्यालयं प्रति गन्तुं गन्तुं च प्रत्येकस्य अभिभावकस्य विशेषचिन्ताजनकः विषयः अस्ति। 'कोऽपि शोधः नास्ति, कोऽपि सुझावः नास्ति' इति सिद्धान्तानुसारं प्रवासी चीनीसङ्घस्य समितिसदस्याः संयुक्तरूपेण परितः केषुचित् विद्यालयेषु स्थले एव शोधं कृतवन्तः नगरे प्रमुखैः यातायातसुरक्षासमस्यैः सह, चर्चाः आदानप्रदानं च कृतवन्तः "विद्यालयस्य शिक्षकानां, छात्राणां, अभिभावकानां च माङ्गल्याः संग्रहणार्थम्" इति नगरीयजनराजनैतिकपरामर्शदातृसम्मेलनस्य सदस्यः तान क्षियाओडान् अवदत्, यः अवदत् यत् प्रारम्भिकसर्वक्षणस्य समये सा विदेशीयचीनीसङ्घस्य समितिसदस्यैः सह नगरस्य १५ प्राथमिकमाध्यमिकविद्यालयेभ्यः बालवाड़ीभ्यः च विद्यालयं प्रति गन्तुं गन्तुं च परिवहनस्य स्थितिविषये प्रतिक्रियाः एकत्रितवती, तानि च रूपे संकलितवती, प्रस्तावस्य संलग्नकरूपेण प्रस्तुतम्।
"उदाहरणार्थं निम्नश्रेणीषु छात्राणां लघुपदं भवति, मन्दं च गच्छन्ति। केषुचित् विद्यालयेषु विस्तृताः पारमार्गाः सन्ति, परन्तु यातायातप्रकाशाः लघुः भवन्ति। प्रायः अर्धमार्गे हरितप्रकाशः रक्तः भवति। एतां स्थितिं अवगत्य यातायातपुलिसः विभागेन स्थले एव निरीक्षणं कृत्वा समस्यां सम्यक् कर्तुं समये समायोजनं कृतम् .चांगशा यातायातपुलिसविभागेन अस्मिन् क्रमे अग्रणीः आसन्, तथा च विद्यालयाः, गलीः, समुदायाः अन्ये च सम्बद्धाः कार्याणि सक्रियरूपेण सहकार्यं कुर्वन्ति, प्रबन्धनस्य समन्वयं च कुर्वन्ति।
अस्य कृते सा सुझावम् अयच्छत्: परिवहनसङ्गठनस्य अनुकूलनार्थं "एकः विद्यालयः, एकः नीतिः" इति दृष्टिकोणस्य उपयोगं कुर्वन्तु -अधिकारः तथा प्रत्येकं विद्यालयः विद्यालयस्य परितः वाहनानां यादृच्छिकपार्किङ्गं सक्रियरूपेण नियन्त्रयति यत् विद्यालयस्य परितः पार्किङ्गसंसाधनानाम् अन्वेषणं करोति; जनानां वाहनानां च पृथक्करणं कार्यान्वितुं विद्यालयं मार्गदर्शनं कुर्वन्तु संयुक्तरूपेण सामान्यजनं कानूनस्य पालनार्थं सभ्यरूपेण यात्रां कर्तुं च आह्वयन्ति।
हेति
सदस्याः चाङ्गशा यातायातपुलिसस्य प्रस्तावस्य कुशलतया निबन्धनस्य प्रशंसाम् अकरोत्
सीपीपीसीसी सदस्याः चाङ्गशा-यातायात-पुलिसः च परिसरस्य परितः यातायात-वातावरणे महत् महत्त्वं ददति, सदस्यैः कृताः सुझावाः अपि यातायात-पुलिस-नियन्त्रण-उपायैः सह सङ्गच्छन्ति अन्तिमेषु वर्षेषु नगरपालिकायातायातपुलिसदलेन परिसरस्य परितः मार्गेषु गुप्तयातायातसुरक्षाखतराणां अन्वेषणं प्रबन्धनं च निरन्तरं कृतम् अस्ति।
यातायातपुलिसविभागस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् अन्वेषणानन्तरं ज्ञातं यत् केषुचित् विद्यालयेषु मुख्यतया सामान्यसमस्याः सन्ति यथा नर्सिंगमार्गस्य अनियमितस्थापनं, आवश्यकतानुसारं पदयात्रीसंकेतरहिताः विस्तृताः पारगमनमार्गाः, पिकअपस्य यादृच्छिकपार्किङ्गं च पतने वाहनम् । एतासां समस्यानां प्रतिक्रियारूपेण यातायातपुलिसविभागेन विद्यालयैः, गलीभिः, समुदायैः अन्यैः कार्यात्मकविभागैः सह मिलित्वा बालकानां यात्रासुरक्षायाः संयुक्तरूपेण रक्षणार्थं "विद्यालयविशिष्टनीतयः कार्यान्वितुं" कृतम् अस्ति——
पूर्णजागृतेः प्रदर्शनस्य च आधारेण शाजिताङ्ग-वाजिङ्ग-शुइआन् प्राथमिकविद्यालयस्य पश्चिमदिशि गुइटाङ्ग-मार्गस्य चाङ्गताङ्ग-चतुष्पथस्य तथा गुइटाङ्ग-मार्गस्य जिंग्वान्-चतुष्पथस्य "राइट-इन्-एण्ड्-राइट-आउट"-चतुष्पथः स्थापितः भविष्यति , विद्यालयस्य उत्तरद्वारे पदयात्रीक्रासिंगं पूर्वदिशि स्थाप्यते, तथा च पारगमनसंकेतप्रकाशसमूहः योजितः भविष्यति चाङ्गशानगरस्य प्रथमक्रमाङ्कस्य मध्यविद्यालयस्य जिनशानसेतुविद्यालये ज़ेबरापारगमनम्, यातायातसङ्घर्षान् न्यूनीकर्तुं सुरक्षाखतराः च समाप्तुं पृथक्करणस्तम्भस्य मध्ये इस्पातपाइपं हृत्वा इत्यादि
नगरस्य १८२ सार्वजनिकसुरक्षानर्सिंगपदानां सख्यं कार्यान्वयनम्, "गलतसमये अस्थायीपार्किङ्ग"-उपायं गभीरं कृत्वा, विद्यालयद्वारस्य उभयतः १५० मीटर्-अन्तर्गतं शङ्कुस्थापनं, मातापितृणां पिकअप-ड्रॉप्-ऑफ-वाहनानां पार्किङ्गं नियमितं च
विद्यालयसम्बद्धानां यातायातस्य उल्लङ्घनानां सुधारणार्थं नियमितरूपेण विशेषकार्याणि कुर्वन्तु, विशेषतः अवैधपार्किङ्गं यथा विद्यालयानां परितः पार्किङ्गस्य बहुपङ्क्तयः, मार्गे कोणे पार्किङ्गं, विपरीतदिशि पार्किङ्गं, फुटपाथेषु पार्किङ्गं च, तथा च नगरपालिकानगरीयेन सह संयुक्तरूपेण प्रबन्धनविभागः सख्तीपूर्वकं अन्वेषणं कृत्वा दण्डं दातुं;
स्थानीयमार्गैः समुदायैः च सह सम्पर्कं कृत्वा विद्यालयस्य परितः सम्पत्तिः, यूनिट् इत्यादीनां मुक्तसंसाधनानाम् समन्वयं कृत्वा डगमगाहटपार्किङ्गं कार्यान्वितुं;
छात्राणां कृते विशेषयातायातसुरक्षाशिक्षां कुर्वन्तु, नियमितरूपेण च विद्यालयेषु शिक्षकान् प्रेषयन्तु...
"यातायातपुलिसविभागः सक्रियरूपेण प्रस्तावस्य कार्यान्वयनम् करोति, यत् विद्यालयं गच्छन्तीनां छात्राणां सुरक्षायाः विषये स्वस्य अत्यन्तं उत्तरदायीभावनायाः प्रतिबिम्बं करोति, तथा च तान जिओडान् इत्यनेन उक्तं यत् सा च विदेशेषु चीनीयसङ्घस्य समितिसदस्याः च सीपीपीसीसी परिसरस्य परितः यातायातवातावरणं प्रति ध्यानं निरन्तरं ददाति तथा च सीपीपीसीसी मञ्चस्य माध्यमेन सुझावः ददाति सुझावः प्रदातुं, जनानां कृते वक्तुं, "कागजात्" "भूमौ" यावत् जनानां माङ्गल्याः कार्यान्वयनम्।
प्रतिवेदन/प्रतिक्रिया