समाचारं

१९९५ तमे वर्षे ९१ वर्षीयः महिला चीनगणराज्ये एकस्य अनवधानस्य प्रकरणस्य विषये सत्यं प्रकाशितवती यत् अहं शस्त्रचोरः अस्मि

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९९५ तमे वर्षे एप्रिलमासस्य ९ दिनाङ्के शेन्याङ्ग-नगरस्य उपनगरे एकस्मिन् निजगृहे ९१ वर्षीयः गाओ चोङ्गडे इत्यस्याः मृत्योः प्रवृत्ता आसीत् । तस्याः शय्यायाः पुरतः बन्धुमित्रवंशजाः परितः समागताः । तस्याः अन्याः इच्छाः सन्ति वा इति पृष्टा सा कम्पिता नक्शां दर्शितवती । ततः, परिवारः नक्शां पुरतः धारितवान् । नक्शे पूर्वप्रान्तत्रयस्य रूपरेखां पश्यन् वृद्धस्य मुखस्य उपरि स्मितं आसीत् । ततः सा शनैः अवदत्, "अहमेव सः बाहुचोरः यत् तदा कुओमिन्ताङ्गः गृहीतुं इच्छति स्म।"

इति श्रुत्वा बन्धुजनाः आश्चर्यचकिताः अभवन् । परन्तु वृद्धस्य दृढव्यञ्जनं दृष्ट्वा सर्वेषां मनसि विश्वासः अभवत् । गाओ चोङ्गडे कः ? तस्याः उत्पत्तिः कः ? यथा सुकुमारं स्त्रिया कथं बाहुचोरम् । गाओ चोङ्गडे इत्यस्य युवावस्थायां काः वीरकथाः आसन् ?

स्त्रीणां मध्ये नायकः

गाओ चोङ्गडे इत्यस्य जन्म १९०४ तमे वर्षे लिओनिङ्ग-प्रान्तस्य हेशान्-मण्डले अभवत् । बाल्यकालात् एव सा इतिहासस्य नायिकाः प्रशंसति स्म । ओपेरातः सा मु गुइयिंग्, शे तैजुन् इत्येतयोः कथाः श्रुतवती । अतः तस्याः मनसि स्वदेशस्य देशस्य च रक्षणस्य विचारः गभीररूपेण निहितः आसीत् । सप्ताहदिनेषु तस्याः प्रियं वस्तु बन्दुकैः, यष्टिभिः च सह नृत्यं भवति । व्यक्तित्वस्य दृष्ट्या गाओ चोङ्गडे साहसी, स्वतन्त्रः, अपरम्परागतः च अस्ति । यदा सा १८ वर्षीयः आसीत् तदा सा लु झेङ्गकाओ इत्यनेन सह मिलितवती यस्य रुचिः अपि तथैव आसीत् । अन्येषां साहाय्येन तयोः विवाहः अभवत् ।

तस्याः पतिः लु झेङ्गकाओ पुरुषेषु सत्पुरुषः अस्ति । अल्पवयसि एव सः युवा मार्शल झाङ्ग ज़ुएलियाङ्ग इत्यनेन दृष्टः । १९२३ तमे वर्षे पूर्वोत्तरव्याख्यानभवने प्रवेशं प्राप्तवान् । विद्यालये स्थित्वा सः साहित्ये युद्धकलायां च प्रतिभाशाली आसीत्, यत्नशीलः, पृथिव्यां च आसीत् । स्नातकपदवीं प्राप्त्वा लु झेङ्गकाओ इत्ययं पूर्वोत्तरसेनायाः सैनिकानाम् नेतृत्वं कर्तुं नियुक्तः । कतिपयवर्षेभ्यः अन्तः सः शीघ्रमेव पदोन्नतः अभवत्, अनन्तरं झाङ्ग ज़ुएलियाङ्गस्य सहायकरूपेण कार्यं कृतवान् । भर्त्रा प्रभाविता गाओ चोङ्गडे ठोससैन्यकौशलम् अपि निपुणतां प्राप्तवती ।

परिवारस्य महिला सदस्यत्वेन सा ईशानसेनायाम् आगता । गाओ चोङ्गडे स्मार्टः समर्थः च आसीत्, शीघ्रमेव शूटिंग् कर्तुं शिक्षितवान् । पश्चात् लु झेङ्गकाओ इत्यस्य साहाय्येन सा प्रशिक्षणार्थम् अपि अङ्कणे अगच्छत् । गाओ चोङ्गडे इत्यस्य अग्निबाणस्य विषये अतीव रुचिः अस्ति । यदा यदा तस्याः अवकाशः भवति तदा तदा अभ्यासार्थम् आगच्छति। अर्धवर्षे एव सा प्रसिद्धा महिलाशूटरः अभवत् । पूर्वोत्तरसेनायां गाओ चोङ्गडे इत्यनेन सनसनीभूता । १९२८ तमे वर्षे पूर्वोत्तरचीनदेशस्य राजा झाङ्ग ज़ुओलिन् इत्यस्य उपरि हुआङ्गगुटन्-नगरे आक्रमणं जातम् । सहसा पूर्वोत्तरचीनदेशस्य स्थितिः अशान्तिः अभवत् ।

लु झेङ्गकाओ, गाओ चोङ्गडे च इत्येतयोः साहाय्येन झाङ्ग ज़ुएलियाङ्गः प्रसन्नः भूत्वा शीघ्रमेव स्थितिं नियन्त्रितवान् । अस्मिन् काले गाओ चोङ्गडे इत्यस्य साहसं प्रभावशालिनी आसीत् । स्त्रीत्वेन सा वीरतया भर्तारं कार्यं कर्तुं प्रेरयति स्म । युवा लु झेङ्गकाओ अपि साहसिकं कार्यं कृत्वा युवा मार्शलस्य दक्षिणहस्तः इति स्थितिं दमितवान् । ईशानसेनायां युवा मार्शलस्य प्रत्यक्षवंशजाः सत्ताप्रभारी आसन्, दिग्गजगुटः च बहिष्कृतः । यद्यपि पर्दापृष्ठे गाओ चोङ्गडे इत्यस्य बुद्धिः, साहसं च सर्वेषां भूमिका आसीत् । सा अपि किमपि गणनीयम् अस्ति।

जापानविरोधी युद्धनायक

१९३१ तमे वर्षे सेप्टेम्बर्-मासस्य १८ दिनाङ्कस्य घटना अभवत् । रात्रौ एव जापानीसेना पूर्वप्रान्तत्रयं कब्जाकृतवती । तस्य प्रतिक्रियारूपेण चियाङ्ग काई-शेक्, झाङ्ग ज़ुएलियाङ्ग च द्वौ अपि पश्चात्तापं कृत्वा स्वदेशं त्यक्तवन्तौ । अस्मिन् विषये गाओ चोङ्गडे अतीव क्रुद्धः आसीत् । परन्तु तस्याः पतिः लु झेङ्गकाओ वशीभूतः आसीत्, स्वमतं वक्तुं न साहसं कृतवान् । साहसिकव्यक्तित्वयुक्तः गाओ चोङ्गडेः पास-मध्ये निवृत्तेः अपेक्षया मृतः एव । सैन्यशिबिरस्य पुरतः सा उच्चैः उद्घोषयति स्म, "यदि स्त्रियः मृत्युभयं न कुर्वन्ति तर्हि भवन्तः कथं जीवनस्य लोभी भूत्वा देशद्रोहं कुर्वन्ति?"

परन्तु अत्र विषयाः आगताः, गाओ चोङ्गडे इत्यस्य किमपि कार्यं नास्ति । पूर्वोत्तरसेनायाः पासं प्रति पश्चात्तापस्य अनन्तरं गाओ चोङ्गडे जापानविरोधिविचारानाम् प्रचारं निरन्तरं कुर्वन् आसीत् । "जापानी-आक्रमणकारिणः निष्कास्य स्वगृहनगरं प्रति युद्धं कुर्वन्तु।" सा विपत्तौ गमनस्य भयं विना उक्तवती। तस्मिन् समये कुओमिन्ताङ्ग-समूहः अत्यन्तं कायरः आसीत् । चियाङ्ग काई-शेक् इत्यनेन जापानविरोधी जनमतम् अपि सख्यं निषिद्धम् । स्थितिः वर्धते इति भयात् नानजिङ्ग्-सर्वकारेण ईशान्य-सेनायाः मौनं कर्तुं पृष्टम् । परन्तु गाओ चोङ्गडे अपीलार्थं त्वरितम् आगत्य विरोधं कर्तुं वीथिषु प्रविष्टवान् । सा पत्रिकाः विकीर्णवती, नाराः स्थापयति स्म, जनभाषणं च ददाति स्म, जनान् देशस्य वशीकरणस्य दासाः न भवेयुः इति आह्वयति स्म । सहसा उत्तरचीनदेशस्य मीडियाभिः तस्याः विषये ध्यानं दत्तम् ।

लु झेङ्गकाओ गाओ चोङ्ग्डे इत्यस्य भृशं ताडयति स्म, सा च प्रतिवदति स्म, "अहं पूर्वोत्तरसेना नास्मि, किमर्थं त्वं हस्तक्षेपं करोषि?" "श्रेव" इति उपनाम प्राप्ता अपि सा जापानविरुद्धं युद्धं कृत्वा देशस्य उद्धारं कर्तुम् इच्छति स्म । एतादृशेन दृढनिश्चयेन गाओ चोङ्गडे यथार्थतया प्रशंसनीयः अस्ति। पूर्वोत्तरसेनायाः आशा नासीत् इति कारणतः गाओ चोङ्गडे दुःखी, क्रुद्धः च अभवत्, तस्य कुत्रापि निःश्वासः नासीत् । अस्मिन् समये सा अस्माकं दलस्य सदस्यैः सह सम्पर्कं कृतवती । प्रगतिशीलविचारैः आकृष्टा सा क्रमेण वर्धिता ।

शस्त्राणि चोरितवती महिला स्वयंसेविका

१९३२ तमे वर्षे पूर्वोत्तरचीनदेशे जापानविरोधिस्वयंसेनायाः स्थापना अभवत् । अस्माकं दलस्य नेतृत्वे याङ्ग लिन्, लिन् बोकु इत्यादयः सहचराः गुरिल्लायुद्धं आरब्धवन्तः । तस्मिन् एव वर्षे एप्रिलमासे जनरल् याङ्ग जिंग्युः पञ्चीविद्रोहस्य आयोजनं कृतवान् । जापानीसेनायाः दृष्टौ चीनदेशीयाः जनाः प्रतियुद्धार्थं उत्थिताः, श्रमिकाः कृषकाः च संगठिताः अभवन्, जापानविरोधिबलाः च समागताः गाओ चोङ्गडे इत्ययं वार्ताम् श्रुत्वा उत्साहितः अभवत् । पेइपिङ्ग्-नगरे सा धनसङ्ग्रहं कृत्वा औषधानां, शस्त्राणां च अनेकाः समूहाः सङ्गृहीतवती ।

यद्यपि सः पुनः गन्तुं न शक्तवान् तथापि गाओ चोङ्गडे सक्रियरूपेण सीमाशुल्कस्य अन्तः समर्थनं कृतवान् । गुप्तरूपेण पूर्वोत्तरसेनायाः बहवः सैनिकाः तस्याः समर्थनं कृतवन्तः । येषां धनं वर्तते तेषां योगदानं भवति, येषां च योगदानं कर्तुं सामर्थ्यं वर्तते, गाओ चोङ्गडे विभिन्नस्थानात् समर्थनस्य समन्वयं करोति, अस्माकं दलात् अपि सा महतीं प्रशंसाम् अवाप्तवती अस्ति। १९३६ तमे वर्षे डिसेम्बरमासे क्षियान्-प्रसङ्गः प्रारब्धः । बहु मध्यस्थतायाः अनन्तरं कुओमिन्ताङ्ग-सङ्घः साम्यवादीदलः च द्वितीयं सहकार्यं प्राप्तवन्तौ, ततः राष्ट्रिय-एकीकृतं युद्धविरोधीशिबिरं निर्मितम् । अचिरेण एव गाओ चोङ्गडे पूर्वप्रान्तत्रयं प्रत्यागतवान् ।

गाओ चोङ्गडे अस्माकं सहचरानाम् सम्पर्कं कृत्वा पूर्वोत्तरजापानविरोधी आधारक्षेत्रस्य अध्यक्षेन लिन् बोकु इत्यनेन सह मिलितवान्। तं दृष्ट्वा एव गाओ चोङ्गडे जापानीयानां प्रतिरोधं कर्तुं जापानीयानां विरुद्धं युद्धं कर्तुं च आग्रहं कृतवान् । लिन् बोकुः उत्तरितवान्, "भवतः कार्यं अग्रपङ्क्तौ गन्तुं न, परन्तु प्रत्यक्षतया जापानीयानां विरुद्धं युद्धं कर्तुं अग्रपङ्क्तौ गमनात् अधिकं महत्त्वपूर्णम् अस्ति!" , अष्टममार्गसेनायाः शान्क्सीकार्यालयस्य निदेशकः।" अष्टममार्गसेनायाः गोलाबारूदस्य अभावः अभवत् इति निष्पद्यते। . गाओ चोङ्गडे इत्यस्य विशेषः स्थितिः अस्ति यदि सा सहकार्यं कर्तुं शक्नोति तर्हि सा आपूर्तिः गोलाबारूदस्य च समस्यायाः समाधानं कर्तुं शक्नोति।

कार्यं प्राप्य गाओ चोङ्गडे सहजतया तदनुमोदितवान् । तदनन्तरं सा पूर्वोत्तरसेनायाम् आगत्य शस्त्रशस्त्राणि चोरयितुं अवसरं स्वीकृतवती । शान्क्सीनगरे सा शीघ्रमेव आयुधस्थानकस्य स्थितिं ज्ञातवती । स्वस्य तादात्म्यं, सम्बन्धान् च अवलम्ब्य सा अन्तः लुब्धतया प्रविष्टवती । तदनन्तरवर्षेषु सा कस्यचित् अप्रत्यक्षं बहु द्रव्यं अपहृतवती । १९३९ तमे वर्षे पूर्वोत्तरसेनायाः आयुधनिक्षेपस्य चोरी अन्ततः उजागरिता । तुलनायाः अनन्तरं शस्त्राणां गोलाबारूदानां च महती हानिः अभवत् । यदा एषा वार्ता चोङ्गकिङ्ग्-नगरं प्राप्तवती तदा चियाङ्ग-काइ-शेक् क्रुद्धः अभवत् ।

जीवनं समाप्तम्

वस्तुतः शीआन्-घटनायाः अनन्तरं मार्शल-झाङ्ग् ज़ुएलियाङ्ग् इत्यस्य गृहनिरोधः कृतः, पूर्वोत्तरसेनायाः पुनर्गठनं च कृतम् । यदा जापानविरोधी युद्धम् आरब्धम् तदा पूर्वोत्तरस्य सैनिकानाम् कृते युद्धक्षेत्रं गन्तुं कठिनम् आसीत् । चियाङ्ग काई-शेक् इत्यनेन तान् जानी-बुझकर विरक्तं कृत्वा पूर्वोत्तरसेनायाः गतिविधिषु गुप्तरूपेण निरीक्षणं कृतम् । गाओ चोङ्गडे धनिकानाम् अपहृत्य निर्धनानाम् साहाय्यं कृतवती, सा च साहसेन उत्तरचीनदेशं, ईशानचीनदेशं च शस्त्राणि परिवहनं कृतवती । जापानविरुद्धं एषा महत्त्वपूर्णा साहाय्यम् अस्ति। परिवहनकाले सा बहुवारं शत्रुणा प्रहारं कृतवती । गाओ चोङ्गडे निर्णायकरूपेण प्रतियुद्धं कृतवान्, जापानी-कठपुतलीसैनिकानाम्, डाकुनां च तरङ्गं प्रतिहृत्य, अष्टममार्गसेनायाः कृते सुरक्षिततया शस्त्राणि समर्पितवान् । यदा कुओमिन्ताङ्गः अन्वेषणार्थम् आगतः तदा गाओ चोङ्गडे बहुभिः जनाभिः रक्षितः आसीत् । चीनगणराज्ये अयं बृहत्तमः चोरीप्रकरणः अन्ततः सैन्यविशेषकार्यकर्तृणां हस्तक्षेपानन्तरं समाधानं कर्तुं असमर्थः अभवत् । गाओ चोङ्गडे सावधानः, अतीव लोकप्रियः च इति द्रष्टुं शक्यते ।

१९४० तमे वर्षे गाओ चोङ्गडे युद्धे क्षतिग्रस्तः अभवत् । दिष्ट्या सा एकेन सहग्रामीणेन उद्धारिता, सा च मृत्युतः मुक्ता अभवत् । पश्चात् सा स्थले एव निगूढवती । न्यूचाइना-देशस्य स्थापनायाः अनन्तरं सा स्वपत्न्या सह बन्धुभिः सह पुनः मिलितवती । सा कदापि स्वस्य पूर्वजापानविरोधी उपलब्धीनां उल्लेखं न कृतवती । सा स्वजीवनस्य शेषं समयं साधारणतया एव यापयति स्म ।