समाचारं

न्यूनकार्बन-स्मार्ट-इस्पात-उद्योगः "नवीन" "हरित" च "गुणवत्ता" अन्विषति ।

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कालः (द्वितीयः) शाङ्घाईनगरे १३ तमे चीन-अन्तर्राष्ट्रीय-लोह-इस्पात-सम्मेलनं सम्पन्नम्। चीन-लोह-इस्पात-उद्योग-सङ्घस्य प्रभारी प्रासंगिकः व्यक्तिः सभायां परिचयं दत्तवान् यत् मम देशस्य इस्पात-उद्योगेन अति-निम्न-उत्सर्जन-परिवर्तने नूतना प्रगतिः कृता, तथा च ६२ कोटि-टन-कच्चे इस्पात-उत्पादन-क्षमतायाः परिवर्तनं कृतम् |.

नवीनतमाः आँकडा: दर्शयन्ति यत् अगस्तमासस्य १३ दिनाङ्कपर्यन्तं मम देशे १४६ इस्पातकम्पनयः सन्ति, येषु ६२ कोटिटन कच्चे इस्पातस्य उत्पादनक्षमता अति-निम्न-उत्सर्जनस्य परिवर्तनं सम्पन्नवती अस्ति

इस्पात-उद्योगस्य हरित-निम्न-कार्बन-विकासस्य त्वरिततायै मम देशेन अष्ट प्रमुखाः विश्वस्य अत्याधुनिकाः न्यून-कार्बन-प्रौद्योगिकी-विकास-समर्थन-योजनाः प्रस्ताविताः |. सम्प्रति २२ इस्पातकम्पनीभिः कुलम् ६० न्यूनकार्बनप्रौद्योगिकीनवाचारपरियोजनानां प्रचारः क्रियते ।

अस्मिन् वर्षे प्रथमार्धे मम देशस्य प्रमुख-इस्पात-उद्यमानां कुल-ऊर्जा-उपभोगः वर्षे वर्षे १.८% न्यूनः अभवत्, तथा च प्रतिटन-इस्पातस्य व्यापक-ऊर्जा-उपभोगः वर्षे वर्षे ०.१६% न्यूनः अभवत् लोहनिर्माणं, इस्पातनिर्माणं, इस्पातस्य रोलिंग् इत्यादीनां प्रमुखप्रक्रियाणां सर्वेषां अधोगतिप्रवृत्तिः दृश्यते स्म ।

चीनस्य लोह-इस्पात-उद्योगसङ्घस्य उपाध्यक्षः महासचिवः च जियांग् वीः : १.मम देशस्य प्रमुखैः इस्पात-उद्यमैः गणितस्य प्रतिटन-इस्पातस्य व्यापक-ऊर्जा-उपभोगः २००५ तमे वर्षे ६९४ किलोग्राम-मानक-अङ्गार-तः ५५७ किलोग्राम-मानक-अङ्गार-पर्यन्तं न्यूनीकृतः अस्ति इस्पात-उद्योगे हरित-क्रान्तिः अपेक्षितं परिणामं प्राप्तवती इति वक्तव्यं