समाचारं

इतिहासे प्रथमवारं फोक्सवैगन-कम्पनी व्ययस्य कटौतीं कर्तुं जर्मन-संस्थानानि बन्दं कर्तुं विचारयति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्लूमबर्ग्-संस्थायाः अनुसारं फोक्सवैगन-कम्पनी जर्मनीदेशे व्ययस्य अधिकं कटौतीं कर्तुं कारखानानि बन्दं कर्तुं विचारयति, यत् निःसंदेहं जर्मनी-देशस्य चान्सलर-श्कोल्ज्-सर्वकाराय अन्यत् महत् आघातम् अस्ति

सोमवासरे जारीकृते वक्तव्ये उक्तं यत् सम्भाव्यपरिहाराः फोक्सवैगनस्य मुख्ययात्रीकारब्राण्ड्-समूहानां अपि च अन्येषां समूह-संस्थानां लक्ष्यं कुर्वन्ति। विशिष्टानि उपायानि २०२९ पर्यन्तं रोजगारस्थिरतां सुनिश्चित्य कम्पनी-सङ्घयोः मध्ये सम्झौतां समाप्तुं प्रयत्नाः अपि सन्ति ।यदि अस्मिन् समये कारखानम् बन्दं भवति तर्हि फोक्सवैगनस्य ८७ वर्षीय-इतिहासस्य प्रथमवारं जर्मनीदेशे कारखानम् बन्दं भविष्यति

फोक्सवैगनस्य मुख्यकार्यकारी अधिकारी ओलिवर ब्लूमः एकस्मिन् वक्तव्ये अवदत् यत् आर्थिकवातावरणं कठिनतरं भवति, नूतनाः खिलाडयः च यूरोपे प्रवेशं कुर्वन्ति।

पृथक् वक्तव्यस्य अनुसारं कार्यसमित्याः अध्यक्षा डैनियला कावालो इत्यनेन उक्तं यत् कम्पनी गोल्फ् तथा टिगुआन् मॉडल् निर्माय स्वस्य मूलब्राण्ड् इत्यस्य सम्भाव्यहानिविषये विस्तरेण चर्चां कर्तुं बैठकं कृत्वा प्रबन्धनेन दुर्बलं कार्यं कृतम्। कम्पनी अवदत् यत् जर्मनीदेशे न्यूनातिन्यूनं एकं बृहत्तरं कारनिर्माणसंस्थानं, पार्ट्स् प्लाण्ट् च बन्दं कर्तुं योजना अस्ति, तथैव वेतनसौदां त्यक्त्वा।

विश्वे फोक्सवैगेन्-कम्पनीयाः प्रायः ६५०,००० कर्मचारीः सन्ति, येषु प्रायः ३,००,००० जर्मनीदेशे सन्ति । कम्पनीयाः पर्यवेक्षकमण्डले आर्धेषु आसनेषु श्रमप्रतिनिधिभिः वसन्ति, जर्मनीदेशस्य लोअरसैक्सोनीराज्यं च प्रायः संघानां पक्षे भवति

लोअर सैक्सोनीदेशेन फोक्सवैगनस्य व्यय-कटन-उपायानां समर्थनं प्रकटितम्, श्रम-प्रतिनिधिभिः सह वार्तायां विकल्पानां अन्वेषणं करणीयम् इति च ।