समाचारं

बीजिंग रेलवेपुलिसः ग्रीष्मकालीनपरिवहनकाले यात्रिकाणां कृते २५०,००० युआन् अधिकं मूल्यस्य ४०० तः अधिकानि नष्टसम्पत्त्याः खण्डान् बरामदं कृतवती

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर्-मासस्य ३ दिनाङ्के बीजिंग-युवा-दैनिक-संस्थायाः एकः संवाददाता बीजिंग-रेलवे-जनसुरक्षा-विभागात् ज्ञातवान् यत् यद्यपि ग्रीष्मकालीन-यात्रा-ऋतुः समाप्तः अस्ति तथापि बीजिंग-नगरस्य प्रमुखेषु रेलस्थानकेषु यात्रिकाणां यातायातः अधिकः एव अस्ति अवगम्यते यत् ग्रीष्मकालीनयात्राकाले पुलिसैः यात्रिकैः त्यक्तानाम् ४०० तः अधिकाः सामानाः प्राप्ताः, येषां मूल्यं २५०,००० युआन् अधिकं भवति, तेषां कृते ५१ वृद्धाः नाबालिगाः च ये गृहात् पलायिताः आसन्, ये च स्वपरिवारात् २७ वृद्धाः बालकाः च विरक्ताः आसन् ।

सितम्बर्-मासस्य द्वितीये दिने बडालिङ्ग्-ग्रेट्-वाल-स्थानकस्य पुलिस-स्थानकं यात्रिकायाः ​​सुश्री-यु-महोदयायाः धन्यवादपत्रं, बैनरं च प्राप्तम् । बडालिंग ग्रेट् वाल स्टेशन पुलिस स्टेशनस्य उपनिदेशकस्य गुओ ज़ियुन् इत्यस्य मते अगस्तमासस्य २८ दिनाङ्के प्रायः १४:०० वादने यात्री सुश्री यू बडालिंग ग्रेट् वाल स्टेशनस्य प्रतीक्षालये कार्यरतानाम् पुलिसानां कृते आतुरतापूर्वकं साहाय्यार्थं पृष्टवती मञ्चे रेलयानं प्रतीक्षमाणा सा सहसा आविष्कृतवती यत् तस्याः परिवारस्य च विषये बहुसंख्याकाः छायाचित्राः सूचनाः च संगृहीताः सन्ति, सा भूमिगतस्थानात् लिफ्टं गृहीत्वा उपरि धावितवती तत् पुनः प्राप्तुं साहाय्यं कुर्वन्तु।

स्थितिं अवगत्य तत्क्षणमेव पुलिसैः अन्वेषणं कृत्वा युमहोदयायाः मनसि शान्तिपूर्वकं सवारीं कर्तुं पृष्टं यदि किमपि वार्ता अस्ति तर्हि समये एव सूचितं भविष्यति। कार्यानन्तरं पुलिसैः ज्ञातं यत् यदा युमहोदया टिकटं पश्यन् प्रतीक्षालये उत्तिष्ठति स्म तदा तस्याः मोबाईल-फोनः सहसा जेबतः स्खलितः भूत्वा आसने पतितः तदा सा पश्चात् गच्छन्ती पुरुषेण प्राप्य उद्धृतवती अन्वेषणानन्तरं पुलिसैः तस्य पुरुषस्य सम्पर्कः कृतः यः मोबाईल-फोनम् उद्धृतवान् अस्मिन् समये सः पुरुषः पूर्वमेव किङ्घे-स्थानकं प्रति गच्छन्त्याः उच्चगति-रेलयाने आसीत् । सः पुरुषः अवदत् यत् सः दूरभाषं अवांछितं मन्यते इति कारणेन उद्धृतवान्। किङ्घे-स्थानकस्य पुलिस-स्थानकस्य साहाय्येन सः पुरुषः स्वस्य मोबाईल-फोनं पुलिस-इत्यस्य हस्ते दत्तवान् यः किङ्घे-स्थानके बसं गृहीतवान् । तदनन्तरं बडालिंग् ग्रेट् वाल स्टेशन पुलिस स्टेशनस्य पुलिसैः शीघ्रमेव सुश्री यू इत्यस्मै सूचितं कृत्वा किङ्ग्हे स्टेशनतः अवतरित्वा किन्घे स्टेशन पुलिस स्टेशनं गत्वा स्वस्य मोबाईलफोनं संग्रहीतुं कथितम्। यदा मोबाईल-फोनः प्राप्तः तदा यू-महोदया अतीव उत्साहितः भूत्वा पुनः पुनः पुलिस-प्रति कृतज्ञतां प्रकटितवती ।