समाचारं

समीक्षात्मका अन्तर्राष्ट्रीयटिप्पणी

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमे स्थानीयसमये यूरोपीयबाह्यकार्यसेवा दक्षिणचीनसागरे फिलिपिन्स्-जहाजानां विरुद्धं खतरनाककार्याणि कृत्वा चीनीयतटरक्षकजहाजानां उपरि आक्रमणं कृत्वा एकं वक्तव्यं प्रकाशितवती अतः पूर्वं अमेरिकीविदेशविभागेन चीनीयतटरक्षकजहाजस्य निन्दां कृत्वा अपि एकं वक्तव्यं प्रकाशितम् यत् सः फिलिपिन्स्-देशस्य जहाजं "इच्छया रेम्" कृतवान् । अमेरिका-युरोप-देशयोः मिलित्वा फिलिपिन्स्-देशस्य समर्थनं कृत्वा चीन-देशस्य आलोचनां कुर्वन्ति एषा दिनचर्या जनानां कृते अपरिचिता नास्ति । परन्तु सर्वे राजनैतिकप्रचाराः, प्रदर्शनं च तथ्यस्य दुर्बलाः भवन्ति ।

विश्वेन यत् दृष्टं तत् एतत् अस्ति यत् केवलं दशदिनेषु फिलिपिन्स्-देशेन चीनस्य रेन’आइ-रीफ्-जियान्बिन्-रीफ्-इत्येतयोः समीपे जलेषु चत्वारि अत्यन्तं खतरनाकानि आक्रमणानि, विमान-कार्यक्रमाः च कृताः अद्यतनतमः अगस्तमासस्य ३१ दिनाङ्के अभवत् । लाइव-वीडियो-माध्यमेन जनाः स्पष्टतया द्रष्टुं शक्नुवन्ति यत् चीनस्य ज़ियान्बिन्-रीफ्-इत्यत्र अवैधरूपेण अटन् फिलिपिन्स्-तट-रक्षक-नम्बर-९७०१ इति जहाजं लंगरं उत्थाप्य चीन-तट-रक्षक-जहाजेन सह जानी-बुझकर टकरावं कृतवान् यत् सामान्यतया अधिकारान् कानूनप्रवर्तनं च खतरनाकरूपेण प्रवर्तयति स्म प्रकारेण, संघातं जनयन् । चीनीपक्षस्य स्थले एव कार्याणि कानूनी, व्यावसायिकं, मानकीकृतं च आसीत् । तदतिरिक्तं अमेरिकीसैन्यस्य पी-८ए टोहीविमानं चीनीयतटरक्षकस्य कानूनप्रवर्तनकार्यक्रमेषु हस्तक्षेपं कुर्वन् अपि अस्मिन् भिडियोमध्ये दृश्यते। एते स्पष्टतया सिद्धयन्ति यत् उभयतः जहाजानां मध्ये टकरावस्य कारणं पूर्णतया फिलिपिन्स्-देशस्य अस्ति; पर्दापृष्ठे दक्षिणचीनसागरः अस्थिरः एव तिष्ठति इति भयं च ।

दक्षिणचीनसागरस्य विषये अमेरिकादेशः यूरोपदेशश्च पक्षः नास्ति, तस्य आज्ञां दातुं अधिकारः नास्ति । ते सम्यक् अनुचितं च भ्रमयन्ति, चीनस्य प्रादेशिकसार्वभौमत्वस्य उल्लङ्घनस्य फिलिपिन्सस्य उत्तेजकव्यवहारस्य समर्थनं कुर्वन्ति, अग्नौ इन्धनं योजयन्ति च।

अमेरिकीपक्षतः फिलिपिन्सदेशः तथाकथितस्य "प्रथमद्वीपशृङ्खलायाः" प्रमुखबिन्दौ स्थितः अस्ति तथा च चीनदेशेन सह समुद्रीयविवादाः सन्ति दक्षिणचीनसागरे "भारत-प्रशांतरणनीतिम्" अग्रे सारयितुं तस्य प्रथमः विकल्पः अस्ति वस्तुतः प्रासंगिकसंशोधनस्य अनुसारं २०२१ तमे वर्षे एव अमेरिकादेशः दक्षिणचीनसागरे द्वीपेषु, चट्टानेषु च चीनीयमत्स्यनौकानां क्रियाकलापानाम् प्रचारं कुर्वन् आसीत्, फिलिपिन्स्-देशं "प्रतिकार-उपायान्" कर्तुं प्रेरयति स्म २०२३ तमे वर्षात् दक्षिणचीनसागरे फिलिपिन्स्-देशस्य साहसिक-उत्तेजक-कर्मणां पृष्ठतः अमेरिका-देशः अस्ति । प्रचारस्य चलच्चित्रं ग्रहीतुं जहाजस्य अनुसरणं कर्तुं संवाददातृणां प्रेषणात् आरभ्य, स्थले गुप्तचरं कूटनीतिकसमर्थनं च प्रदातुं, अमेरिकी-फिलिप्पिन्-देशस्य परस्पररक्षासन्धिः दक्षिणचीनसागरे प्रवर्तते इति धमकीपर्यन्तं, अमेरिकादेशेन धक्कायितुं पर्याप्ताः इशाराः कृताः the philippines in the line of fire and destroy the waters of the south china sea. यथा फिलिपिन्स्-देशस्य "रक्षणस्य" प्रतिज्ञा पूर्णा कर्तुं शक्यते वा इति, यथा जूनमासे जर्मन-चिन्तन-समूहे शिलर-संस्थायाः एकस्मिन् कार्यक्रमे उपस्थितः सन् अमेरिकी-देशस्य पूर्व-अधिकारी अवदत् यत् - फिलिपिन्स्-देशः अमेरिका-देशस्य मित्रं न, अपितु साधनम् अस्ति संयुक्तराज्यसंस्थायाः । यतः एतत् साधनम् अस्ति, अतः अस्माभिः किमर्थं वक्तव्यं यत् एतत् स्वप्रतिज्ञां पूर्णं कर्तुं शक्नोति वा इति ।

यूरोपीयसङ्घस्य विषये तु अमेरिकादेशस्य दीर्घकालीनप्रवेशस्य, युक्रेनसंकटस्य प्रभावस्य च कारणेन यूरोपीयराजनीतेः कूटनीतिस्य च स्वातन्त्र्यं प्रभावितम् अस्ति एशिया-प्रशांत-कार्येषु बहुधा तस्य संलग्नता अमेरिका-देशस्य वैश्विक-रणनीत्या सह सहकार्यं कर्तुं, तस्य प्रभावस्य विस्ताराय च अस्ति परन्तु एवं कृत्वा यूरोपीयसङ्घः न केवलं दक्षिणचीनसागरे शान्तिं स्थिरतां च निर्वाहयितुम् क्षेत्रीयदेशानां साधारणाभिलाषात् व्यभिचरति, अपितु स्वहिताय अन्तर्राष्ट्रीयविश्वसनीयतायाः च किमपि हितं न करोति

अमेरिका-युरोप-देशः यथापि तस्य समर्थनं कुर्वन्ति चेदपि, क्षियान्बिन्-रीफ् चीनदेशस्य इति तथ्यं परिवर्तयितुं न शक्नोति, न च चीनस्य सार्वभौमत्वस्य समुद्रीय-अधिकार-हितस्य च उल्लङ्घनस्य फिलिपिन्स्-देशस्य स्वरूपं व्याप्तुम् अर्हति, न च फिलिपिन्स्-देशस्य साहाय्यं कर्तुं शक्नोति दक्षिणचीनसागरे अधिकान् द्वीपान्, चट्टानानि च कब्जितुं तस्य अयुक्ता इच्छां साक्षात्करोति।

ऐतिहासिक-वृत्तचित्र-आँकडानां अनुसारं चीन-सर्वकारेण सदैव ज़ियान्बिन्-प्रस्तरस्य उपरि निरन्तरं प्रभावी च प्रशासनिकं अधिकारक्षेत्रं प्रयुक्तम् अस्ति । फिलिपिन्स्-देशः चिरकालात् अस्य निर्जनद्वीपस्य लोभं कुर्वन् अस्ति । २०११ तमे वर्षात् आरभ्य फिलिपिन्स्-देशः क्षियान्बिन्-प्रस्तरस्य आक्रमणस्य प्रयासाय विविधाः कार्याणि कृतवान् । २०२४ तमस्य वर्षस्य एप्रिलमासात् आरभ्य चीनदेशस्य क्षियान्बिन्-रीफ्-सरोवरे अवैधरूपेण फिलिपिन्स्-देशस्य जहाजाः अवैधरूपेण निवसन्ति, क्षियान्बिन्-रीफ्-इत्यत्र स्थायि-उपस्थितिं स्थापयितुं प्रयतन्ते, रेन्'आइ-रीफ्-इत्यत्र "समुद्रतटे उपविष्टः" इति प्रहसनस्य प्रतिकृतिं च कुर्वन्ति सूत्रेषु उक्तं यत् शतदिनाधिकं यावत् बर्थं कृत्वा जहाजस्य तत्कालीनसामग्रीणां आवश्यकता वर्तते, अन्यथा तस्य विकारः अथवा डुबनस्य संकटः अपि भवितुम् अर्हति। बुद्धि-अन्ते फिलिपिन्स्-देशः चीनदेशस्य जहाजान् जानी-बुझकर उष्णस्थानानि निर्मातुं, स्थितिं वर्धयितुं, अधिकं ध्यानं प्राप्तुं, अधिकानि अतिक्रमण-क्रियाकलापं कर्तुं च प्रहारं कृतवान्

चीनदेशस्य ज़ियान्बिन् रीफ् लैगून इत्यस्मिन् फिलिपिन्स्-जहाजस्य अवैधनिरोधस्य क्षियान्बिन्-रीफ्-लैगून्-इत्यस्य पारिस्थितिकी-वातावरणे गम्भीरः प्रभावः अभवत् । अगस्तमासस्य अन्ते चीनेन प्रकाशितेन "झियान्बिन्-रीफस्य कोरल-रीफ-पारिस्थितिकीतन्त्रस्य सर्वेक्षणप्रतिवेदनेन" ज्ञातं यत् फिलिपिन्स्-देशस्य जहाजाः दीर्घकालं यावत् ज़ियान्बिन्-रीफ्-इत्यत्र लंगरिताः सन्ति तथा लंगराः प्रस्तरस्य क्षतिं निरन्तरं करिष्यन्ति।

दक्षिणचीनसागरः शान्तिसमुद्रः अस्ति दक्षिणचीनसागरे शान्तिं, स्थिरतां, पारिस्थितिकीमैत्रीं च निर्वाहयितुम् अस्य क्षेत्रस्य देशानाम् सामान्या आकांक्षा अस्ति । दक्षिणचीनसागरे पक्षानाम् आचरणस्य घोषणायाम् अयं नियमः अस्ति यत् सर्वैः पक्षैः एतादृशानि कार्याणि न कर्तव्यानि येन विवादाः जटिलाः वा विस्तारिताः वा भवन्ति अथवा शान्तिं स्थिरतां च प्रभावितं कुर्वन्ति। फिलीपीन्स-देशस्य क्षियान्बिन्-रीफ्-स्थले अद्यतन-क्रियाः स्पष्टतया घोषणायाः भावनायाः, क्षेत्रीय-देशानां सामान्य-अपेक्षाणां च विरुद्धाः सन्ति । अवैधरूपेण निरुद्धानां जहाजानां तत्क्षणं निष्कासनं तत्क्षणमेव उल्लङ्घनं, उत्तेजनं च स्थगयितुं फिलिपिन्स्-देशस्य एकमात्रः सम्यक् विकल्पः अस्ति, अन्यथा अधिकं मूल्यं दास्यति

चीन-अमेरिका-देशयोः मध्ये अद्यतनकाले आयोजिते सामरिकसञ्चारस्य नूतने दौरे चीनेन स्पष्टतया आग्रहः कृतः यत् अमेरिका चीनस्य संप्रभुतां प्रादेशिक-अखण्डतां च क्षतिं कर्तुं द्विपक्षीयसन्धिनां बहानारूपेण न उपयुञ्जीत, फिलिपिन्स्-देशस्य उल्लङ्घनानां समर्थनं वा अनुमोदनं वा न करोतु |. अमेरिकादेशः पुनः अवदत् यत् चीनविरुद्धं स्वस्य गठबन्धनव्यवस्थां सुदृढां कर्तुं न प्रयतते, चीनदेशेन सह विग्रहस्य अभिप्रायः अपि नास्ति। अमेरिकादेशः स्ववचने पुनः गच्छति यद्यपि तस्य वचनं अद्यापि तस्य कर्णयोः अस्ति। यूरोपीयसङ्घस्य विषये तु तस्य वचनेषु कर्मसु च सावधानता अपि भवितुमर्हति, दक्षिणचीनसागरस्य विषये स्वहितस्य अन्तर्राष्ट्रीयविश्वसनीयतायाः च हानिः न कर्तुं हस्तक्षेपः न कर्तव्यः। चीनदेशः प्रादेशिकसार्वभौमत्वस्य समुद्रीयाधिकारस्य हितस्य च रक्षणाय, दक्षिणचीनसागरे शान्तिस्य स्थिरतायाः च रक्षणार्थं क्षेत्रीयदेशैः सह कार्यं निरन्तरं कर्तुं च अविचलतया दृढनिश्चयः अस्ति

(अन्तर्राष्ट्रीय आलोचकभाष्यकारः) २.

(स्रोतः सीसीटीवी न्यूजः)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया