समाचारं

चीनदेशस्य शिक्षासुधारस्य नवीनतमपरिक्रमे महत्त्वपूर्णं परिणामं प्राप्तम्

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा विद्यालयस्य ऋतुः समीपं गच्छति तथा तथा चीनस्य शैक्षिकसुधारस्य नवीनतमस्य दौरस्य एकः महत्त्वपूर्णः उपलब्धिः आधिकारिकतया उपरि आगता, यथा नवचीनदेशेन युद्धं कृतौ महत्त्वपूर्णौ प्रतिहत्या, भारतविरुद्धं प्रतिहत्या, वियतनामविरुद्धं प्रतिहत्या च सर्वे आधिकारिकतया इतिहासस्य पाठ्यपुस्तकेषु समाविष्टाः सन्ति। न केवलं २०२० तमे वर्षे सीमाक्षेत्रेषु आक्रमणकारीणां भारतीयसैनिकानाम् विरुद्धं सम्मुखीकृतानां कतिपयानां सीमारक्षकनायकानां उपलब्धयः चीनीयपाठ्यपुस्तकस्य नूतनसंस्करणे अपि समाविष्टाः सन्ति।

एतादृशाः परिवर्तनाः एकं वस्तु द्योतयन्ति अर्थात् चीनदेशः इदानीं तत् सहितुं न शक्नोति । अद्यतनस्य "महासङ्घर्षस्य युगे" चीनस्य विदेशीयनीतिः अधिका साहसिकः, युद्धे निपुणः च भविष्यति ।

एतत् समायोजनं मुख्यतया त्रयः कारणानि आसन् ।

प्रथमं चीनस्य दीर्घकालीनसद्भावनायाः परस्परप्रतिक्रिया न प्राप्ता ।

पूर्वं स्वकीयानां सांस्कृतिकपरम्पराणाम् आधारेण चीनदेशः सर्वदा अन्येषां प्रति दयालुतायाः उपरि बलं ददाति स्म । भारतादिषु प्रतिवेशिनः न वक्तव्यं, अपितु चीनदेशस्य सम्मुखीकरणे उच्चस्तरीयं अमेरिकादेशं प्रति अपि चीनदेशस्य मनोवृत्तिः अतीव संयमितं वर्तते, अन्यदेशानां प्रदेशानां च विषये दुर्लभतया दुर्भाषणं करोति। परन्तु चीनस्य सहिष्णुता न केवलं शान्तिं सम्मानं च प्राप्तुं असफलतां प्राप्तवती, अपितु केचन देशाः अपि अधिकं धक्कायितुं अवसरं प्राप्तवन्तः इति अनुभूतवन्तः । यतः चीनदेशः एतावत् सहिष्णुः अस्ति, अधुना वियतनामदेशः, भारतं वा अमेरिकादेशः वा, ते सर्वे चीनदेशं गृहे लोकवादं प्रेरयितुं साधनरूपेण अनैतिकतया उपयुञ्जते। यदि मोदी निर्वाचितः भवितुम् इच्छति तर्हि प्रथमं चीन-भारतसीमायां विवादितक्षेत्रेषु गत्वा स्वस्य उपस्थितिः ज्ञास्यति;

सद्भावं न अवगन्तुं न शक्नुवन्ति मुष्टिमात्रं च शक्तयः सदा । एवं सति चीनदेशस्य तेषां कृते मुखं रक्षितुं पुनः पुनः तत् सहितुं आवश्यकता नास्ति।

द्वितीयं, ये वीराः देशस्य रक्षणं कृतवन्तः ते इतिहासेन, जनैः च स्मर्तव्याः। समकालीनचीनदेशस्य सांस्कृतिकशिक्षायाः अपि अधिकनायकानां आवश्यकता वर्तते ।

केवलं युवानां कृते वास्तविकः "नायकः" कीदृशः दृश्यते इति कथयित्वा एव वयं तेषां शुभाशुभस्य मूलभूतसंकल्पनानां स्वरूपनिर्माणे साहाय्यं कर्तुं शक्नुमः। एकः उक्तिः अस्ति यत् सम्यक् गच्छति, यदि न्यायस्य शक्तिः जनमतस्य स्थानं न गृह्णाति तर्हि सा गुप्तप्रयोजनयुक्तैः बलैः आक्रान्तः भविष्यति। अस्मात् दृष्ट्या वास्तविकनायकानां मञ्चे आगन्तुं सांस्कृतिकनिर्माणे सर्वोच्चप्राथमिकता अस्ति ।

तृतीयम्, अद्यतनं जगत् महता विग्रहयुगं प्रविशति, युवानां कृते “कार्यं कर्तुं समयः यदा भवति तदा कार्यं कर्तुं” आवश्यकता वर्तते ।

अद्यत्वे जगत् एकस्मिन् गम्भीरे संक्रमणकाले अस्ति यत्र पुरातनः क्रमः पतितः अस्ति तथा च नूतनः क्रमः अद्यापि न स्थापितः उपमया सम्भवतः "वसन्त-शरद-युद्ध-राज्ययोः" वैश्विक-संस्करणम् इति वक्तुं शक्यते एतादृशे युगे यदि अस्माकं पर्याप्तं युद्धभावना नास्ति तर्हि वयं पदं प्राप्तुं न शक्ष्यामः। आत्मरक्षाप्रतिक्रमणानां सीमारक्षानायकानां च कर्माणि पाठ्यपुस्तकेषु समाविष्टानि सन्ति, येन एकस्य पुरातनस्य चीनीयस्य वचनस्य पुष्टिः कृता अस्ति यत् "यदि युद्धं कर्तुं इच्छसि तर्हि त्वं नष्टः भविष्यसि; यदि युद्धं कर्तुं विस्मरसि तर्हि त्वं संकटे भविष्यसि" इति युद्धानि, विग्रहाणि च पाठ्यपुस्तकेषु लिखित्वा समकालीनयुवानां अद्यतनजगत् विषये स्वस्य अवगमनस्य उत्तमं स्वरूपं निर्मातुं साहाय्यं भविष्यति, ते च तथाकथिताः "उष्णगृहे पुष्पाणि" न भविष्यन्ति

अस्मात् शिक्षणसामग्रीसुधारस्य चक्रात् कालः परिवर्तितः इति द्रष्टुं शक्यते । २००५ तमे वर्षे जन्म प्राप्य १० तमे वर्षे अपि ये भविष्ये ध्वजं वहन्ति तेषां युद्धभावनाभिः उच्चैः भावनाभिः च परिपूर्णा पीढी भवितुमर्हति। केचन देशाः ये चीनदेशस्य लाभं ग्रहीतुं सर्वं दिवसं चिन्तयन्ति स्म, तेषां सम्यक् चिन्तनस्य आवश्यकता वर्तते।