समाचारं

द्यूतविज्ञापनस्य उपरि अवलम्ब्य अनेके आस्ट्रेलियादेशस्य माध्यमाः महता विवादेषु प्रवृत्ताः सन्ति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिङ्गापुरस्य "स्ट्रेट्स् टाइम्स्" इति पत्रिकायाः ​​द्वितीयदिनाङ्के ज्ञापितं यत् ऑस्ट्रेलियादेशे बहवः निःशुल्कदूरदर्शनरेडियो, वृत्तपत्रमाध्यमाः च विवादे संलग्नाः सन्ति यत् तेषां कार्याणि निर्वाहयितुम् द्यूतविज्ञापनस्य उपरि अवलम्बनं कर्तव्यम् वा इति।

कथ्यते यत् २०२१ तमे वर्षे आस्ट्रेलियादेशे विश्वस्य प्रथमः कानूनः प्रवर्तते यत् सामाजिकमाध्यमानां प्रौद्योगिकीकम्पनीनां च सामग्रीयाः उपयोगाय स्थानीयवार्तासंस्थाभ्यः धनं दातव्यम्, यत् समाचाररायल्टी इति नाम्ना प्रसिद्धम् अस्ति तेषु मेटा, गूगल च दर्जनशः स्थानीयमाध्यमेन सह सम्झौतां कृतवन्तौ यत् प्रतिवर्षं ऑस्ट्रेलिया-माध्यमेभ्यः प्रायः २० कोटि-ऑस्ट्रेलिया-डॉलर् (प्रायः ९६ कोटि-युआन्) वार्ता-उपयोगशुल्कं दातुं (मेटा-संस्थायाः प्रायः ७ कोटि-ऑस्ट्रेलिया-डॉलर्-रूप्यकाणि दत्तानि) परन्तु अस्मिन् वर्षे फेब्रुवरीमासे मेटा-संस्थायाः घोषणा अभवत् यत् सः आस्ट्रेलिया-देशस्य माध्यमैः सह स्वस्य सम्झौतेः नवीकरणं न करिष्यति, अनेके कम्पनयः मेटा-संस्थायाः अग्रतां अनुसरणं कर्तुं योजनां कृतवन्तः । उपर्युक्तकठिनतानां सम्मुखे आस्ट्रेलिया-देशस्य मीडिया-माध्यमेन नूतनानि मार्गाणि अन्वेष्टव्यानि आसन्, तस्य परिपालनस्य केन्द्रं द्यूत-विज्ञापनं भवति इव आसीत् ।

वस्तुतः विगत २० वर्षेषु आस्ट्रेलियादेशस्य दूरदर्शनरेडियोकम्पनीनां कृते ऑनलाइनद्यूतविज्ञापनं अन्यत् महत्त्वपूर्णं राजस्वस्य स्रोतः अस्ति । अस्मिन् वर्षे जुलैमासे आस्ट्रेलिया-राष्ट्रीयविश्वविद्यालयस्य द्यूत-संशोधनकेन्द्रेण प्रकाशितानि आँकडानि दर्शयन्ति यत् विगतवर्षे प्रायः ३३% आस्ट्रेलिया-देशिनः ऑनलाइन-द्यूते भागं गृहीतवन्तः, दूरदर्शने रेडियो-मध्ये च ऑनलाइन-द्यूत-विज्ञापनानाम् प्रचारस्य महत्त्वपूर्णा भूमिका आसीत्

एतस्याः परिस्थितेः सम्मुखे बहवः आस्ट्रेलियादेशस्य राजनेतारः विद्वांसः च "द्यूतविज्ञापनस्य पूर्णप्रतिबन्धस्य" आह्वानं कृतवन्तः । ब्रिटिश- "गार्जियन" इति पत्रिकायाः ​​समाचारः अस्ति यत् आस्ट्रेलिया-सर्वकारः बालकार्यक्रमेभ्यः, लाइव्-क्रीडा-प्रसारणेभ्यः च केवलं एकघण्टापूर्वं पश्चात् च द्यूत-विज्ञापनं प्रतिबन्धयितुं विचारयति तस्मिन् एव काले टीवी-रेडियो-माध्यमेन प्रतिघण्टां केवलं द्यूत-विज्ञापनद्वयं प्रसारयितुं शक्यते ऑस्ट्रेलिया-सर्वकारः द्यूत-विज्ञापनेन समाजाय यत् हानिः भवति तत् स्वीकुर्वति, परन्तु सम्प्रति द्यूत-कम्पनीभ्यः विज्ञापन-आयस्य माध्यमानां वंचनं कर्तुं न इच्छति जनमतस्य दबावस्य सम्मुखे आस्ट्रेलिया-सर्वकारः आग्रहं करोति यत् द्यूतविज्ञापनस्य "प्रतिबन्धस्य" अपेक्षया "प्रतिबन्धः" करणं महत्त्वपूर्णः उपायः अस्ति यत् देशस्य दूरदर्शन-रेडियो-कम्पनयः राजस्वस्य महतीं न्यूनतायाः सामनां कुर्वन्ति इति सुनिश्चितं भवति केचन जनाः प्रस्तावितवन्तः यत् जनहिताय ये वार्ताक्रियाः सन्ति तेषां कृते कर-कमीकरणं, सर्वकारीय-अनुदानं च आस्ट्रेलिया-देशस्य माध्यमानां भारं न्यूनीकर्तुं उपायानां मध्ये एकः उपायः भवितुम् अर्हति

सम्पादक/झोउ चाओ