समाचारं

यूएई-माध्यमाः : सऊदी अरब-देशः चीनीयशिक्षकाणां प्रथमसमूहस्य स्वागतं करोति, चीनीयशिक्षणस्य विस्तारं च करिष्यति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३१ अगस्तदिनाङ्के यूएई-देशस्य "खाड़ीसमाचारस्य" लेखः, मूलशीर्षकः : सऊदी अरबः चीनीयशिक्षकाणां प्रथमसमूहस्य स्वागतं करोति, चीनीयशिक्षणस्य विस्तारं च करिष्यतिअगस्तमासस्य ३० दिनाङ्के सऊदी अरबदेशम् आगत्य चीनीयशिक्षकाणां हार्दिकं स्वागतं कृतम् । तेषां विमानं वायव्यसऊदी अरबदेशस्य ताबुक्-नगरे अवतरत्, ततः शिक्षकेभ्यः स्थानीयसऊदीविशेषकफी-पुष्पाणि च प्रदत्तानि । स्थानीयक्षेत्रात् प्राप्तः उष्णस्वागतः शिक्षकेषु गहनं प्रभावं त्यक्तवान् ।
एते शिक्षकाः अस्मिन् विद्यालयवर्षे सऊदी-मध्यविद्यालयस्य छात्राणां कृते चीनीभाषा-भाषां पाठयिष्यन्ति, यत् चीनीयशिक्षायाः प्रवर्धनार्थं सऊदी-सर्वकारस्य योजनायाः अपि अभिन्नः भागः अस्ति। सऊदीदेशस्य शिक्षामन्त्रालयेन पूर्वं तबुक् इत्यादिषु क्षेत्रेषु मध्यविद्यालयेषु चीनीयशिक्षणस्य आरम्भस्य घोषणा कृता आसीत् ।
२०२३ तमे वर्षे सऊदी-सर्वकारेण निर्णयः कृतः यत् रियाद्, यान्बू, पूर्वप्रान्त, जेद्दाह, जिजान्, तबुक् इत्यादिषु विद्यालयेषु अरबीभाषायाः आङ्ग्लभाषायाः अतिरिक्तं चीनीभाषायाः शिक्षणं भविष्यति । सऊदीशिक्षामन्त्रालयेन उक्तं यत् चीनीयशिक्षकाणां प्रथमसमूहस्य सऊदी अरबदेशे आगमनानन्तरं तेषां स्थानीयस्थित्या परिचिताः भवितुम् एकस्याः सभायाः आयोजनं कृतम्।
सऊदी अरबदेशं गतः प्रथमः शिक्षकसमूहः चीनदेशस्य १७५ शिक्षकाः सन्ति । एते शिक्षकाः पूर्वं तियानजिन् सामान्यविश्वविद्यालये प्रशिक्षणे भागं गृहीतवन्तः आसन् सऊदीशिक्षामन्त्रालयेन शिक्षामन्त्रालयस्य चीनीविदेशीयभाषाविनिमयसहकारकेन्द्रेण च संयुक्तरूपेण तियानजिन् सामान्यविश्वविद्यालये उपर्युक्तप्रशिक्षणं कृतम्।
गतवर्षे सऊदी अरबदेशे चीनीयशिक्षायाः अधिकप्रवर्धनार्थं द्वयोः सर्वकारयोः सम्झौता अभवत् । २०२० तमे वर्षे सऊदी-शिक्षा-अधिकारिभिः द्वयोः देशयोः सहकार्यं प्रवर्तयितुं ८ मध्यविद्यालयेषु चीनीभाषायाः शिक्षणं आरब्धम् । २०२२ तमस्य वर्षस्य अन्ते चीनदेशस्य नेतारः सऊदी अरबदेशं गतवन्तः ततः सऊदी अरबदेशः चीनीयशिक्षायाः अधिकं प्रचारं करिष्यति इति घोषितवान् । (लेखकः रमजान अल्शेबिनी, अनुवादकः जेन् क्षियाङ्गः)
प्रतिवेदन/प्रतिक्रिया