समाचारं

अगस्तमासे नवीन ऊर्जावाहननिर्मातृणां थोकविक्रयः प्रकाशितः अस्ति: मासिकविक्रयः २०२४ तमे वर्षे प्रथमवारं १० लक्षं अधिकः भविष्यति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

kuai technology news on september 3, यात्रीपरिवहनसङ्घस्य भविष्यवाणीनुसारं,२०२४ तमस्य वर्षस्य अगस्तमासे राष्ट्रव्यापिरूपेण नूतन ऊर्जायात्रीवाहननिर्मातृणां थोकविक्रयः १०५ लक्षं यूनिट् यावत् भविष्यति, वर्षे वर्षे ३२% वृद्धिः, मासे मासे ११% वृद्धिः च ।

प्रारम्भिकदत्तांशैः ज्ञायते यत् अस्मिन् वर्षे मासिकविक्रयः १० लक्षं यूनिट् अतिक्रान्तवान् इति अपि प्रथमवारम् अस्ति ।

यात्रीकारसङ्घस्य महासचिवः कुई डोङ्गशुः अवदत् यत् राष्ट्रियविकाससुधारआयोगेन वित्तमन्त्रालयेन च २५ जुलै दिनाङ्के "बृहद्परिमाणस्य उपकरणनवीनीकरणस्य उपभोक्तृवस्तूनाम् व्यापारस्य च समर्थनं सुदृढं कर्तुं अनेकाः उपायाः" जारीकृताः , वाहनस्य स्क्रैपिंगस्य नवीकरणस्य च अनुदानमानकं वर्धितम् अस्ति।

नवीनसहायतामानकेन नूतन ऊर्जायात्रीकारक्रयणार्थं अनुदानं २०,००० युआन् यावत् वर्धयिष्यति, यदा तु २.० लीटरं ततः न्यूनं च विस्थापनं युक्तानां ईंधनयात्रीकारानाम् क्रयणार्थं अनुदानं १५,००० युआन् भवति

यतः नवीन ऊर्जावाहनानां ईंधनवाहनानां अपेक्षया ५,००० युआन् अधिकं अनुदानलाभः प्राप्यते, अतः नूतन ऊर्जावाहनविपण्ये उपभोगस्य उत्साहः अधिकं उत्तेजितः अस्ति, प्रवेशस्तरीयशुद्धविद्युत्वाहनानां विक्रयणं, संकीर्णप्लग-इन्-संकरविपणानाम् अपि दृढवृद्धिः अभवत् ।

राष्ट्रिय-वाहन-व्यापार-मञ्चस्य नवीनतम-आँकडानां अनुसारं ३१ अगस्त-दिनाङ्के प्रातः १० वादनपर्यन्तं वाहन-स्क्रैपेज-नवीकरण-अनुदानार्थं ८,००,००० तः अधिकाः आवेदनाः प्राप्ताः सन्ति अस्मात् बहिर्निर्वाहं कृत्वा अगस्तमासस्य उत्तरार्धे एव एकस्मिन् दिने १३,३०० तः अधिकाः नूतनाः स्क्रैपिंग-अद्यतनाः अभवन् ।

अन्तिमेषु मासेषु स्क्रैपिंग-नवीकरण-आवेदनानां संख्यायां मासे मासे महती वृद्धिः अभवत्, यत् स्क्रैपिंग-नवीकरण-नीतेः महत्त्वपूर्णं प्रभावं पूर्णतया प्रतिबिम्बयति अगस्तमासे नूतनानां ऊर्जावाहनानां टर्मिनलविक्रये "अतिऋतुकाले मन्दं न" इति प्रवृत्तिः दृश्यते स्म, नूतन ऊर्जावाहनानां उपभोगस्य वृद्ध्या च महत्त्वपूर्णं योगदानं प्राप्तम्