समाचारं

ब्राजीलस्य राष्ट्रपतिः x इत्यस्य प्रतिबन्धस्य प्रतिक्रियाम् अददात् : we can’t tolerate musk just because he’s rich

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्राजील के राष्ट्रपति lula

ifeng.com technology news बीजिंगसमये सितम्बरमासस्य ३ दिनाङ्के ब्राजीलस्य सर्वोच्चन्यायालयेन सोमवासरे मतदानं कृत्वा सामाजिकमाध्यमानां x प्रतिबन्धस्य निर्णयस्य समर्थनं कृतम्। पश्चात् ब्राजीलस्य राष्ट्रपतिः लूला इत्यनेन उक्तं यत् एलोन् मस्क इत्यनेन सह व्यवहारे स्वदेशः विश्वस्य कृते उदाहरणं भवितुम् अर्हति इति।

सोमवासरे रात्रौ स्थानीयमाध्यमेभ्यः साक्षात्कारे वामपक्षीयः ब्राजीलदेशस्य नेता अवदत् यत्, “मस्कस्य सुदूरदक्षिणपक्षीयविचारधारा केवलं धनं अस्ति इति कारणेन सहितुं विश्वस्य दायित्वं नास्ति।

गतसप्ताहस्य समाप्तेः ब्राजील्-देशेन एक्स-क्लबः अवरुद्धः ।पूर्वं ब्राजीलस्य सर्वोच्चन्यायालयस्य न्यायाधीशः अलेक्जेण्डर् डी मोरेस् इत्यनेन मञ्चे प्रतिबन्धः करणीयः इति आदेशः दत्तः यतः एक्सः द्वेषभाषणानि मिथ्यासूचनाः च सन्ति इति मन्यमानानि खातानि फ्रीजं कर्तुं असफलः अभवत् तथा च अन्येषां कानूनी आवश्यकतानां अनुपालने असफलः अभवत्

सोमवासरे मोरेस् ब्राजीलस्य सर्वोच्चन्यायालये स्वनिर्णयस्य समीक्षां कर्तुं आह्वानं कृत्वा पञ्च न्यायाधीशानां दलेन सर्वसम्मत्या प्रतिबन्धस्य समर्थनं कृतम्। मोरेस्, ब्राजीलस्य सर्वोच्चन्यायालये च स्वदेशे विदेशे च स्वस्य अधिकारं अतिक्रान्तवन्तः इति आरोपः कृतः अस्ति ।मस्कः x इत्यस्मिन् मोरेस् इत्यस्य "तानाशाहः" इति आह्वयति स्म ।

"समग्रं विश्वम् अस्मिन् विषये ध्यानं ददाति... (ब्राजीलस्य सर्वोच्चन्यायालयः अग्रे आगतः) स्पष्टतया मोरेस् इत्यस्मात् ध्यानं दूरं आकर्षयितुं )express. सः अवदत् यत् ब्राजील्देशे सामाजिकमाध्यमविनियमनस्य विषये वैधः आवश्यकः च वादविवादः मस्केन सह "व्यक्तिगतद्वन्द्वयुद्धे" परिणतुं जोखिमं प्राप्नोति।

ब्राजीलस्य न्यायविदः वदन्ति यत् अद्यतनकाले तनावस्य वर्धनस्य दोषी मस्कः मोरेस् च द्वौ अपि स्तः। ते सर्वोच्चन्यायालये स्वस्य अधिकारं अतिक्रम्य इति आरोपं कृतवन्तः परन्तु मूलभूतकायदानानां उल्लङ्घनं कृत्वा मस्कस्य आलोचना अपि कृतवन्तः ।

वर्जिनिया-देशस्य रिचमण्ड्-विश्वविद्यालयस्य विधि-प्रोफेसरः कार्ल् टोबियास् इत्यनेन उक्तं यत् ब्राजीलस्य सर्वोच्चन्यायालयः मस्कस्य सम्मुखे दृढतया स्थातुं सम्यक् अस्ति । सः अवदत् यत् एतत् निवेशकैः सकारात्मकं संकेतं द्रष्टव्यं यत् न्यायालयः दबावस्य समक्षं न नमति, विश्वस्य प्रसिद्धेषु अरबपतिषु अपि।

"अन्येषां सर्वेषां नियमस्य पालनम् अवश्यं कर्तव्यम्" इति टोबियास् अवदत्, "मस्कः किमर्थं नियमस्य पालनम् कर्तुं न शक्नोति?"

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।