समाचारं

३० वर्षाणि यावत् मध्यपूर्व-आफ्रिका-देशयोः सह सम्बद्धः चाङ्गन्-आटोमोबाइलः सऊदी-विपण्ये उपभोग-उन्नयनं कर्तुं शक्नोति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सोहु ऑटो·कार कैफे द्वारा निर्मित

लेखक丨लि देहुई

वाङ्ग जुन् इत्यनेन चङ्गन् आटोमोबाइलस्य प्रथमस्य सऊदी स्वामिनः समक्षं सऊदी-विपण्ये परिचयः करणीयः इति यूएनआई-एस-इत्येतत् प्रस्तुतम् । कारस्य कुञ्जीनां हस्तान्तरणेन सऊदी-विपण्ये चङ्गन्-आटोमोबाइलस्य विकासः अपि नूतनस्य अध्यायस्य आरम्भं करिष्यति ।

आधिकारिकसूचनाः दर्शयति यत् चङ्गन् आटोमोबाइलः १९९४ तमे वर्षात् मध्यपूर्वस्य आफ्रिकादेशस्य च विपण्येषु प्रवेशं कृतवान् अस्ति ।२०१५ तमे वर्षे सऊदीविक्रेतुः सह वितरणसम्झौते हस्ताक्षरं कृत्वा २०१६ तमे वर्षे विक्रयणार्थं प्रवृत्तम् त्रिंशत् वर्षाणां विपण्यसञ्चयः चीनीयब्राण्ड्-चाङ्गन्-आटोमोबाइल-इत्यस्य च बहुमूल्यं विपण्यसम्पत्तिः अस्ति ।

२०२४ तमस्य वर्षस्य अगस्तमासस्य ३१ दिनाङ्के सऊदी-समये चांगन-आटोमोबाइल-मध्यपूर्व-आफ्रिका-पत्रकारसम्मेलने चाङ्गन्-आटोमोबाइल-संस्थायाः अध्यक्षः वाङ्ग-जुन्-इत्यनेन स्नेहेन सारांशः उक्तः यत्, “३० वर्षाणाम् अधिककालात् चङ्गान्-आटोमोबाइल-इत्येतत् स्थानीयसमाजस्य विश्वसनीयः भागीदारः अभवत्, people and enterprises.

तृतीयपक्षस्य आँकडानुसारं २०२३ तमे वर्षे सऊदी-विपण्ये नूतनानां कारविक्रयः ६६०,००० भविष्यति । तेषु टोयोटा, हुण्डाई, किआ च शीर्षत्रयेषु स्थानेषु सन्ति, यत्र क्रमशः ३०%, १४%, ६% च विपण्यभागाः सन्ति । चीनदेशस्य ब्राण्ड्-मध्ये प्रथमस्थानं प्राप्य ५% मार्केट्-भागेन सह चाङ्गन्-आटोमोबाइल् चतुर्थस्थाने अस्ति । सऊदी-विपण्ये चीन-ब्राण्ड्-मध्ये चङ्गन्-आटोमोबाइल-इत्येतत् दीर्घकालं यावत् विक्रय-क्षेत्रे प्रथमस्थाने अस्ति, मध्यपूर्व-आफ्रिका-विपण्येषु च सञ्चित-विक्रयः ४,००,००० वाहनानां अपेक्षया अधिकः अस्ति