समाचारं

सः चीनगणराज्यस्य संस्थापकलेफ्टिनेंट जनरल् आसीत् सेनापतिना संलग्नः सन् १९६१ तमे वर्षे सः अवनतिं प्राप्तवान्, १९६४ तमे वर्षे मार्शलेन संलग्नः सन् स्वपदात् निष्कासितः

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९६० तमे दशके मम देशस्य प्रचारमण्डलेषु "द्वौ वृत्तपत्रम् एकः पत्रिका च" इति उक्तिः आसीत् तथाकथितेन "द्वौ वृत्तपत्रौ एकः पत्रिका च" इति जनदैनिकं, जनमुक्तिसेना दैनिकं, लालध्वजं च निर्दिशति स्म पत्रिका। तेषु "मुक्तिसेना दैनिकस्य" आधिकारिकतया स्थापना १९५५ तमे वर्षे अभवत् ।तस्य वर्षस्य जूनमासे एकस्मिन् दिने मध्यदक्षिणसैन्यक्षेत्रस्य तत्कालीनसचिवः ताओ झू इत्यनेन जनसुरक्षाबलस्य राजनैतिकआयुक्तं ओउयांग् वेन् इति आह्वयति स्म मध्यदक्षिणसैन्यक्षेत्रं, वार्तालापं कर्तुं तथा च ओउयांग् वेन् इत्यस्मै अवदत् यत् केन्द्रीयसमितिः "मुक्तिसेनादैनिकस्य" सज्जतायै तं बीजिंगनगरं स्थानान्तरयिष्यति इति।

ओउयाङ्ग वेन् वार्ताम् श्रुत्वा लज्जितः अभवत् अन्ततः सः युद्धवर्षेभ्यः आगतः सैनिकः आसीत्, परन्तु वृत्तपत्रं चालयितुं किञ्चित् कठिनम् आसीत् सम्पूर्ण जनमुक्तिसेना? ताओ झू अपि ओउयांग् वेन् इत्यस्य कष्टानि जानाति स्म, परन्तु तदपि तस्य प्रयासस्य साहसं कर्तुं प्रोत्साहयति स्म अतः ओउयांग् वेन् स्वपरिवारं बीजिंगनगरं नीत्वा "मुक्तिसेना दैनिक" इति कार्यक्रमस्य आयोजनं कृतवान्, प्रथमः मुख्यसम्पादकरूपेण च कार्यं कृतवान्

ओउयाङ्ग वेन् इत्यस्य जन्म १९१२ तमे वर्षे हुनान्-देशस्य पिङ्गजियाङ्ग-नगरे अभवत् । लालसेनायां सम्मिलितस्य अनन्तरं ओउयाङ्ग वेन् मुख्यतया मध्यसोवियतक्षेत्रे सक्रियः आसीत्, मध्यसोवियतक्षेत्रे विविधानि "वेरणविरोधि-दमन-युद्धानि अनुभवितवान्, २५,००० मीलपर्यन्तं दीर्घ-मार्च-क्रीडायां अपि भागं गृहीतवान्

स्वस्य क्रान्तिकारीजीवने ओउयांग् वेन् इत्यस्य युद्धपदचिह्नानि चीनस्य अधिकांशं भागं व्याप्य आसन्, कृषिक्रान्तिकाले सः उत्तरे शान्क्सीनगरे युद्धं कर्तुं जियांग्क्सीतः गतः, सः मुक्तियुद्धकाले उत्तरशान्क्सीतः शाण्डोङ्गं गतः; moved from shandong to the northeast , सः दक्षिणदिशि ग्वाङ्गडोङ्ग-गुआंगक्सी-क्षेत्रेषु गतः यत्र वसन्तपुष्पाणि प्रफुल्लितानि आसन्, तथा च अस्मिन् सैन्यशोषणेन, ओउयांग्-इत्यस्य स्थापनायै महत् सैन्यकरं कृतवान् चीनगणराज्यस्य स्थापनायाः अनन्तरं वेन् लेफ्टिनेंट जनरल् इति पदेन पुरस्कृतः, संस्थापकलेफ्टिनेंट जनरल् इति च अभवत् ।

चीनस्य जनगणराज्यस्य स्थापनायाः अनन्तरं ओउयांग् वेन् मध्यदक्षिणसैन्यक्षेत्रे स्थित्वा मध्यदक्षिणसैन्यक्षेत्रस्य लोकसुरक्षाबलस्य राजनैतिकआयुक्तरूपेण ग्वाङ्गडोङ्गप्रान्तीयसैन्यक्षेत्रस्य राजनैतिकआयुक्तरूपेण च कार्यं कृतवान् १९५५ तमे वर्षे भव्यप्रदानस्य पूर्वसंध्यायां ओउयाङ्ग वेन् "मुक्तिसेना दैनिकस्य" निर्माणस्य उत्तरदायी भवितुं बीजिंगनगरं स्थानान्तरितः अभवत् तथा च सः जनमुक्तिसेनादैनिकस्य प्रथमः मुख्यसम्पादकः अभवत् इति रूपेण कार्यं कृतवान् ओउयाङ्ग वेन् इत्यस्य कृते यद्यपि एतत् कार्यं कठिनम् आसीत् तथापि सः संस्थायाः व्यवस्थां पालितवान् ।

तस्मिन् समये परिस्थितयः अतीव कठिनाः आसन् । एतावत् कठिनं भवति चेदपि ओउयाङ्ग वेन् अद्यापि "मुक्तिसेना दैनिकं" इति कर्मचारिणां नेतृत्वं कृतवान्, अन्ततः १९५६ तमे वर्षे जनवरीमासे १ दिनाङ्के "मुक्तिसेना दैनिकं" प्रकाशितवान् ।ततः परं देशः यः "जनदैनिकः" इव प्रसिद्धः आसीत् ।

परन्तु जनमुक्तिसेना दैनिकपत्रिकायाः ​​मुख्यसम्पादकत्वेन कार्यकाले ओउयङ्ग वेन् अपि अन्यायं प्राप्नोत्, भूलवशं अपि अवनतिम् अपि अभवत् एषः विषयः १९६० तमे वर्षे आरभ्यते तस्मिन् समये "मुक्तिसेना दैनिकः" सामान्यराजनैतिकविभागस्य प्रबन्धने आसीत्, संस्थापकः जनरल् तान झेङ्गः सामान्यराजनैतिकविभागस्य निदेशकरूपेण कार्यं कृतवान् अस्मिन् वर्षे तान झेङ्गः गलत्रूपेण आसीत् आलोचना कृता, तथा च ओउयाङ्ग वेन् इत्यस्य तान झेङ्ग इति रूपेण अपि फ्रेमः कृतः । फरवरीमासे प्रासंगिकनेतृणां मतं यत् ओउयाङ्ग वेन् "मुक्तिसेनादैनिक" इत्यत्र कार्यं कर्तुं योग्यः नास्ति, अतः ओउयङ्ग वेन् उच्चसैन्य-अकादमीयां अध्ययनस्य व्यवस्था कृता

१९६२ तमे वर्षे सितम्बरमासे उच्चसैन्य-अकादमीतः स्नातकपदवीं प्राप्त्वा ओउयांग् वेन् शीआन्-नगरे व्यवस्थापितः अभवत्, ततः सः शीआन्-सैन्यदूरसञ्चार-इञ्जिनीयरिङ्ग-महाविद्यालये प्रवेशं कृतवान् १९६४ तमे वर्षे आरम्भे यदा ओउयाङ्ग वेन् डीनरूपेण कार्यं कुर्वन् आसीत् तदा कश्चन सामान्यराजनैतिकविभागाय अन्यत् पत्रं लिखितवान् यस्मिन् प्रतिबिम्बितम् आसीत् यत् ओउयाङ्ग वेन् महाविद्यालये व्याख्यानं दत्तवान् तदा पेङ्ग देहुआइ इत्यस्य पदोन्नतिं इच्छया कृतवान्

पेङ्ग देहुआई चीनगणराज्यस्य संस्थापकमार्शलः आसीत् सः १९५९ तमे वर्षे लुशानसम्मेलने स्वस्य वचनं दत्तवान् । एतस्याः घटनायाः विषये ज्ञात्वा सामान्यराजनैतिकविभागेन कश्चन महाविद्यालयं गत्वा ओउयांग् वेन् इत्यस्य अन्वेषणार्थं व्यवस्थापितवान् । तदनन्तरं ओउयाङ्ग वेन् किञ्चित्कालं यावत् निष्क्रियः आसीत्, अनन्तरं चतुर्थस्य यन्त्रोद्योगमन्त्रालयस्य उपमन्त्री, इलेक्ट्रॉनिक्स-उद्योगमन्त्रालयस्य सल्लाहकारः च अभवत्

परवर्तीषु वर्षेषु ओउयाङ्ग वेन् सैन्य-इतिहासस्य संशोधनार्थं समर्पितवान्, बहु लिखित-स्मरण-सामग्री च त्यक्तवान्, येषु इतिहासस्य अध्ययनार्थं बहुमूल्यं सन्दर्भसामग्री प्राप्यते स्म २००३ तमे वर्षे ९१ वर्षे ओउयाङ्ग् वेन् इत्यस्य रोगात् मृतः ।